Book Title: Syadvada Ratnakar Part 3
Author(s): Vadidevsuri, Motilal Laghaji
Publisher: Motilal Laghaji
View full book text
________________
परि. ४ सः १० ]
स्थाद्वादरत्नाकरसहितः
६९५
तारतारतरत्वादिभेदवत्येति । ननु शुक्लो गुण उत्क्षेपणादि कर्म चैकमेवाधारभेदात्तु तद्भेदप्रतिभास इति चेत् । अहो प्रतीयमानापलापित्वम् ।
एकं कर्म प्राणिनां बुद्धिरेका सर्वत्रैकः श्वेतरूपो गुणश्च ।। एतत्सर्वं हंत मीमांसकानां मध्ये व्यक्तं स्वप्रियाबाहुकर्म ॥५५९॥ ५ किंचैकात्मवादोऽप्येवं कथं प्रतिक्षिप्यते । सुखदुःखादिभेदस्य शरीरभेदेनाऽपि सम्भवात् । ततो बुद्धयादिवत्सर्वदा सविशेषाणामेव वर्णानां प्रतीयमानत्वान्नानात्वमनिवार्यम् । ननु गगनादावकारोपश्लेषकृत एव भेदप्रतिभासो न स्वरूपभेदकृत इति चेत् । तदपि न निरवद्यम् । अकारस्यापि भवन्मते भेदाभावात् । असत्यपि चाऽकारो- १० पश्लेषे दिग्गजो दिग्गज इति भेदेन प्रतिभासो भवत्येव । न खलु दिग्ग इत्यत्रोपरितनगकारस्याकारान्तरेणोपश्लेषः समस्ति । एवं सम्मदः सम्मदः पट्टः पट्ट आसन्नमासन्नं मल्लो मल्लः पत्तिः पत्तिः पत्तनं पत्तनमित्यादिषु वर्णभेदप्रतीतिः सुव्यक्तैव । अर्थप्रतीतिभेदोऽपि च दिग्गजादौ शब्दान्तरनिमित्तको भवितुमर्हति न द्विरुच्चारणकृतो १५ ग्रन्थाधिक्यात् । स खल्वाधिक्यं नोच्चारणभेदात् । सहस्रशोऽपि प्रयुक्ते गवादिशब्दे सानादिमदर्थव्यतिरिक्तवाच्यसम्प्रत्ययाभावात् । शब्दक्दिोऽपि दिग्गज इति द्विगकारकोऽयं निर्देश इत्यभिदधति न तु द्विर्गकार उच्चारित इति । ननु गोगिरिगुरुगेहादावर्थभेदेऽपि गकारप्रतीत्यनुवृत्तिदर्शनादेक एवाऽयं गकारः । मैवं वोचः । न हि वयमभेदप्र- २० त्ययमपङमहे । किन्तु भेदप्रत्ययस्यापि बाधाविकलस्य सद्भावादनन्यथासिद्धत्वाच्च गवादिवत्सामान्यविशेषरूपतां गकारादेवर्णस्य वर्णयामः । व्यञ्जकभेदनिबन्धनत्वं तु भेदप्रत्ययस्य यरलवादावपि वक्तुं शक्यमिति प्रावप्रतिपादितमेव । किंच शावलेयादिभेदप्रतीतिरपि व्यञ्जकभेदनिर्मितत्वादेक एव गोत्रिभुवनेऽपि स्यात् । ननु २५ कश्चात्र व्यञ्जको यद्भेदकृतः पिण्डभेदप्रत्यय इष्यते । आह च-"न
"Aho Shrut Gyanam'

Page Navigation
1 ... 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256