SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ શ્રી તત્ત્વાર્થાધિગમસૂત્ર અધ્યાય-૮ સૂત્ર-૧૨ विद्याद्यावर्त्तनप्रभावाद्वा आकाशगमनस्य, लब्धिशिक्षर्द्धिहेतोर्जनकं विहायोगतिनामेति ॥ प्रत्येकशरीरनामनिर्धारणार्थमाह-पृथक्शरीरनिवर्तकमित्यादि यस्य कर्मण उदयादेकैको जीवः प्रति प्रत्येकैकं शरीरं निवर्तयति तत् प्रत्येकनामैकद्वित्रिचतुःपञ्चेन्द्रियविषयं, यथा प्रत्येकवनस्पतिजीवो मूलस्कन्धशाखाप्रशाखात्वपत्रपुष्पफलादिषु पृथक् पृथक् शरीरं निर्वर्तयति तथा द्वीन्द्रियादयोऽपीति । साधारणशरीरनामाद्या बादरनामपर्यवसाना एकादश प्रकृतीः क्रमेण व्याचष्टे, अनेकजीवेत्यादि, अनेकशब्देनानन्तसङ्ख्याग्रहणं, अनन्तानां जीवानामेकं शरीरं साधारणं किशलयनिगोदथोहरिवज्रिप्रभृति, यथैकजीवस्य परिभोगस्तथाऽनेकस्यापि तदभिन्नं सद्यस्य कर्मण उदयान्निवर्त्यते तत् साधारणशरीरनाम, तथा त्रसभावनिर्वर्तकं त्रसनाम, त्रस्यन्तीति त्रसाःद्वित्रिचतुःपञ्चेन्द्रियलक्षणाः प्राणिनः, यस्मात्तस्य कर्मण उदयात्तेषु परिस्पन्दोऽञ्जसा लक्ष्यते स तादृशो गमनादिक्रियाविशेषो यस्य कर्मण उदयाद्भवति तत्त्रसत्वनिवर्तकं त्रसनाम, तदुदय एव गत्यादिक्रिया भवतीति नावधार्यते, गमनं तु तदुदयात् स्वभावाच्च, तदुदयाद्वीन्द्रियादीनां स्वभावात् परमाणुतेजोवाय्वादीनामिति, कमलिनीखण्डादेर्देशान्तरगमनश्रवणाद् व्यभिचार इति चेत् तन्न, अधिष्ठातृव्यन्तरानुग्रहादिति, __ स्थावरभावेत्यादि, स्थानशीलं स्थावरं तद्भावः स्थावरत्वं तत् निर्वर्त्तयति यत् पृथिव्यम्बुवनस्पत्यादिलक्षणं तत् स्थावरनामकर्म, स्थानशीलत्वं तु स्थावरनामकर्मोदयादेव पृथिव्यम्बुवनस्पतीनां, परमार्थतस्तु स्थावरनामकर्मोदयात् स्थावरत्वं, परिस्पन्दो भवतु मा वा भूद्, एवं च तेजोवाय्वोरपि स्थावरत्वसिद्धिः कर्मोदयादेवेति, सौभाग्येत्यादि, कमनीयः सुभगो-मनःप्रियः तद्भावः सौभाग्यं तस्य निर्वर्तकं-जनकं सुभगनाम, दौर्भाग्येत्यादि, सुभगविपरीतलक्षणं, दुर्भगनाम । अनिष्टो मनसो योऽप्रियः दुर्भगस्तद्भावो दौर्भाग्यं यस्य कर्मण उदयादिति,
SR No.022492
Book TitleTattvarthadhigam Sutram Part 08
Original Sutra AuthorN/A
AuthorRajshekharsuri, Dharmshekharvijay, Divyashekharvijay
PublisherArihant Aradhak Trust
Publication Year2014
Total Pages194
LanguageGujarati, Sanskrit
ClassificationBook_Devnagari & Book_Gujarati
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy