Book Title: Syadvada Ratnakar Part 3
Author(s): Vadidevsuri, Motilal Laghaji
Publisher: Motilal Laghaji

View full book text
Previous | Next

Page 249
________________ १७२० प्रमाणनयतत्त्वालोकालङ्कारः [परि. ४ सू. २४ भाशकान्तरं निरस्यन्ति___अप्राधान्येनैव ध्वनिस्तमभिधत्त इत्यप्यसारम् ॥ २४ ॥ तमिति निषेधम् ॥ २४॥ भत्र हेतुमाचक्षते-- ५ कचित्कदाचित्कथञ्चित्प्राधान्येनाऽप्रतिपन्नस्य तस्याऽप्राधान्यानुप पत्तेः॥२५॥ न खलु मुख्यतः स्वरूपेणाप्रतिपन्नं वस्तु क्वचिदप्रधानभावमनुभवतीति ॥२५॥ इत्थं प्रथमभनेकान्तं निरस्येदानी द्वितीयमकान्तनिरासमातिदिशन्तिनिषेधप्रधान एव शब्द इत्यपि प्रागुक्त न्यायादपास्तम् ॥ २६ ।। __ व्यक्तम् ॥ २६ ॥ अथ तृतीयभडैकान्तं पराकुर्वन्ति क्रमादुभयप्रधान एवाऽयमित्यपि न साधीयः ॥ २७ ।। भयमिति शब्द: ॥ २७ ॥ एतदुपपादयन्ति -- १५ अस्य विधिनिषेधान्यतरप्रधानत्वानुभवस्याऽप्यवाध्यमानत्वात् ।२८। प्रथमद्वितीयमङ्गगतकैकप्रधानत्वप्रतीतेरप्यबाधितत्वान्न तृतीयभकान्ताभ्युपगमः श्रेयान् ॥२८॥ अथ चतुर्थभकान्ताराभवाय प्राहुःयुगपद्विधिनिषेधात्मनोऽर्थस्याऽवाचक एवाऽसाविति च न चतुरस्रम् ॥ ९॥ स्यादवक्तव्यमेवेति चतुर्थभ कान्तो न श्रेयानित्यर्थः ॥ २९ ॥ कुत इत्याहुः-- तस्याऽवक्तव्यशब्दनाऽप्यवाच्यत्वप्रसङ्गात् ॥ ३० ॥ अथ पञ्चमभङ्गकान्तमपास्यन्ति२५ विध्यात्मनोऽर्थस्य वाचकः सन्नुभयात्मनो युगपदवाचक एव स इत्येकान्तोऽपि न कान्तः॥ ३१॥ मात्र निमित्तमाहुःनिषेधात्मनः सह यात्मनश्चाऽर्थस्य वाचकत्वावाचकत्वाभ्यामपि शब्दस्य प्रतीयमानत्वात् ॥ ३२ ॥ ३० निषेधात्मनोऽर्थस्य वाचकत्वेन सह, विधिनिषेधात्मनोऽर्थस्याऽवाचकत्वेन च शब्दः षष्ठभङ्गे प्रतीयते यतः, ततः पंचमभरकान्तोऽपि न श्रेयान् ॥ ३२ ॥ "Aho Shrut Gyanam"

Loading...

Page Navigation
1 ... 247 248 249 250 251 252 253 254 255 256