Book Title: Syadvada Ratnakar Part 3
Author(s): Vadidevsuri, Motilal Laghaji
Publisher: Motilal Laghaji
View full book text
________________
६९४ प्रमाणनयतत्त्वालोकालङ्कारः परि. ४ स. १०
गकारेषु नास्ति । उच्चारणस्यैव हि तत्र भेदो नोच्चार्यमाणस्येति चेत् । तदप्यनुचितम् । तत्रापि विशेषप्रतीते: सद्भावात् । ननु यथा शावलेयादौ खुरककुदाद्यवयववर्तिनः । प्रतिव्यक्ति विशेषाः सुस्पष्टमाभासन्ते तथा गाङ्गेयादावपि गकारे ते सुस्पष्टं किं नावभासन्त इति ५ चेत् । तत्कि तिलतण्डुलकलापादाविव शावलेयादावपि प्रत्येकं त्रिकोणत्यादि सुस्पष्टविशेषावभासोऽस्ति येन भेदावभासः स्यात् । अथ तत्र त्रिकोणत्वादिविशेषाप्रतिभासेऽपि प्रतिभासन्त एव सुस्पष्टं देशभेदादयः केचिद्विशेषाः । तर्हि शुकशारिकादिसमुदी
रितगादेरपि गोपालादीनामपि सुस्पष्टं तारतारतरत्वादिविशेषावभासो १० विद्यत एव । एतेन यदपि भट्टेनोच्यते-" दृश्यते शावलेयादि
व्यक्त्यन्तरविलक्षणा ॥ बाहुलेयादिगोव्यक्तिस्तेन भेदोऽस्ति वास्तवः ॥ १॥ न तु द्रुतादिभेदेन निष्पन्ना सम्प्रतीयते ॥ गन्यक्त्यन्तरविच्छिन्ना गव्यक्तिरपरा स्फुटा ॥२॥” इति तदपि परास्तम् । नन्वस्त्वेचं तारत्वादीनां विशेषाणां तत्र ग्रहणं किं त्वारोपितम् । तदप्ययुक्तम् । आरोपितरूपवैलक्षण्यात् । तथा हि यदारोपितरूपं वस्तु तदनारोपितनिजस्वरूपसम्बन्धितयाऽप्युपलभ्यते यथा स्फाटिको मणिनैसर्गिकश्चेतिन्ना । न चाऽमी गकारादयो वर्णाः कदाचिदपि तारतारतरत्वादधम्मसस्पशशून्याश्श्रुत्या प्रतिभासन्ते तत्कथं तेषां
गकारादिषु समारोपः । एवं च, यथा बुद्धीनां स्तम्भकुम्भादिविषय२० विशेषशून्यानामसंवेदनात्प्रतिविषयं नानात्वं तथा वर्णानामपि गका
रादीनां प्रति तारतारतरत्वादिविशेषं नानात्वं सिद्धम् । ननु बुद्धिरप्येकैव विषयभेदोपाधिनिबन्धनस्तद्भेद इति चेत् । मैवम् । " क्षणिका हि सान चिरकालभवतिष्ठते" इत्यभिधानेन स्वयमेव तद्भेदाभ्युप
गमात् । यथा च शुक्लो गुणो भास्वरधूसरादिभेदवत्तयोत्क्षेपणादि २५ कर्म च स्वकीयक्षणविशेषवत्तया नानात्वं प्रतिपद्यते तथा वर्णोऽपि
१ मी. श्लो. वा. श्लो. २१।२२ । ।
"Aho Shrut Gyanam"

Page Navigation
1 ... 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256