Book Title: Syadvada Ratnakar Part 3
Author(s): Vadidevsuri, Motilal Laghaji
Publisher: Motilal Laghaji
View full book text
________________
६६०
प्रमाणनयतत्त्वालोकालङ्कारः परि. ४ सु. १० स्यात् , स्वमतावमानना च । अथ वर्णस्फोटाद्विभिद्यमानमूर्तीस्तदवयवान्न कापि प्रतीमस्तरकथमिव तत्स्फोटाँस्तात्त्विकानुररीकुर्मह इति चेत् । तस्किमिदानी प्रतीतिमपि प्रमाणतया प्रतिज्ञानीषे । ओमिति
चेत् । हन्त तर्हि पदादौ वर्णादिप्रतीतिरस्तीति किमिति न तत्र ५ वर्णादिस्तिवः स्वीक्रियते । अथोक्तमशक्तास्तादृशं पदादिस्फोटं
प्रत्येतुं प्रतिपत्तारो वर्णादिप्रतीतिमन्तरेणेति तत्प्रतीत्युपायोऽसावसन्नेव तत्र वर्णादिगुह्यतेऽतोऽसत्य एवायमुररीक्रियत इाते चेत् । नन्वेवमपि वक्तुं शक्यते । वर्णावसायमन्तरेणावयवानवसातुमशक्ताः
प्रमातार इति वाक्यस्फोटे पदबदुपायभूत एव तत्रासन्नपि वर्णो गृह्यत. १० इत्यसत्य एवायमवयवास्तु सत्या इति । यदपि "विचालरूढा हि भवन्ति
निश्चलाः" इत्य, न्यायं निधाय चेतोघानि, अथ भवत्वयं निरवयव इत्यादि प्रश्नं तदपि न तर्ककर्कशेत्यादिसमाधानं च भवानभ्यधात् । तदपि न सुधियामवधानार्हम् । यतः कः खलु विचारमार्गासञ्चरिष्णु
ध्वनिमनभिगम्यमानो मनस्वी स्वप्नेऽपीदृशमाशङ्कते, उत्तरं वा स्वीकुरुते। १५ किंच, निरवयवस्य वर्णादेदृश्यमानस्य न कश्चिद्भागोऽदृश्यमानोऽस्ति
यदपेक्षयाऽस्फुटं दर्शनमस्योपपद्यते । यथोभयसम्प्रतिपन्नस्थाण्वादेः । अपि चावृतस्य सतोऽभिव्यक्तिः सम्भवति । नित्यनिरंशस्य चावरणं मीमांसकाभिमतवर्णनित्यत्वपराकरणप्रकरणे पराकरिष्यते । यच्च यथा
ह्यनुवाकः श्लोको वेत्यादि निदर्शनमुक्तम् । तदप्ययुक्तम् । यतोऽनु२० वाकश्लोको सावयवौ वा स्यातां निरवयवौ वा । प्रथमपक्षे वैषम्यम् ।
अनुवाकादौ हि सावयवत्वात्स्फुटोऽस्फुटश्चावभासो युज्यते । स्फोटे तु निरवयवत्वान्न तौ सम्भवत इति । अपसिद्धान्तप्रसङ्गश्चास्मिन्पक्षे वैषम्यम् । श्लोकानुवाकयोरपि स्फोटरूपत्वेनाभ्युपगतयोर्भवच्छास्त्रे निर
वयवत्वेनाभ्युपगतत्वात् । द्वितीयविकल्पे तु देवदत्त गामभ्याजेति २५ वाक्यस्फोटवदेतावपि पूर्वपूर्वध्वनिजनिताभिव्यक्तिकृतसंस्कारविशेषाव
१ स्थूणानिखननन्यायसमानार्थकोऽयं न्यायः ।
"Aho Shrut Gyanam"

Page Navigation
1 ... 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256