Book Title: Tandul Vaicharikam Author(s): Vimal Gani Publisher: Devchand Lalbhai Pustakoddhar Fund View full book textPage 8
________________ तं. वै. प्र. प्राकाराम्बुरुहाद्यतिशया वेरावियणं देवासुरणागसुवन्नजक्खरक्खसकिन्नरकिंपुरिसगरुलगंधवमहोरगा अरहओ पायमूले पसंतचित्तमाणसा धम्मं निसा-5 ३४ अतिहै मति २४ अण्णउत्थियपावयणीविय णं आगया वंदंति २५ आगया समाणा अरहओ पायमूले निप्पडिवयणा भवंति २६ जओ 2 शया जओविय णं अरहंता भगवंतो विहरंति तओ तओविय णं जोयणपणवीसाएणं ईतीण भवति २७ मारी न भवति २८ सचक्कं न भवति २९ परचक्कं न भवति ३० अइवुट्ठी न भवति ३१ अणावुट्ठी न भवति ३२ दुभिक्खं न भवति ३३ पुबुप्पण्णावियणं उप्पातिया वाही खिप्पामेव उवसमंति ३४ । अत्र च 'पञ्चाहरउ' इत आरभ्य १४येऽभिहितास्ते प्रभामण्डलं च कर्मक्षयकृता अतिशेषाः, शेषा भवप्रत्ययेभ्योऽन्ये देवकृता इति । ननु प्राकाराम्बुरुहाद्यतिशया देवकृता अपि चतुस्त्रिंशद्बहिः कथम्?, उच्यते, चतुस्त्रिंशत् किल नियता अन्ये त्वनियता इति, इदं च किल न स्वबुद्ध्या प्रोच्यते, यदुक्तं श्रीजिनभद्रक्षमाश्रमणैः विशेषणवत्यां-"होऊण व देवकया चउतीसाइसयबाहिरा कीस । पागारंबुरुहाई अणण्णसरिसावि लोगम्मि॥१॥ चोत्तीसं किर णियया ते गहिया सेसया अणिययत्ति। सुत्तमि ण संगहिया जह लद्धीओ विसेसाओ॥२॥” इति, तथा 3 ननु यत्र तीर्थकरा विहरन्ति तत्र देशे पञ्चविंशतियोजनानामादेशान्तरेण द्वादशानां मध्ये तीर्थकरातिशयात् न वैरादहै योऽनों भवन्तीत्यत्रोक्तं तत्कथं श्रीमन्महावीरे भगवति पुरिमताले नगरे व्यवस्थित एवाभग्नसेनस्य विपाकश्रु ताङ्गवर्णितो व्यतिकरः सम्पन्न इति?, अत्रोच्यते, सर्वमिदमर्थानर्थजातं प्राणिनां स्वकृतकर्मणः सकाशादुपजायते,31 कर्म तु द्वेधा-सोपक्रम निरुपक्रमं च, तत्र यानि वैरादीनि सोपक्रमकर्मसम्पाद्यानि तान्येव तीर्थकरातिशयादुपशाम्यन्ति, सदोषधात् साध्यव्याधिवत् , यानि तु निरुपक्रमकर्मसम्पाद्यानि तानि अवश्यं विपाकतो वेद्यानि नोपक्रमकरणविषयानि, क्षमाश्रमणैः सित किल नियता अन्ये त्वनि JainEducations For Private Personel Use Only Tww.jainelibrary.orgPage Navigation
1 ... 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 ... 160