________________
શ્રી તત્ત્વાર્થાધિગમસૂત્ર અધ્યાય-૮ સૂત્ર-૧૨ नाम, अथवा जीवप्रदेशसम्बन्धिपुद्गलद्रव्यविपाकसामर्थ्याद्यथार्थसंज्ञं, नमयति प्रह्वयतीति नाम, यथा शुक्लादिगुणोपेतद्रव्येषु चित्रपटादिव्यपदेशप्रवृत्तिनियतसंज्ञाहेतुरिति, तत्र गतिनाम चतुर्विधं, जातिनाम पञ्चविधं, शरीरनाम पञ्चधा, अङ्गोपाङ्गनाम त्रिविधं, निर्माणनामैकधा, संस्थाननाम षोढा, संहनननाम षोढा, स्पर्शरसगन्धवर्णनामैकैकविधं, आनुपूर्वीनाम चतुर्विधं, अगुरुलघुनामैकधा, उपघात-पराघात-आतपउद्योत-उच्छासनामान्येकै कविधानि, विहायोगतिनाम द्विविधं, प्रत्येकशरीर-साधारणशरीर-बस-स्थावर-सुभग-दुर्भग-सुस्वर-दुःस्वरसूक्ष्म-बादर-पयार्तापर्याप्त-स्थिर-अस्थिर-आदेय-अनादेय-यशःअयशः-तीर्थकरनामान्येकैकप्रकाराण्येव, एवमेता उत्तरप्रकृतयो नामकर्मणः सप्तषष्टिः, अत्र च बन्धनसङ्घातनामनी शरीरनामान्तर्भूते एवातः शरीरविशेषत्वादेव नोत्तरप्रकृतिः पृथक्, सूत्रे यदुपादानं पार्थक्येन तत्त्वनयोः स्वरूपप्ररूपणार्थमिति ।
गतिनामेत्यादि भाष्यम्, तत्र गतिनामेत्येवमादिभाष्येणेत्येतद् द्विचत्वारिंशद्विधं मूलभेदतो नामकर्म भवतीत्येवमन्तेन पिण्डप्रकृतिराख्यायते, गतिरेव नाम गतिनाम, नामशब्दः सर्वत्र जातिनामादिष्वपि समानाधिकरणः, आनुपूर्व्यनाम, अन्ये पठन्ति आनुपूर्वी नाम, ततश्च प्रथमपाठे सूत्रमेवं-आनुपूर्व्यागुरुलघूपघात इति, इतरत्र आनुपूर्व्यगुरुलघूपघात इति, प्रत्येकशरीरादीनां दशानां सेतराणामिति सप्रतिपक्षाणां-साधारणशरीरादीनां दशानां नामानि-अभिधानानि वक्ष्यमाणानि विज्ञेयानि, अथवा प्रत्येकशरीरादीनां पूर्वपदानां सामानाधिकरण्यविवक्षायां नामानीति, व्यक्तिविवक्षातो नामशब्द उत्तरपदं भवतीति, तद्यथेत्यादिना उद्देशः, सामानाधिकरण्येन प्रत्येकशरीरनामादिकः, अन्ते तीर्थकरनाम प्रकृष्टत्वात्, इतिशब्दः पिण्डप्रकृतीयत्ताप्रदर्शनार्थः, एतदिति नामकर्म यथोक्तद्विचत्वारिंशभेदं भवति, सह बन्धनसङ्घातनामभ्याम् ॥