________________
શ્રી તત્ત્વાર્થાધિગમસૂત્ર અધ્યાય-૮
સૂત્ર-૧૨
इत्यध्वयष्टिस्थानीयस्यानुपूर्वीनामकर्मणः, तदभिमुखमानुपूर्वीत्यादि, तदित्यनेन विवक्षितगतिरभिसम्बध्यते, यस्यां मृत उत्पत्स्यते तस्यामभिमुखमनुकूलमानुपूर्व्या-प्रतिविशिष्टदेशक्रमेण तत्प्रापणसमर्थमिति वक्ष्यति, तदभिमुखमित्यनेनाभिमुख्यमात्रं प्रतिपादितं भूयस्तत्प्रापणसमर्थमित्यनेनानुपूर्वीनामकर्मणः कार्यमादर्शयति, एतदुदितं तद्गतिप्रापणे समर्थं - प्रत्यलं, आनुपूर्वीनामकर्माग्रेसरं नरकगत्यानुपूर्वीनामादि चतुर्विधं भवतीति,
८८
मतान्तरप्रदर्शनायाह- निर्माणनिर्मितानामित्यादि, निर्माणनामकर्मणा निर्मितानां घटितानां शरीरावयवानामङ्गानां बाहूरूदरादीनां उपाङ्गानां चाङ्गलीकर्णनासिकानां विनिवेशक्रमनियामकं रचना विनिवेशः तस्य क्रम:परिपाटी उभयपार्श्वतो बाहू कटेरधो जानुनोश्चोपर्युपरि, एवमन्यत्रापि वाच्यः क्रमः, तस्य नियामकं-नियमकारि, अनेनाङ्गोपाङ्गेन चात्रैव स्थाने विनिवेष्टव्यमित्येवमानुपूर्वीनामापरे प्रवचनवृद्धाः कथयन्तीति ।
-
-
अगुरुलघुप्रकृतिनिर्धारणायाह- अगुरुलध्वित्यादि परिणामत्रयस्यात्र निषेधो विवक्षितो, गुरुत्वलघुत्वगुरुलघुत्वाख्यस्य यस्य कर्मण उदयात् सर्वजीवानामिह कुन्थ्वादीनां आत्मीयात्मीयशरीराणि न गुरुणि न लघूनि न गुरुलघूनि, किं तर्हि ?, अगुरुलघुपरिणाममेवावरुन्धन्ति तत् कर्मागुरुलघुशब्देनोच्यते, सर्वद्रव्याण्येव च परिणमन्ते स्थित्यादिनाऽनेकेन स्वभावेनेति जैन: सिद्धान्तः, तत्रागुरुलघ्वाख्यो यः परिणामस्तस्य नियामकं, तदेतत् तत्रोद्भूतेतरशक्तिकं निधत्त इत्यगुरुलघुनाम, सर्वशरीराणि निश्चयनयवृत्त्या न गुरुकादिव्यपदेशभाञ्जि, व्यवहारनयात्त्वन्यान्यापेक्षया त्रैविध्यमवरुध्यन्ते, यथोक्तम्
“णिच्छयओ सव्वगुरुं सव्वलघुं वा न विज्जए दव्वं । ववहारओ उ जुज्जइ बायरखंधेसु णणे ॥ १ ॥”
उपघातनामस्वरूपाख्यानायाह-शरीराङ्गोपाङ्गोपघातकमिति, शरीराङ्गानामुपाङ्गानां च यथोक्तानां यस्य कर्मण उदयात् परैरनेकधोपघातः क्रियते तदुपघातनाम, मतान्तरं च वाशब्देन प्रतिपादयति, स्वपराक्रमविजया