________________
૮૧
सूत्र-१२
શ્રી તત્વાર્થાધિગમસૂત્ર અધ્યાય-૮ सौस्वर्येति, येन स्वरितेनाकणितेन च भूयसां प्रीतिरुत्पद्यते तत् सुस्वरनाम, तद्विपरीतं दुःस्वरनाम, यत्तु श्रूयमाणमसुखमावहति तद् दुःस्वरं नामेति,
शुभेति शुभो भावः पूजित उत्तमाङ्गादिस्तज्जनिता या शोभा पूजा पुरस्कारः शिरसा पादादिस्पर्शनं माङ्गल्यमिति पवित्रं तन्निवर्तकं शुभनामेति तद्विपरीतनिवर्त्तकमशुभनाम, शरीरावयवानामेव हि शुभाशुभता ग्राह्या, यथा पदेन स्पृष्टः क्रुध्यतीति,
सूक्ष्मेति सूक्ष्म-श्लक्ष्णं अदृश्यं नियतमेव यस्य कर्मण उदयाद्भवति शरीरं पृथिव्यादीनां केषाञ्चिदेव तत् सूक्ष्मशरीरनाम, बादरं-स्थूलं केषाञ्चिज्जीवानां यस्य कर्मण उदयात् स्थूलशरीरता भवति तद् बादरनामेति, न तु चक्षुर्ग्राह्यतां प्रतीत्यापेक्ष्य वा सूक्ष्मबादरतेति ॥ ___ पर्याप्तस्थिरादेययशसां सप्रतिपक्षाणां स्वरूपनिरूपणाय उपक्रम्यतेपर्याप्तिः पञ्चविधेत्यादि पुद्गलरूपा आत्मनः कर्तुः करणविशेषः येन करणविशेषेणाहारादिग्रहणसामर्थ्यमात्मनो निष्पद्यते, तच्च करणं यैः पुद्गलैर्निर्वय॑ते ते पुद्गला आत्मनाऽऽत्तास्तथाविधपरिणतिभाजः पर्याप्तिशब्देनोच्यन्ते, सामान्येनोद्दिष्टां पर्याप्ति नामग्राहं विशेषेण निर्दिदिक्षुराहतद्यथेत्यादि, आहारग्रहणसमर्थकरणनिष्पत्तिराहारपर्याप्तिः, शरीरकरणनिष्पत्तिः शरीरपर्याप्तिः, इन्द्रियकरणनिष्पत्तिरिन्द्रियपर्याप्तिः, प्राणापानौ उच्छासनिःश्वासौ तद्योग्यकरणनिष्पत्तिः प्राणापानपर्याप्तिः, भाषायोग्यपुद्गलग्रहणविसर्गसमर्थकरणनिष्पत्ति षापर्याप्तिः, यथोक्तम्-"आहारसरीरिदिय ऊसासवओमणोऽभिनिव्वित्ती । होंति जओ दलिआओ करणं एसा उ पज्जत्ती ॥१॥" इतिशब्दः इयत्ताप्रतिपादनार्थः, ननु च षड् पर्याप्तयः पारमर्षप्रवचनप्रसिद्धाः, कथं पञ्चसङ्ख्याका इति, उच्यते इन्द्रियपर्याप्तिग्रहणादिह मनःपर्याप्तेरपि ग्रहणमवसेयं, अतः पञ्चैवेति निश्चयः, ननु च शास्त्रकारेणानिद्रियमुक्तं मनः कथमिन्द्रियग्रहणाद् ग्रहीष्यते ?, उच्यते, यथा शब्दादिविषयग्राहीणि साक्षाच्चक्षुरादीनि न तथा मनः, सुखादीनां पुनः साक्षादग्राहकं मनः अतो न सम्पूर्णमिन्द्रियमित्यनिन्द्रियमुक्तम् इन्द्रलिङ्गत्वात्तु भवत्येवेन्द्रियमिति,