Book Title: Syadvada Ratnakar Part 3
Author(s): Vadidevsuri, Motilal Laghaji
Publisher: Motilal Laghaji

View full book text
Previous | Next

Page 212
________________ परि. ४ स्. १०] स्याद्वादरत्नाकरसहितः ६८३ भवतु वा यथा कथञ्चिच्छन्दस्यावृतत्वं तथापि तदावरणं दृश्यमदृश्यं वा नित्यमनित्यं वा व्यापकमव्यापकं वा, एकमनेक वेत्यष्टौ विकल्पाः । तत्र न तावदृश्यमिति विकल्यः । प्रत्यक्षतस्तत्प्रतीत्यभावात् । ततस्तत्प्रतीतौ वा विवादाभावः स्यात् । न हि पीते पीततया प्रत्यक्षतः प्रतीयमाने कश्चिद्विवादायोपतिष्ठते । अथादृश्यं तदावरणम् । तर्हि कथं तद्- ५ स्तित्वनिश्चयः । ननु नित्यस्य सतः शब्दस्योच्चारणादनन्तरं शब्दस्याविद्यमानतयैवानुपलब्धिसिद्धेरावरणकल्पनावैयर्थ्यात् । नित्यत्वे त्वावरणस्य सदा शब्दस्यानुपलब्धिप्रसक्तिः । अनित्यं त्वावरणं सहेतुकमहेतुकं वा । नाद्यः कल्यः । तदुत्पादकस्य हेतोः कस्यचिदप्रतीतेः । अहेतुकस्य तस्यानित्यत्वं विरुद्धमिति । व्यापकत्वमप्यावरणस्य दुरु- १० पपादम् । बाधकप्रमाणप्रतिहतत्वात् । तथा हि-आवरणत्वेनाभिमतः प्रभञ्जनो न व्यापकः स्पर्शवव्यत्वादुपलशकलवत् । व्यापकत्वे वाऽस्य न कचित्कस्यापि शब्दोपलब्धिः स्यात् । तस्य सर्वत्रावृतत्वात् । अव्यापकत्वे तस्याऽनेन शब्दस्यावार्यत्वानुपपत्तिः । तन्मध्ये तद्देशे तत्पार्थे चाविद्यमानत्वात् । प्रत्युत शब्द एवावारकः स्यात् । अन्यथा १५ सर्षपकणोऽपि कुम्भस्याबारकः स्यात् । ननु वसुधादिना व्योम्नस्तथाविधस्याप्यात्रियमाणत्वदर्शनाददोषोऽयमिति चेत् । तदपि न कमनीयम् । तत्प्रदेशस्यैव तेनात्रियमाणत्वाङ्गीकारात् । शब्दप्रदेशस्यापि पवनेनात्रियमाणत्वाभ्युपगमे शब्दस्य सांशत्वमनित्यत्वं वापद्येत । समस्तशब्दानां च यद्येकमेवावरणं कल्प्येत । तदैकश्रवणशब्दे सर्वेषां २० श्रवणप्रसक्तिः । तदावरणापगमे तद्वत्सर्वेषामनावृतत्वात् । तदश्रवणे वाऽभिमतशब्दस्यापि तद्वदश्रवणं स्यात् । अविशेषात् । अथ प्रतिशब्दं विभिन्नमावरणमिष्यते । तन्न युक्तिमार्गमवगाहते । सर्वशब्दानां व्यापकत्वेन समानदेशत्वे समानेन्द्रियग्राह्यत्वे चावरणभेदम्य व्यञ्जकभेदस्य चानुपपत्तेः । अत्र प्रयोगः । शब्दाः प्रतिनियतावरणावार्याः २५ प्रतिनियतव्यञ्जकव्यङ्गयाश्च न भवन्त्यपृथन्देशवृत्तित्वे सत्येकेन्द्रिय "Aho Shrut Gyanam"

Loading...

Page Navigation
1 ... 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256