Book Title: Syadvada Ratnakar Part 3
Author(s): Vadidevsuri, Motilal Laghaji
Publisher: Motilal Laghaji
View full book text
________________
६९६ प्रमाणनयतत्त्वालोकालङ्कारः परि. ४ सू. १०
पिण्डव्यतिरेकेण व्यञ्जकोऽत्र ध्वनिर्यथा ।। पिण्डव्यङ्गथैव गोत्यादिजातिनित्यं प्रतीयते ॥१॥” इति तदपि न तर्ककर्कशकुशाग्रीयबुद्धीनां वचः । गोत्वजातेर्गत्ववदिदानी विवादाविषयापन्नत्वात् ।
भेदप्रत्ययस्य तु चक्षुर्व्यापारभेदादपि सम्भाव्यमानत्वात् । ननु सकृदपि. ५ व्यापृतनेत्रस्य परस्परविविक्तगोपिण्डप्रतिभासः समुपजायत इति । तरिक
प्रथमश्रोत्रव्यापारवेलायां गाङ्गेयगङ्गादौ गकारभेदप्रतिभासो नोपजायते । तथा चात्र प्रयोगः । गकारादिवर्णः प्रत्येकानेको वाधकाभावे सति युगपद्भिन्नदेशतयोपलभ्यमानत्वात् । य एवं स एवं यथा ब्रह्मवृक्षादिः । तथा चायम् । तस्मात्तथेति । न तावदत्रैकेन पुरुषेण क्रमशोऽनेकदेशतयोपलभ्यमानेन हेतोरनैकान्तिकत्वमाशङ्कनीयम् । युगपद्रहणात् । नाप्येकेन सहनदीधितिना नानापुरुषैः सकृद्भिन्नदेशतयोपलभ्यमानेन व्यभिचारः । बाधकाभावे सतीतिविशेषणात् । न ह्येकस्मिन्नहिमरश्मौ भिन्नदेशतयोपलभ्यमाने बाधकाभावः । प्रतिपुरुष कमलङ्घनानुपलम्भस्य बाधकस्य सद्भावात् । नापि नानाजलपात्रसद्धान्ततिम्मरश्मिबिम्बेन प्रत्यक्षतो दृश्यमानेन हेतोरनेकान्तः । तस्य दिनकरकरनिकरसन्निधिमपेक्ष्य तथापरिणममाणस्यानेकत्वात् । अथ पर्वतादिनैकेनास्य हेतोयभिचारः । तस्यैकस्यापि बाधकामावे सति युगपद्भिन्नदेशतयोपलभ्यमानत्वादिति चेत् । न । तस्याप्यवयवरूप
तया नानात्मकस्य सतो बाधकाभावे सति युगपद्भिन्नदेशतयोपलभ्य२० मानत्वव्यवस्थितेः । निरवयवत्वे तथाऽभावविरोधादेकपरमाणुवत् ।
व्योमादिना तदनैकान्तिकत्वमनेन प्रत्युक्तम् । तस्याऽप्यनेकप्रदेशत्वप्रसिद्धेः । व्योमादेरेनेकदेशत्वादेकद्रव्यत्वविरोध इति चेत् । न । नानादेशस्यापि घटादेरेकद्रव्यत्वप्रतीतेः । न खेकप्रदेशत्वेनैवैकद्रव्यत्वं
व्याप्तम् । येन परमाणोरेवैकद्रव्यता । नापि नानाप्रदेशत्वेन । यतो २५ घटादेरेवैकद्रव्यतेति समवतिष्ठते । एकद्रव्यत्वपरिणामेनैकद्रव्यताया
१ मी. श्लो. वा. स्फोटवादे श्लो. ३६।३७ ।
"Aho Shrut Gyanam"

Page Navigation
1 ... 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256