Book Title: Syadvada Ratnakar Part 3
Author(s): Vadidevsuri, Motilal Laghaji
Publisher: Motilal Laghaji
View full book text
________________
परि. ४ सू. १०] स्याद्वादरत्नाकरसहितः वाऽसौ धर्मः । तथोपगमे पीतत्वस्य शङ्खगतत्वेन प्रतिभासादेतदपि तस्यैव धर्मः स्यात् । अविशेषात् । तन्न्यायापेतम् । पीतत्वस्यान्यधर्मस्वस्थितौ शङ्खस्य च तद्विरुद्धधर्मत्वे स्थिते कामलाद्यन्वयव्यतिरेका. नुविधाने च पीतल्लोपलम्भस्य बाधेन भ्रान्तत्वावधारणात् । न चेह तारतारतरत्वादेरन्यधर्मतास्थितिः । नापि शब्दस्य तारतारतरत्यादि- ५ विरुद्धधर्मत्वम् । नापि तारतारतरत्वाद्युपलम्भस्य ध्वनिरूपत्वाद्यन्वयन्यतिरेकानुविधायित्वम् । तथापि शङ्का स्यादिति चेत् । एवमियं सर्वत्र स्यात् । तथा च न कचित्कुतश्चित्किंचित्सिद्धयेत् । न चेदं शङ्कितुमपि शक्यते । अप्रतीते तारतारतरत्वादीनां श्वनिरूपवायुधर्मले संस्काराभावात्संस्कारानुपनीतस्य चारोपयितुमशक्यत्वात् । न च प्रतीयन्त १० एवाऽमी तद्धर्मा इाते वाच्यम् । रूपरसगन्धम्पर्शेष्वनन्तर्भावेन तेषु भावरूपेषु चक्षुरादीनामव्यापाराभावात् । न च श्रवणेनैव तत्प्रतीतिः । तथा सति तेषां वायुधर्मत्वविरोधात् । तथा हि तारतारतरत्वादयो न वायुधाः श्रावणत्वात् , कादिवत् । यदि पुनरेवं नेप्यते । तदा कादीनामपि वायवीयत्वप्रसङ्गः । अस्त्वेवं को दोष इति चेत् । उच्यते। १५ वायवीयाः सन्तोऽमी कादयः किं वाय्ववयविगुणा भवेयुर्वायुपरमाणुगुणा वा । आद्यपक्षे तेषामनित्यताप्राप्तिः। अवयविविनाशे तेपामप्यवश्यं विनाशभावात् । द्वितीये तु कथं ग्रहणं तेषां तद्गतान्यगुणवत् । एवं च, प्रत्यक्षेण तेषामन्यधर्मतया कदाचिदग्रहणे संस्काराभावात्कथं शब्दे समारोपः । न चैते प्रमाणान्तरेणापि कदाचि- २० गृह्यन्ते । अथ ध्वनिभेदसंस्कारवशादेव श्रोत्रस्येदृशः सामर्थ्यभेद आविरस्ति । यत आरोप्याग्रहेऽपि भ्रमो भवति । मण्डूकवसाक्ताक्षाणामिवानवगतवंशोरगाणामपि प्रश्रमाक्षसन्निपाता,शेषरगारोपमतिः । रदसाम्प्रतम् । सर्वासामपि भ्रान्तीनामारोप्यारोपविषयग्रहणपुरस्सरत्वनियमात् । तदनुसारेण च मण्डूकवसाक्ताक्षाणामपि वंशेषूरगभ्रमो २५ व्याख्येयः । वंशे ज्ञात एव सत्यनन्तरं सपम्रमभावात् । कथमेवं नानु
"Aho Shrut Gyanam"

Page Navigation
1 ... 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256