Book Title: Swadhyay 1994 Vol 31 Ank 01 02
Author(s): Mukundlal Vadekar
Publisher: Prachyavidya Mandir Maharaja Sayajirao Vishvavidyalay
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
૫૦
www.kobatirth.org
विवक्षितमिदं नोचेपर्णपात्रादिकं तदा । क्रियेत न च तद्युक्तं हेतुपदेशबाधनम् ।। १०० ॥
भवेदपि च देशैक्यमङ्गप्रधानयोरपि ।
तदुक्तं नैव च तद्युक्तं वचनं तस्य बाधकम् ॥ १०१ ॥ किं च त्यागः प्रधानं तद्देवस्तस्य प्रशस्यते । कर्काचार्यमते सर्वा प्रणीताभ्यो ह्यांक्रिया ।। १०२ ।। अतः पूर्व प्रणीतानामुत्पत्तिः सर्वसंयुता । ब्रह्मणतो वृत्तिः पूर्वं तस्य कार्या विचारतः ॥ १०३ ॥ एवं प्रक्रिया भाष्ये दर्शिता पयादिसूत्रके । स्पयतृणप्रोक्षणार्थं तु प्रोक्षण्युत्पादने तथा ॥ १०४ ॥ युक्ता पुनः प्रणीतानामुत्पतिरिति योभ्यते । तत्संस्काराभिनिर्वृत्य से च स्वापतिपतितः ।। १०५ ।। इति सोमस्य भाष्येऽपि संप्रदाये तथा पौ । प्रवासे
:
पर सोमेऽग्रन्थोकं नेति घोषणा ।। १०६ ।। भाष्ये यद्यप्यनुज्ञात इति सूत्रस्य वर्णित | प्रयोजनं तथाप्यन्यत् ज्ञेयं यस्याप्रवासके ।। १०७ ।। प्रणीतानामिहोत्पत्तिः पद्मनाभेन दर्शिता ।
1
इति सद्भिर्विचार्यैव युक्तं कार्यं प्रयत्नतः ॥ १०८ ॥ ये तु श्रीसंप्रदायेंन पदार्था दर्शिता इह । नान्येषां परिसंख्यार्थं तज्ज्ञेयास्तुपलक्षणाः ॥ १०९ ॥ अन्यथा मांसभक्षादेः प्रवृत्तिर्नवधेष्यते ।
व्रतस्य ग्रहणं चाग्निसंयोग्यपि प्रवर्तते ।। ११० ।। उपस्थाने तथा बाशीयोंगादप्यर्थकर्मतः ।
यत्तु मण्डनमिश्रेण x x त्यागे xx स्थितिः ।। १११ ।।
सन्निधौ यजमानः स्यादुद्देशत्यागकारकः ।
असन्निधौ तु पत्नी स्यादुद्देशत्यागकारिका ।। ११२ ।। अपि तु पल्यायाद (म) ध्वर्युस्तदनुज्ञया ।
उन्मादे प्रवासे चार्ती कुवीतानुज्ञया विना ।। ११३ ।। सर्वदा यजमानो वा त्यजेत्तद्दिङ्मुखः शुचिः । इति नैमित्तिके ज्ञेया नित्ये स्वामीत्यदा ।। ११४ ।। प्रवसन् दक्षिणादानं तु कुर्यादित्यादिसूत्रतः । तथैव दक्षिणा [दानं] त्यागोऽषापि भवेदिति ।। ११५ ।। अथ स्मार्ते तु पक्षादी प्राजापत्यं तथैन्दवम् । आग्नेयं च तथा सौम्यं त्यागमग्नि यजेत्ततः ।। ११६ ।।
For Private and Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
पटेर

Page Navigation
1 ... 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108