Book Title: Syadvada Ratnakar Part 3
Author(s): Vadidevsuri, Motilal Laghaji
Publisher: Motilal Laghaji
View full book text
________________
परि. ४ सू. १०] स्याद्वादरत्नाकरसहितः
६७५ गतिमूलत्वेन तस्याः शाब्दत्वादित्युक्तम् । तदप्ययुक्तम् । एवं हि प्रत्यक्षावगतधूमादवगम्यमानस्य कृष्णवर्ल्स नोऽपि प्रत्यक्षमूलत्वात्प्रत्यक्षप्र. मेयत्वं भवेत् । तस्मादिदमिह रहस्यं पदापेक्षयाऽनन्विताभिधानं वाक्यापेक्षया त्वन्विताभिधानमिति ।
भो भट्टशिष्याः खलु युक्तिमूलान्युन्मूलि तान्येवममूनि मूलात् ॥ ५ चिरप्ररूढोऽभिहितान्वयस्तर पतत्विदानी विषवृक्ष एषः ॥ ५५५ ॥ सम्प्रतीदं चिन्त्यते किमयं शब्दो नित्यः सन्नर्थमभिदधाति, अनि
त्यो वा। शब्दनित्यत्ववादिनो मीमांसमय पूर्वपक्षं विस्मरश तत्रैवमुदीरयांबभूवुर्मीमांसाध्ययनैकदुर्विदग्धाः ॥ उपपाद्य खण्डनम् । शब्दस्य सनातनत्व एव प्रमितिः संश्रयतेऽत्र सा. १०
क्षिमुद्राम् ॥ १५६ ॥ तथा हि, स एवायं गकार इत्यादिप्रत्यभिज्ञानप्रत्यक्षत एव तावद्रुर्णानां नित्यत्वमवसीयते । न चास्याज्ञानत्वलक्षणमप्रामाण्यम् । ज्ञानत्वेन प्रतिप्राणि प्रतीयमानत्वात् । नापि संशयस्वभावम् । एकांशावलम्बित्वात् । नापि मिथ्यात्वरूपम् । बाधाविधुरत्वात् । न च १५ दुष्टकारणोत्पाद्यत्वादस्याप्रामाण्यमिति मन्तव्यम् । तत्कारणानां दुष्टखानवधारणात् । नाप्यधिगतार्थाधिगन्तृत्वात् । स्मयमाणानुभूयमानविशेषेणावच्छिन्नस्य गकारादेः पूर्वसंवेदनाविषयत्वात् । तदुक्तम् -
" थे: पूर्वावगतोऽशोत्र स नो नाम प्रतीयते ।। इदानीन्तनमस्तित्वं न हि पूर्वधिया गतम् ।। १॥” इति । प्रत्यक्षत्वं चास्य २० श्रोत्रेन्द्रियान्वयव्यतिरेकानुविधायित्वात्सुप्रसिद्धम् । न च स्मृतिपूर्वकत्वादस्याप्रत्यक्षवं वक्तुं युक्तम् । तत्पूर्वकत्वेऽप्यस्य सत्सम्प्रयोगजत्वेन प्रत्यक्षत्वोपपत्तेः । एवं च प्रत्यभिज्ञानप्रत्यक्षमाहात्म्यतः शब्दस्य नित्यत्वे प्रतिपन्ने इदानीमिवान्यदापि यच्छब्दस्योच्चारणं न तत्तस्य
१ मी. लो. स. ४ प्र. सू. श्लो. २३३,२३४ ।
"Aho Shrut Gyanam"

Page Navigation
1 ... 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256