________________
૯૨
શ્રી તત્ત્વાર્થાધિગમસૂત્ર અધ્યાય-૮
तथा केचिदाचार्याः पृथग्मन: पर्याप्तिग्रहणमधीयत इत्युपरिष्टादभिधास्यते, यच्चावधारणं पञ्चैवेति तद् बाह्यकरणापेक्षया मनः पुनरन्तःकरणमतः पृथक् पठन्तीति न कश्चिद्दोष:, उभयथापि मनःपर्याप्तिसम्भव इति । पर्याप्तिः परिनिष्पत्तिर्विवक्षितक्रियापरिसमाप्तिरात्मनस्तैजसकार्मणशरीरभाज एवौदारिकादिशरीरप्रेप्सया प्रथमत एवोत्पत्तावेताश्चिन्त्यन्ते, जन्मान्तरग्रहणकाल इत्यर्थः, युगपच्चारब्धाः षडपि क्रमेण निष्पद्यन्ते, न समकम्, उत्तरोत्तरपर्याप्तीनां बहुतरकालत्वात्, क्रमश्चासौ - आहारशरीरेन्द्रियप्राणापानवचनमनोलक्षणः,
સૂત્ર-૧૨
तत्राहारपर्याप्तिस्वरूपनिरूपणायाह तत्रेत्यादि, शरीरस्येन्द्रियाणां वाचो मनसः प्राणापानयोश्चागमप्रसिद्धवर्गणाक्रमेण यानि योग्यानि दलिकद्रव्याणि तेषां आहरणक्रिया ग्रहणम् - आदानं तस्याः परिसमाप्तिराहारपर्याप्तिः करणविशेष:, अत्र च मनोग्रहणात् परिस्फुटमिन्द्रियग्रहणेन मनसोऽप्युपादानमिति, सामान्येन गृहीतस्य योग्यपुद्गलसङ्घातस्य शरीराङ्गोपाङ्गतया संस्थापनक्रिया - विरचनक्रिया तस्याः परिसमाप्तिः शरीरपर्याप्तिः, संस्थापनशब्दार्थप्रकारान् पर्यायशब्दैरावेदयति-संस्थापनं रचना घटनमित्यर्थः, शरीरवर्गणायोग्यपुद्गलानां प्रतिनियताऽवयवरचनेत्यर्थः,
त्वगिति स्पर्शेन्द्रियं तदादीन्द्रियं स्पर्शनरसनघ्राणचक्षुः श्रोत्रमनोलक्षणं तत्स्वरूपनिर्वर्त्तनक्रियापरिसमाप्तिरिन्द्रियपर्याप्तिः,
प्राणेति प्राणापानावुच्छासनिश्वासक्रियालक्षणौ तयोर्वर्गणाक्रमेण योग्यद्रव्यग्रहणनिसर्गशक्ति:- सामर्थ्यं तन्निर्वर्त्तनक्रियापरिसमाप्तिः प्राणापानपर्याप्तिः, अत्रापि वर्गणाक्रमेणैव भाषायोग्यद्रव्याणां ग्रहणनिसग तद्विषया शक्ति:सामर्थ्यं तन्निर्वर्त्तनक्रियापरिसमाप्तिर्भाषापर्याप्तिरिति,
मनस्त्वयोग्यानीति मनोवर्गणायोग्यानि - मनः परिणामप्रत्यलानि यानि द्रव्याणि तेषां ग्रहणनिसर्गसामर्थ्यस्य निर्वर्त्तनक्रियापरिसमाप्तिः मनःपर्याप्तिरिति, एके त्वाचार्या भेदेन मन: पर्याप्तिमुपाददते, न इन्द्रियपर्याप्तिग्रहणेन गृह्णते, इन्द्रियपर्याप्तिव्यतिरेकेण पठन्तीत्यर्थः, न पुनः मनःपर्याप्तिं केचिदिच्छन्ति केचिन्नेति,