Book Title: Tandul Vaicharikam Author(s): Vimal Gani Publisher: Devchand Lalbhai Pustakoddhar Fund View full book textPage 9
________________ Jain Educat असाध्यव्याधिवत् अत एव सर्वातिशयसम्पत्समन्वितानां जिनानामप्यनुपशान्तवैरभावा गोशालकादय उपसर्गान विहितवन्त इति । महांश्चासौ वीरश्च कर्मविदारणसहिष्णुर्महावीरस्तम्, 'वुच्छं' ति वक्ष्ये - भणिष्यामि प्रकीर्णकं - श्रीवीरहस्तदीक्षितमुनिविरचितं नन्दीसूत्रोक्तग्रन्थविशेषमिदं- प्रत्यक्षं तन्दुलानां वर्षशतायुष्कपुरुषप्रतिदिन भोग्यानां सङ्ख्याविचारेणोपलक्षितं तन्दुलवैचारिकं नामेति ॥ १ ॥ मंङ्गलाचरणमभिधेयं च प्रतिपाद्यात्र द्वारगाथाद्वयमाह - सुणह गणिए दह दसा वासस्याउस्स जह विभवंति । संकलिए वोगसिए जं चाउं सेसयं होइ ॥ २ ॥ जति मित्ते दिवसे जत्तियराईमुहुत्तमुस्सासे । गन्भंमि वसइ जीवो आहारविहिं च वृच्छामि ॥ ३ ॥ 'सुणह० जन्तिय० ' अत्र पदानां सम्बन्धोऽयं वर्षशतायुषो जन्तोर्यथा दश दशा - दशावस्थाः विभज्जन्ती'ति पृथग्भवन्ति तथा यूयं शृणुत, क्व सति? - गणिते - एकयादीति क्रियमाणे सति तथा दशदशा सङ्कलिते - एकत्र मीलिते तथा व्युत्कर्षिते - निष्कासिते सति 'वासस्यं परमाउं इत्तो पन्नासं हरइ निद्दाए' इत्यादिना यच्चायुः शेषकं भवति तदपि यूयं शृणुत ॥ २ ॥ यावन्मात्रान् दिवसान् यावद्रात्रीर्यावन्मुहूर्तान् यावदुच्छ्रासान् जीवो गर्भे वसति तान् वक्ष्ये, गर्भादिके आहारविधिं चशब्दाच्छरीररोमादिस्वरूपं च वक्ष्ये- भणिष्यामीति ॥ ३ ॥ तत्र गर्भे अहोरात्राणां प्रमाणमाहदुन्न अहोरत्तस संपुणे सत्तसत्तरिं चैव । गर्भमि वसइ जीवो अद्धमहोरत्तमण्णं च ॥ ४ ॥ एए तु अहोरता नियमा जीवस्स गन्भवासंमि । हीणाहिया उ इत्तो उवघायवसेण जायंति ॥ ५ ॥ १ कमिदं अनन्तरमेव वक्ष्यमाणं तन्दुलानामित्यादि इत्यपि २ सामान्येन मङ्गलमभिधेयं चाभिधाय विशेषतोऽभिधेयप्रतिपादनायेत्यपि national. For Private & Personal Use Only Cock www.jainelibrary.orgPage Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 ... 160