Book Title: Swadhyay 1994 Vol 31 Ank 01 02
Author(s): Mukundlal Vadekar
Publisher: Prachyavidya Mandir Maharaja Sayajirao Vishvavidyalay

View full book text
Previous | Next

Page 53
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org પ્રયાસગૃપ-ગુજરાતના વિદ્વાન ગ’ગાધરનો એક દુર્લભ થ स्वा यथावानित्यनन्तरं सूत्राद् विकल्पस्फुट: । यथासूत्रं व्यवस्था वा प्रागास्येन व्रतग्रहः ॥ ८३ ॥ सायंकालेऽग्निहोत्रस्य यजमान जितो शयः । प्रातमिकृतिः प्रातर्वाग्यमः पात्रसादनम् ॥ ८४ ॥ प्रोक्षणीपात्रमासाद्य पवित्रे छेदनानि च । पूर्णपात्र कुशी छित्त्वा प्रोक्षणीनां सुसंस्कृतिः ॥ ८५ ॥ पूर्णपात्र तु सर्वाभिः प्रोय वाचं विसृज्य च । वित्तादितियं स्पृष्ट्या काम्यतम कालतः ॥ ८६ ॥ व्रतस्य ग्रहणं कार्यं केवलं त्ववबन्धनम् । प्राजापत्यं तथैन्द्रं च यागं कृत्वा प्रयाजतः ॥ ८७ ॥ त्यागानुमन्त्रणे चाग्नेः सोमस्याग्नेयंजिस्ततः । अग्नीषोमी तु यष्टव्यापासूनः पुनस्तु तीं ॥ ८८ ॥ पौर्णमास्याममायां तु वैष्णव स्यादुपांशु च । ऐन्द्रम्म स्वयं साम्राज्ये चाग्नीषोमाबुपांशु च ।। ८९ ।। ऐन्द्रं मादकं ( ? ) वापि यागं कुर्याद् विशेषतः । स्विष्टस्य यागतः स्पृष्ट्वाऽपोमयीदममुं जपेत् ॥ ९० ॥ पवित्रप्रतिपत्तिहि प्रधानकर्मता भवेत् । कृत्वानुयाजयागांव प्रस्तरं भाग स्वजेत् ॥ ९१ ॥ साधाय्ये तूपवेवस्य त्यागः संखयहोमके । पत्नी संयाजयागांश्च मयीदं संस्रवाहुतेः ॥ ९२ ॥ [सं]यागवार्थहोमाना श्रीवास्यस्य च वहिः । कृत्या राक्षसवागं तु पूर्णपात्रादिकं ततः ॥ ९३ ॥ शची विष्णुक्रमान्कुर्यादाव्रतस्य समागमात् । न भागावेक्षणं तत्र वेद्यग्नी मनसा स्मरेत् ॥ ९४ ॥ तर्पणं [ब्राह्म] णस्यापि सयं धर्ममात्रतः । प्रेषः पदार्थधर्मत्वाद् वाग्यमेऽपि प्रवर्तते ।। ९५ ।। यथोक्तं देवभाष्येऽन्यः पूर्णपात्रावसेचनम् । कुर्यात् तद्वच्च संम्य: स्थादिति विनिर्णयः ।। ९६ ।। एवमभ्यस्य कर्तृत्वे साधिते प्रोक्षणीकृतिः । प्रोक्षणं पूर्णपात्रस्य कार्यमन्येन यत्नतः ।। ९७ ।। प्रोषिते यजमाने[न] यदध्वं पुरतस्ततम् । त्वर्थवोऽपि यत्कर्मस्थम् ?) कुर्यात्तद्वेदकमसमञ्जसम (१) ॥ ९८ ॥ न हि क्रत्वर्थमात्रेण स्वयमर्थः प्रसिध्यति । स्पति वेदादि तत्पुनः ।। ९९ ।। Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only Tre

Loading...

Page Navigation
1 ... 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108