Book Title: Syadvada Ratnakar Part 3
Author(s): Vadidevsuri, Motilal Laghaji
Publisher: Motilal Laghaji
View full book text
________________
६५८
प्रमाणनयतत्त्वालोकालङ्कारः परि. ४ सू. १० न स्याद्वादिनाम् । तैर्यथाप्रतीति कथञ्चित्तदभेदोपगमात् । एकानेकाकारप्रतीतरेकानेकाकारस्य जात्यन्तरस्य व्यवस्थितेः । न हि वर्णाद्याकर्णनसमनन्तरमेकानेकाकारप्रतीतिरनालम्बना युक्ता । सर्वत्र सर्वदा सद्भावप्रसङ्गात् । नाप्यवयवमानहेतुका । एकत्वांशविरोधापत्तेः । ततो ५ वर्णाद्याकारपरिणतद्रव्यशब्दहेतुकेयं प्रतीतिस्तत्त्वं तथा परिणतशब्दवाच्यं तात्त्विकानेकप्रतीकाकलिकालवरम् । अत एवैकानेकाकारं सिद्धम् । बाधकाभावात् । यच्च · पूर्वादिभागवर्णपदरूपावयवावसायः पुनरभिव्यञ्जकानां ध्वनीनां धर्मानुविधानादित्याद्युक्तम् । तदप्ययुक्तम् । ध्वनीनां भट्टाभिमतवर्णनित्यत्वैकान्त१० विकुट्टनावसरे सविस्तरमपाकरिष्यमाणत्वात् । यदपि वर्णाद्यवयवा
घमासासत्यत्वप्रदर्शनार्थ मुखमिव मणिकृपाणेत्यादिनिदर्शनमदर्शि तदपि दाान्तिकेन सह वैषम्यात्स्वसिद्धान्तश्रद्धान्तःकरणस्य भणनमात्रम् । वस्त्वन्तरमेव हि प्रतिबिम्बाख्यं तात्त्विकानेकतथाविध
धर्मोपेतं प्रतिबिम्बकारणबिम्बाख्यमुखविलक्षणं मणिकृपाणदर्पणादि१५ घूत्पद्यते। न तु तदेव मुख खड्गतैलोदकदर्पणादयस्तथा तथा प्रथयन्ति ।
प्रतिबिम्बस्य च तात्त्विकत्वमुपरिष्टान्निर्णेष्यामः । यदपि चात्मनःप्रौढिप्रदर्शनार्थमुदाहरणान्तरं यथा च दूरदेशे समन्धकारे वेत्यादिना प्रकीर्तितम् । तदप्यकीर्तिकरम् । दूरदेशावस्थितस्य हि विरलपदार्थस्य
घनरूपताप्रतीतिरुत्तरकालभाविबलिष्ठविरलरूपताप्रत्ययेन बाध्यत २० इति तत्र घनत्वप्रतीतिवशाब्यवस्थाप्यमानं घनत्वमस्त्ववास्तवं कः
किमाह । वर्णाद्यवयवावभासस्य तु नोत्तरकालिकं बाधकं किञ्चिच्चेतयामः । तत्कथमिव तद्वशासिद्धपद्धतिमनुधावन्तो वर्णाद्यवयवाः । न हि निरवयवं स्फोटं नाम किश्चित्वचन कदाचनापि प्रतीमो येन
तबलेन वर्णाद्यवयवान्प्रत्याचक्ष्महे । अथार्थप्रतीत्यन्यथानुपपत्त्या २५ स्फोटः प्रतीयत एवेति चेत् । एतदपि दुरुत्तरेतरेतराश्रयप्रसङ्गप
राहतम् । न खलु सत्तामात्रेण शब्दोऽभिधेयधियमाधातुमर्हति ।
"Aho Shrut Gyanam"

Page Navigation
1 ... 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256