Book Title: Tandul Vaicharikam Author(s): Vimal Gani Publisher: Devchand Lalbhai Pustakoddhar Fund View full book textPage 6
________________ 45 मङ्गलादि गा.१ - प्रथमानुयोगतो वेदितव्यानि २, चतुर्दशप्रकीर्णकसहस्राणि आसीरन् वर्द्धमानस्वामिनः ३ इति, तेषां मध्ये श्रीवर्द्धमानखामिस्वहस्तदीक्षितेनैकेन साधुना विरचितमिदं तन्दुलवैचारिकं प्रकीर्णकं, तस्य व्याख्या क्रियत इति निजरियजरामरणं वंदित्ता जिणवरं महावीरं । वुच्छं पयण्णयमिणं तंदुलवेयालियं नाम ॥१॥ __ 'निजरिय' निर्जरितं-सर्वथा क्षयं नीतं जरा च-वृद्धत्वं मरणं च-पञ्चत्वं जरामरणं यद्वा जरया-वृद्धभावेन जरायां-वृद्धभावे वा मरणं जरामरणं येन स निर्जरितजरामरणस्तं, वन्दित्वा-कायवाडमनोभिः नत्वा जिना:-रागद्वेषादिजयनशीला: सामान्यकेवलिनस्तेषु तेभ्यो वा वरः-प्रधानोऽतिशयापेक्षया श्रेष्ठो जिनवरस्तं जिनवरं, अतिशयस्वरूपं समचायाङ्गोक्तं यथा-'चोत्तीस बुद्धातिसेसा पं० तं०-अवठिए केसमंसुरोमणहे १ निरामया णिरुवलेवागायलट्ठी, अयं जन्मप्रत्ययः २ गोखीरपंडुरे मंससोणिए, जन्मप्रत्ययः ३ पउमुप्पलगंधिए उस्सासनिस्सासे,जन्मप्रत्ययः४ पच्छपणे आहारणीहारे अदिस्से मंसचखुणा, जन्मप्रत्ययः ५ आगासगयं चकं ६ आगासगयं छत्तं ७ आगासियाओ सेयवरचामराओ ८ आगा सफालियमयं सपायपीढं सीहासणं-आकाशमिव-यदत्यन्तमच्छं स्फटिकं तन्मयं ९ आगासगओ कुडभीसहस्सपरिमंडियाभिसारामो इंदज्झओ पुरओ गच्छति १० जत्थ जत्थविय णं अरहंता भगवंतो चिट्ठति वा निसीयंति वा तत्थ तत्थविय णं तक् खणादेव संछण्णपत्तपुप्फपल्लवसमाउलो सच्छत्तो सज्झओ सघंटो सपडाओ असोगवरपायवो अभिसंजायति ११ ईसिं १ तानि च तीर्थस्वामिस्वहस्तदीक्षिरसाधुविरचितानि वा तीर्थकरतीर्थसाधुविरचितानि वा प्रत्येकबुद्धविरचितानिवेति, अत्रादौ ग्रन्थकारो मङ्गलाघभिधानाय गाथामाहेस्यपि २ स्तुतिं विधायेत्यपि 53- ॥ १ ॥ Jan Educational For Private Personel Use Only jainelibrary.orgPage Navigation
1 ... 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 ... 160