Book Title: Syadvada Ratnakar Part 3
Author(s): Vadidevsuri, Motilal Laghaji
Publisher: Motilal Laghaji
View full book text
________________
६६७
परि. ४ सू. १०] स्याद्वादरत्नाकरसहितः सहिता हि भावना प्रबोधवती स्मृतिहेतुरङ्गीक्रियते । तस्याश्च प्रबोधो नाव्यभिचारनिबन्धन एव । साहचर्यमात्रस्यापि तन्निबन्धस्य पूगीफलादौ दर्शनात् । तच्च स्वार्थस्येव पदार्थान्तरस्याऽप्यस्तीति पदार्थान्तरसहितमेव स्वार्थमनाशकं सहसैव स्मारयेदित्यपेक्षानपेक्षणदूपणप्रसक्तेर्न पदेभ्यः पदार्थमात्रस्मरणमुपपद्य इति । अत्रोच्यते। ५ अस्ति तावत्पदार्थधीः । सा चेन्न स्मृतिस्ताह कतमोऽयमस्तु । न तावप्रमाणम् । अनधिगतार्थबोधनं हि तदुपेयते । यदाहुः-" सर्वस्यानुपलब्धेऽर्थे प्रामाण्यं स्मृतिरन्यथा " इति । न च पदार्थधीरनधिगतार्थगोचरा । न खलु सम्बन्धसमये समधिगतोऽर्थः पदैरभिधीयमानो देशकालावस्थानुरूपेणाप्यतिरिच्यते । अनतिरिच्यमानश्च न स्वरूप- १० विज्ञानं प्रमाणयति । अत एवाहुः- परोक्षश्वानुभूतश्च यस्तन स्मृतिरिष्यते ॥ प्रमिते तु प्रसक्तत्वात्स्मृतेर्नास्ति प्रमाणता ॥१॥ इति, पदमभ्यधिकाभावात्स्मारकान्न विशिष्यते” इति च । यञ्चास्याः पूर्वानुभवानुसारितयाऽपेक्षणलक्षणदूषणावतारकारणमन्वितार्थगोचरत्वं प्रसज्यते तन्न समीचीनम् । यतोऽभ्यासातिशयः संस्का- १५ रातिशयमाधत्ते । अभ्यासक्ती च पदस्थ स्वार्थेन साहचर्यानुभूतिर्यथा न तथाऽर्थान्तरेणेति । पदश्रवणात्स्वार्थविषय एव संस्कारः प्रबुध्यत इति स्मरणमपि तद्विषयमेव भवितुमर्हति नार्थान्तरविषयमिति । पदानि प्रथमं यथास्वं साहचर्यम्वरूपाणि स्मारयन्ति । तथा च स्मृतिसन्निहिताः स्वरूपमात्रेणार्या अर्थान्तराकांक्षापदैरन्विता अभिधी- २० यन्त इति न परस्पराश्रयम् । तदुक्तम्---" स्मृतिसनिहितैरेवमर्थैरन्वितमात्मनः ॥ अर्थमाह पदं सर्वमिति नान्योन्यसंश्रयम् ॥१॥" स्वार्थरूपस्मरणे हि न पदं पदान्तरमपेक्षते । स्मृतिसन्निहितमपि भवत्येव सन्निहितमिति नास्तीतरेतराश्रयम् । यच्चेदं सर्वपदानामन्विता
१ मी. श्लो. सू. ५ औ. सूत्रे श्लो. १५. १ २ मी. श्लो. सू. ५ शब्दप. लो. १०३, १४, १०७.।
"Aho Shrut Gyanam"

Page Navigation
1 ... 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256