Book Title: Syadvada Ratnakar Part 3
Author(s): Vadidevsuri, Motilal Laghaji
Publisher: Motilal Laghaji
View full book text
________________
500
प्रमाणनयतत्त्वालोकालङ्कारः [परि. ४ सू. १० उदात्तादिभिर्धम्भैरनैकान्तिकत्वात् । ते हि श्रवणग्राह्यत्वेऽपि न नित्या भवद्भिरङ्गीकृताः । तेषामश्रावणत्वे तु नीलादीनामिव श्रोत्रेणोपलम्भो न भवेत् । वीणादिशब्दैश्वानकान्तिकत्वम् ! तेषां श्रावणत्वेऽप्यनित्यत्वात् । यच्चान्यदवादि देशकालादिभिन्ना गोशब्दव्यक्तिबुद्धय ५ इत्यादि । न तदपि सुन्दरम् । गोशब्दलिपिबुद्धया हेतोरनैकान्तिकत्वात् । सा हि गौरित्युल्लेखेनोत्पद्यते न चैकगोशब्दविषया । देशकालादिभिन्नत्वाद्गोशब्दलिपीनाम् । नचैवं विषयभेदः क्वापि प्रसिद्धपद्धतिमास्कन्दति । सकलबुद्धीनामभिन्नविषयत्वप्रसङ्गात् । तथा
हि, देशकालादिभिन्नवस्तुबुद्धय एकगोचरा न चानेकगोचरा बस्तु. १० बुद्धित्वात्सम्प्रत्युत्पन्नघटबुद्धिवत् । एवं च निखिलवस्तुबुद्धीनामेक
घटलक्षणवस्तुगोचरत्वे घटबुद्धित्वमेव भवेत् । न गोशब्दव्यक्तिबुद्धीनां धर्मित्वम् । कथं वा गोशब्दबुद्धित्वं हेतुः । सम्प्रत्युत्पन्नगोशब्दबुद्धिवदिति दृष्टान्तः सिद्धयेत् । यतोऽनुमान स्यात् । यदप्यवादि यस्तनो
गोशब्दोऽद्याप्यनुवर्तत इत्यादि । तदपि न नीतिशीलान्प्रीणाति । १५ अन्यथानुपपत्तिशून्यत्वेन हेतोरत्राप्रयोजकत्वात् । कथमन्यथा ह्यस्तना
द्यतनसौदामिनीप्रकाशयोरप्येकत्वं न भवेत् । शक्यं हि वक्तुं ह्यस्तनविद्युप्रकाशोऽद्य तस्याभिन्नरूपस्य प्रत्यक्षतः प्रतीतेः । शब्दे तारत्वादयो धा न स्वाभाविका इति चेत् । तदशोभनम् । स्वाभाविकत्वा
वधारणन्यायस्य यत्र तत्र प्रसिद्धस्यात्रापि तुल्यत्वात् । न हि पयसि २० शैत्यद्रवत्वे तेजसि वा भास्वरत्वोष्णत्वे स्वाभाविके इत्यत्रान्यत्प्रमाणं
प्रत्यक्षात् । अथ पयःप्रमुखेषु शैत्यादीनां स्वाभाविकत्वेनैव प्रत्यक्षं ग्राहकं युक्तमन्यस्योपचारहेतोरनुपलम्भान्नियमेन तद्गतत्वेन चोपलम्भादिति चेत् । शब्देऽपि तारतारत्वादीनामेवमस्तु, विशेषाभावात् ।
तथाऽप्यतीन्द्रियः कश्चिदुपाधिरस्ति तद्गताः शब्दे तारतारतरत्वादयोऽ२५ वभासन्त इति शङ्किष्यत इति चेत् । किन्न पयःप्रमुखेष्वपि शैत्यादी
नामतीन्द्रियान्यधर्मत्वं शङ्कयते । तत्कि यद्गतत्वेन यदुपलभ्यते तस्यै
"Aho Shrut Gyanam"

Page Navigation
1 ... 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256