________________
८३
સૂત્ર-૧૨
શ્રી તત્ત્વાર્થાધિગમસૂત્ર અધ્યાય-૮
आसां पिण्डप्रकृतीनां सम्प्रति भेदप्रतिपत्तये भाष्यं उत्तरनामानेकविधमिति उत्तरप्रकृतिनामेत्यर्थः, पिण्डप्रकृतिभेद इतियावत् तद्यथेत्यादिना निर्दिशति, गतिनामपिण्डप्रकृतेश्चत्वारो भेदाः नरकगतिनामादयः, तत्र यस्य कर्मण उदयान्नारक इत्युच्यते - व्यपदिश्यते तन्नरकगतिनाम एवं तिर्यग्योनिगतिनामादित्रितयमपि वक्तव्यं ॥
जातिनाम इत्यादि, जातिनामेति पिण्डप्रकृतिः एकेन्द्रियगत्यादिपञ्चकापेक्षया, एते च मूलभेदाः पञ्च तद्यथेत्यादिना निर्दिशतिएकेन्द्रियजातिनामेत्यादि, एकं प्रथममिन्द्रियं जातिः - सामान्यं तदेव नाम, एवं द्वीन्द्रियजातिनामादिचतुष्टयमपि वाच्यं एकेन्द्रियजातिनामकर्मोदयात् एकेन्द्रिय इति व्यपदिश्यते, एकेन्द्रियसंज्ञाव्यपदेशनिमित्तं एकेन्द्रियजातिरिति सामान्यं पृथिव्यादिभेदेष्वन्वयित्वात्, एकेन्द्रियजातिनामान्तरेणैकेन्द्रियसंज्ञाया अभाव एव स्यात्, एकेन्द्रियजातिनाम इत्यादि, एकेन्द्रियादिजातयोऽपि पिण्डप्रकृतय एव, पृथिवीकायिकादिभेदापेक्षया, तद्यथेत्यादिना निर्दिशति, पृथिवीकायिकजातिनाम, पृथिव्येव कायः पृथिवीकायः स एषामस्ति ते पृथिवीकायिकाः तेषां जाति: तदेव नाम पृथिवीकायिकजातिनाम, पृथिवीकायिकजातिनामकर्मोदयात् पृथिवीकायिकव्यपदेशः, एवं शेषाणि, तत्र पृथिवीकायिकजातिनामानेकविधं अनेन पुनरपि पृथिवीकायिकजातिनाम्नः पिण्डप्रकृतित्वं दर्शयति, तद्यथेत्यादिना निर्दिशति । उपक्लेदः - हरतनुकः भूमेर्निर्गत्य तृणाग्रादिस्थितः, शेषा गतार्था भेदाः । तेजस्कायिकादि गतार्थं सर्वं, एवं द्वित्रिचतुःपञ्चेन्द्रियनामानि शङ्खशुक्तिकाद्युपदेहिकापिपीलिकादिभ्रमरसरटादितिर्यङ्मनुष्यादिभेदेन वाच्यानि ।
2
शरीरनामोत्तरप्रकृतयः पञ्च तत्प्रतिपादनायाह - शरीरनामेत्यादि, असारस्थूलवर्गणानिर्मापितमौदारिकशरीरं तत्प्रायोग्यपुद्गलग्रहणकारणं यत् कर्म तदौदारिकशरीरनामोच्यते, विचित्रशक्तिकद्रव्यनिर्मापितं वैक्रियं तद्योग्यपुद्गलादानकारणं यत्तत् कर्म तद्वैक्रियशरीरनामाभिधीयते, कारणे कार्योपचारात्, प्रयोजनप्रसाधनायाऽऽह्रियत इत्याहारकं शरीरं, शेषं पूर्ववत्,