SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ ८९ સૂત્ર-૧૨ શ્રી તત્ત્વાર્થાધિગમસૂત્ર અધ્યાય-૮ धुपघातजनकं वा केचिदेवमुपघातनाम व्याचक्षते सूरयः, पराक्रमः प्राणिवीर्य स्वो-निजः पराक्रमः स्वपराक्रमः तस्योपघातं जनयति, समर्थवपुषोऽपि निर्वीर्यतामापादयति, स्वविजयं चोपहन्ति, विजितेऽप्यन्यस्मिन् नैव विजित इत्यव्यपदेशहेतुतां प्रतिपद्यत इति, आदिग्रहणादन्यदपि यदद्भुतं कर्म तत्तस्योदयेनोपहन्यत इति । पराघातस्वरूपं निरूपयति-परत्रासेत्यादि, यस्य कर्मण उदयात् कश्चिदर्शनमात्रेणैवौजस्वी वाक्सौष्ठवेन वाऽन्यसभामप्यभिगतः सभ्यानामपि त्रासमापादयति, आकर्षणं परप्रतिभाप्रतिघातं वा करोति तत् पराघातनाम, आदिग्रहणात् संक्षोभदृष्टिगतिस्तम्भनपरिग्रहः । आतपनामस्वरूपनिरूपणायाह-आतपसामर्थ्यजनकमिति, आतपतीत्यातपः, कर्त्तर्यच, आतप्यतेऽनेनेति आतपः, पुंसि संज्ञायां घः, तस्यातपस्य सामर्थ्य-शक्तिरतिशयो येन कर्मणोदितेन जन्यते तदातपनाम, आङो मर्यादावचनत्वात्, सहस्रांशुमण्डलपृथ्वीकायपरिणाम एव तद्विपच्यते । उद्योतनामस्वरूपप्ररूपणायाह-प्रकाशसामर्थ्यजनकमुद्योतनामेति, उद्योतजनकमुद्योतः-प्रकाशोऽनुष्णः खद्योतकादिप्रभावः सप्ताचिःसवितृमण्डलासम्भवी, यस्मादग्नेरुष्णः स्पर्शो लोहितं रूपम्, अतः प्रकाशस्य सामर्थ्यमतिशयं जनयति तदुद्योतनाम । उच्छासनामस्वरूपं आचष्टे-प्राणापानेत्यादि, ऊर्ध्वगामी समीरणः प्राणः अधोगतिरपानः, तौ च मूर्ती पुद्गलकावित्यत आह-पुद्गलग्रहणसामर्थ्यजनकमिति, प्राणापानावनन्तप्रदेशस्कन्धपुद्गलपरिणामजन्यौ तद्योग्यपुद्गलानां ग्रहणम्-आदानं तस्य सामर्थ्यमतिशयं जनयति यत्तदुच्छासनाम, यस्योदयादुच्छासनिःश्वासौ भवत इति । विहायोगतिस्वरूपप्रतिपादनायाह-लब्धिशिक्षेत्यादि, विहायः-आकाशं तत्र गतिविहायोगतिः, सा द्विधा-शुभा च अशुभा च, तत्र प्रशस्ता हंसगजवृषादीनां, अप्रशस्ता तूष्ट्रटोलश्रृगालादीनां, तत्र लब्धिर्देवादीनां देवोत्पत्त्यविनाभाविनी, शिक्षया ऋद्धिः शिक्षर्द्धिः तपस्विनां प्रवचनमधीयानानां
SR No.022492
Book TitleTattvarthadhigam Sutram Part 08
Original Sutra AuthorN/A
AuthorRajshekharsuri, Dharmshekharvijay, Divyashekharvijay
PublisherArihant Aradhak Trust
Publication Year2014
Total Pages194
LanguageGujarati, Sanskrit
ClassificationBook_Devnagari & Book_Gujarati
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy