________________
૩૨
શ્રી તત્ત્વાર્થાધિગમસૂત્ર અધ્યાય-૮ સૂત્ર-૮ ટીકાવતરણિકાઈ– હવે દર્શનાવરણની ઉત્તરપ્રકૃતિઓનું પ્રતિપાદન કરવાની ઈચ્છાથી સૂત્રને કહે છેદર્શનાવરણ પ્રકૃતિના ભેદોचक्षुरचक्षुरवधिकेवलानां निद्रा-निद्रानिद्रा-प्रचला
प्रचलाप्रचला-स्त्यानगृद्धिवेदनीयानि च ॥८-८॥ સૂત્રાર્થ– ચક્ષુ, અચક્ષુ, અવધિ અને કેવલ એ ચાર દર્શનના ચાર આવરણો તથા નિદ્રા, નિદ્રાનિદ્રા, પ્રચલા, પ્રચલા પ્રચલા અને સ્વાનગૃદ્ધિ से पाय वहनीय सेम शन।१२९ प्रतिना न होछे. (८-८)
भाष्यं- चक्षुर्दर्शनावरणं, अचक्षुर्दर्शनावरणं, अवधिदर्शनावरणं, केवलदर्शनावरणं, निद्रावेदनीयं, निद्रानिद्रावेदनीयं, प्रचलावेदनीयं, प्रचलाप्रचलावेदनीयं, स्त्यानगृद्धिवेदनीयमिति दर्शनावरणं नवभेदं भवति ॥८-८॥
ભાષ્યાર્થ– ચક્ષુદર્શનાવરણ, અચક્ષુદર્શનાવરણ, અવધિદર્શનાવરણ, કેવળદર્શનાવરણ, નિદ્રાવેદનીય, નિદ્રાનિદ્રાવેદનીય, પ્રચલાવેદનીય, પ્રચલાપ્રચલાવેદનીય અને સ્થાનદ્ધિવેદનીય એમ દર્શનાવરણના નવ ભેદો छ. (८-८)
टीका-चक्षुरादयः कृतद्वन्द्वाः षष्ठ्या निर्दिष्टाः, प्रस्तुतावरणसम्बन्धात् वेदनीयसम्बन्धनिराकरणप्रतिपत्तेश्च, दर्शनावरणप्रकृतिसामर्थ्याच्चक्षुरादयो दर्शनशब्देन सहाभिसम्बन्ध्याः, निद्रादयः पञ्च स्त्यानगृद्ध्यन्ताः कृतद्वन्द्वाः वेदनीयशब्दोत्तरनिर्दिष्टाः समानाधिकरणप्रतिपत्त्यर्थं, पश्यत्यनेनात्मेति चक्षुः, सर्वमेवेन्द्रियमात्मनः सामान्यविशेषावबोधस्वभावस्य करणद्वारं, तद्द्वारकं च सामान्यमात्रोपलम्भनमात्मपरिणतिरूपं चक्षुर्दर्शनं, तल्लब्धिघाति चक्षुर्दर्शनावरणं, शेषेन्द्रियमनोविषयमविशिष्टमचक्षुर्दर्शनं तल्लब्धिघाति अचक्षुर्दर्शनावरणं, अवधावपि प्रथमसम्पाते सामान्यमात्रोपलम्भनमवधिदर्शनं, केवलदर्शनमपि सामान्योपयोगलक्षणं, एतयोरावरणमवधिदर्शनावरणं केवलदर्शनावरणं च ।