Book Title: Syadvada Ratnakar Part 3
Author(s): Vadidevsuri, Motilal Laghaji
Publisher: Motilal Laghaji
View full book text
________________
परि. ४ सू. १० ]
स्याद्वादरत्नाकर सहितः
न्त्यध्वनिबुद्धौ प्रथमावृत्तावपि स्फुटतरं प्रतिभासेयाताम् । अथाशक्ताः प्रतिपत्तारः पुनः पुनरेव तादृशैर्ध्वनिभिर्व्यक्तौ सन्तावेतौ प्रत्येतुं पारयन्तीति चेत् । अनुचितमिदम् । यतो यः खलु इदं दीपशतेनैकेना| मिव्यक्तमालोकितुमशक्तो नासौ तादृशेनापरेणानेकेनापि दीपशतेनाभिव्यक्तं तदवलोकितुं क्षमः । अन्धाभावप्रसक्तेः । निरस्तश्चेदानीमेव ५ निरवयवस्य स्फुटोsस्फुटश्चावभासः । यश्च यथा ज्ञानस्येत्यादिदृष्टान्तः सोऽपि न पेशलः । सावयवादात्मनः कथंचिदभिन्नत्वेन ज्ञानस्यापि सावयवत्वात् । यदपि नियताश्च पदार्थानामित्याद्यकथि तदपि न तथ्यम् । इत्थं हि महीरुहादावपि मूलस्कन्धशाखादिक्रमो माऽभ्युपेयताम् । तत्रापि बुद्धिक्रममन्तरेण महीरुहादिप्रतिपत्तौ प्रतिपतॄणामश- १० क्त्या क्रमव्यवस्थायाः कर्तुमशक्यत्वात् । यच्चावाचि नित्यश्चासावभ्युपगन्तव्य इत्यादि तदप्याकाशकुसुम दामोत्तंसाशंसनमिव । नित्यैकान्तस्यानेकान्तसिद्धौ प्रतिक्षेप्यमाणत्वात् । यच्चोतं खङ्गे हि मुख प्रतिबिम्बितमित्यादि तदपि मृगतृष्णापयःपानपाणिपल्लवप्रसारणमित्र । खङ्गमुखप्रतिबिम्बयोः कार्यकारणरूपत्वेनाभिव्यङ्गयाभिव्यञ्जकभावस्यै- १५ वासम्भवात्तत्राभिव्यङ्गयाभिव्यञ्जकाभिधानानुपपत्तेः । यदप्यथ मुखा - दिभ्य इत्याद्याशंक्यात्यल्पप्रमाणेत्यादिना निराकृतम् । तदपि न कृतधियामवधेयम् । अनभ्युपगमात् । मण्यादिषु हि न महाप्रमाणाः पर्वतादयोऽभ्युपगम्यन्ते किन्त्वल्पप्रमाणा एवेति । यच्चावाचि तथाभ्युपगमे हीत्यादि तदपि न चेतस्विचेतोहरम् । एवं स्तङ्गते गभस्तिमालिनि २० क्षणमप्यनुपलभ्यमानः प्रतापोऽपि न तस्य कार्यं स्यात्, किन्त्वभिव्यङ्गय एवेति । एवं च प्रतिबिम्बस्य न तावत्कालिकोत्पादे प्रताप एव निदर्शनम् । ततश्चाथ तावत्कालिक इत्याद्याशंक्य सुवर्णादिद्रव्यभावा हीत्यादिना यत्समाहितं तत्सर्वमनभ्युपगतोपालम्भमात्रमित्यवसेयम् । यत्पुनरादर्शादिमण्डलं प्रतिबिम्बोदयकाले नष्टं प्रतिबिम्बमेव २५ तत्रोत्पन्नमित्याद्युक्तम् । तदपि नावदातम् । प्रतिबिम्बोत्पतेर्निरवद्यतया
I
४२
" Aho Shrut Gyanam"
६६१
1

Page Navigation
1 ... 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256