Book Title: Syadvada Ratnakar Part 3
Author(s): Vadidevsuri, Motilal Laghaji
Publisher: Motilal Laghaji
View full book text
________________
परि. ३.६ ]
स्याद्वादरत्नाकर सहितः
1
।
सिध्येत् । ततो यथा शुक्ले शङ्क्ते पीताभासं प्रत्यक्षं तत्रैव शुक्ला - भासप्रत्यक्षान्तरेण बाध्यमानत्वादप्रमाणं न पुनः पीते कनकादौ । तथा प्रकृतमपीति । तन्न विषयाभावात्प्रत्यभिज्ञानमप्रमाणम् । अथ गृहीतग्राहित्वात्तत्तथेष्यते, तत्र तद्विषयो हि प्रत्यक्षेण गृह्येत स्मरणेन प्रमाणान्तरेण वा । न तावत्प्रत्यक्षेण, तस्य वर्त्तमानविवर्त - ५ : मानालिङ्गितद्रव्यगोचरचारित्वात् । नापि स्मरणेन तस्यातीतपर्यायमात्रावच्छिन्नद्रव्यविषयत्वात् । नापि प्रमाणान्तरेण उभयविवर्त्तवर्त्तिद्रव्यादिग्राहकस्य प्रत्यभिज्ञानात्पूर्वमन्यस्य प्रमाणस्य प्रवृत्तेरननुभवात् । प्रत्यक्षस्मरणजनितकल्पनाज्ञानमस्तीति चेत्, न । तस्यैव प्रत्यभिज्ञानत्वनास्माभिरप्यभ्युपगमात् । ननु यदि प्रत्यक्षस्मरणयोरुभयविवर्त्त - १०. .वर्तिद्रव्यमविषयः । तर्हि कथं ताभ्यां तत्र प्रत्यभिज्ञानं जायेत । तथा हि, यद्यस्य विषयो न भवति न तत्तत्र विज्ञानमुत्पादयति, यथा चक्षू रसे । न भवति चोभयविवर्त्तवर्त्ति द्रव्यं विषयः प्रत्यक्षस्मरणयोरपीति चेत् । तदप्यनुपपन्नम् । विकल्पोत्पादकाध्यक्षेणानेकान्तात् । तस्यान्यगोचरस्यापि सामान्ये विकल्पोत्पादकत्वप्रतीतेः । १५. अथ विकल्पवासनासहायमविकल्पकं स्वाविषयेऽपि सामान्ये विकल्पमुपजनयति । सहकारिणामचिन्त्यशक्तिकत्वात् । अन्यथा कथमसर्वज्ञानमभ्यासविशेषसहायं सर्वज्ञज्ञानं जनयेदिति चेत् । तर्हि प्रत्यभिज्ञानावरणक्षयोपशमसहाये प्रत्यक्षस्मरणे अपि स्वाविषये उभयविवर्त्तवर्त्तिनि द्रव्ये प्रत्यभिज्ञानमुपजनयतामविशेषात् । एतेन तस्य हि २०. विषयः पूर्वज्ञाने प्रतिभातमेव वस्तु तदतिरिक्तं चेत्यादि पूर्वपक्षश्रन्यः कदर्थितो द्रष्टव्यः । उक्तनीत्या प्रत्यभिज्ञानविषयस्य व्यवस्थापितत्वात् । तन्न गृहीतमा हित्वात्प्रत्यभिज्ञानमप्रमाणम् । अथ स्मरणानन्तरभावित्वातत्तथाऽनुमन्यते । तदप्यनुपपन्नम् । रूपस्मरणानन्तरं रससन्निपाते समुत्पन्नस्य रसज्ञानस्याप्यप्रामाण्यप्रसङ्गात् । तत्र हि रूपस्मरणस्य २५. पूर्वकालभावित्वात्समनन्तर कारणत्वम् । बोधाद्बोधरूपतेत्यभ्युपगमात् /
४९५:
" Aho Shrut Gyanam"

Page Navigation
1 ... 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 ... 256