Book Title: Syadvada Ratnakar Part 3
Author(s): Vadidevsuri, Motilal Laghaji
Publisher: Motilal Laghaji
View full book text
________________
परि. ४ सू.१०] स्याद्वादरत्नाकरसहितः
६७७ ञ्चारणान्यथानुपपत्तेः । तथा च जैमिनीयं सूत्रम्- "दर्शनस्य परार्थत्वात्" इति । अनेन किलार्थापत्तिरुक्ता । कथम् । दर्शनमुञ्चारणम् । तच्च परस्यार्थप्रतिपत्त्यर्थम् । सा चाऽर्थप्रतिपत्तिः शब्दस्यानित्यत्वे न घटते । गृहतिसम्बन्धाद्धि शब्दादर्थप्रतीतिराविर्भवति । नान्यथा । अतिप्रसक्तेः । सम्बन्धावगमश्च प्रमाणत्रयसम्पाद्यः । तथा ५ हि-यदैको वृद्धोऽन्यस्मै प्रतिपन्नसंकेताय प्रतिपादयति देवदत्त गामभ्याज शुक्लां दण्डेनेति । ततः पार्श्वस्थोऽन्यः कश्चिदव्युत्पन्नसङ्केतः शब्दार्थो वृद्धौ च प्रतिपाद्यप्रतिपादको प्रत्यक्षतः प्रतिपद्यते । श्रोतुश्च प्रतिपाद्यवृद्धस्य गवादिगोचरक्षेपणादिविशिष्टचेष्टालझणादनुमानात्तां गवादिविषयां प्रतिपत्तिमवबुद्धयते । तत्प्रतिपत्त्यन्यथानुपपत्त्या च १० शब्दस्य वाचिकामर्थस्य तु वाच्यां शक्तिं परिकल्पयति । सोऽयं प्रमाणत्रयसम्पाद्यः सन्बन्धावगमो न सकृद्धाक्यप्रयोगात्सम्भवति । किन्त्वावापोद्वापाभ्यां पुनस्तच्छब्दोच्चारणादेव । न चास्थिरस्य पुनः पुनरुच्चारणं घटते । तदभावे च नान्वयव्यतिरेकाभ्यां वाच्यवाचकशक्त्यवगमः । तदसत्त्वान्न प्रेक्षावद्भिः परावबोधाय वाक्यमुच्चार्येत । १५ न चैवम् । ततः परार्थवाक्योच्चारणान्यथानुपपत्त्या निश्चीयते नित्योऽसौ । तदुक्तम् - " शब्दवृद्धाभिधेयानि प्रत्यक्षेणैव पश्यति।। श्रोतुश्च प्रतिपन्नत्वमनुमानेन चेष्टया ॥ १ ॥ अन्यथानुपपत्त्या तु बुद्धः शक्ति द्वयाश्रिताम् ।। अर्थापत्त्यैव बुद्धचन्ते सम्बन्धं त्रिप्रमाणकम् ॥ २॥" अनुमानेन चेष्टयेति । गोक्षेपणादिचेष्टालक्षः २० णेनानुमानेन श्रोतुः प्रतिपन्नत्वं पश्यतीत्यर्थः । अर्थापत्त्यैवेति, यद्यपि सम्बन्धावबोधेऽध्यक्षानुमानार्थापत्तिलक्षणप्रमाणत्रयस्यापि व्यापारस्तथापि साधकतमतया करणत्वेनार्थापत्तेरेव मुख्यवृत्त्या तत्र प्रामाण्यम् । प्रत्यक्षानुमानयोः पुनस्तदन्तर्गतत्वेनात्रेतिकर्तव्यतास्थानीयत्वमिति
१ मी. श्लो. वा. शब्दनित्यताधिकरणे श्लो. २४१-२४४.
"Aho Shrut Gyanam"

Page Navigation
1 ... 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256