Book Title: Syadvada Ratnakar Part 3
Author(s): Vadidevsuri, Motilal Laghaji
Publisher: Motilal Laghaji
View full book text
________________
प्रमाणनयतत्त्वालोकालङ्कारः
[ परि. ४ सू. १०
भिधायित्वमुच्यते तत्सर्वेषु श्रौतार्थेषु पदेष्ववसेयम् । गङ्गायां घोषो गौर्वाहीक इत्यादी तु लाक्षणिकगौणार्थपदप्रयोगे यदेव श्रीतार्थं पदं तदेवाऽन्विताभिधायकम् । इतरतु गङ्गादिकं प्रतियोगिनस्तटादेर्बुद्धावुपस्थापकमेव । तत्र तस्य वाचकत्वानवधारणात् । स्वार्थस्यापि तदा५ नीमवाचकमन्वयायोग्यत्वात् । किं तु तदर्थेन यत्स्वसम्बन्धि स्वसदृशं वा योग्यं च तटादिकं बुद्धावुपस्थाप्यते तेनान्वितं श्रौतार्थमेव पदं स्वार्थमभिधत्त इति दर्शन रहस्यमिति ।
६६८
1
अपि निरुपमपक्षपातपात्राण्यन्वितवस्त्वभिधास्वतिप्रगल्भाः || कथमन्वयशून्यमेवमेते प्रलपन्ति प्रसभं विमुक्तशङ्काः ॥ ५५२ ॥ तथा हि यत्तावत्पदार्थानेव प्रवानगुणतयेत्यादिकमवादि । तत्र पदार्थानां प्रकरणादिवशात्प्रधानगुणतया व्याप्तसमन्वयावस्थानां को नाम वाक्यार्थत्वं प्रतिपद्यते । यथैव हि परस्परसापेक्षाणां पदानामन्यनिरपेक्षा संहतिर्वाक्यं तथा विशेषणविशेष्यतया परस्परसापेक्षाणां पदार्थानामप्यन्यनिरपेक्षा संहतिर्वाक्यार्थ इत्युच्यते । यत्तक्तं तं च पदान्येवाकांक्षास१५ निधियोग्यतारूपोपधानलब्धसुकरव्युत्पत्तीनि प्रत्याययितुमशित इति । तत्रापि किं पदानि पृथक्पृथक्तं प्रतिपादयेयुः संहतानि वा । न ताव - त्पृथक्पृथक् । पादप इत्यादिपदमात्रोच्चारणे पदार्थमात्रप्रतीतेरेवानुभूयमानत्वात् । तदर्थाच्च प्रतिपन्नतिष्ठत्यादिपदवाच्यस्य स्थानाद्यर्थस्य सामर्थ्यतः प्रतीतेः । तत्र पदस्य साक्षाद्व्यापाराभावात्तदर्थस्यैव तद्गमक२० त्वात् । परम्परया तस्य तत्र व्यापारे लिङ्गवचनस्य लिङ्गिप्रतिपत्तौ व्यापारोऽस्तु । तथा सति शाब्दमेवानुमानज्ञानं भवेत् । लिङ्गवाचकवच्छन्दालिङ्गस्य प्रतीतेः सैव शाब्दी । न पुनस्तत्प्रतिपन्नलिङ्गाद्नुमेयप्रतिपत्तिः । अतिप्रसङ्गादिति चेत् । तत एव पादपपदात्स्थानाद्यर्थप्रतिपत्तिर्भवन्ती शाब्दी माभूत् । तस्य स्वार्थप्रतिपत्तावेव पर्यवासि २५ तत्वाल्लिङ्गशब्दवत् । किंच पदानां पृथक्पृथग्वाक्यार्थाभिधाने देवदत्तो गामभ्याज शुक्लां दण्डेनेत्युक्तेऽनेकवाक्यार्थप्रत्ययप्रसङ्गः । संह
3
१०
"Aho Shrut Gyanam"

Page Navigation
1 ... 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256