Book Title: Swadhyay 1994 Vol 31 Ank 01 02
Author(s): Mukundlal Vadekar
Publisher: Prachyavidya Mandir Maharaja Sayajirao Vishvavidyalay

View full book text
Previous | Next

Page 67
________________ Shri Mahavir Jain Aradhana Kendra सुभाषितपारिजात -- परिय कालोऽयमापतति कुङ्कुमपङ्कपिङ्गा-प्रोतुङ्गरम्यरमणीकुचसङ्गयोग्यः ॥ ५७ ॥ कन्दुकक्रीडा | www.kobatirth.org चञ्चच्चलाञ्चलानि प्रतिसरणिचलव्यस्तवेणीनिवाहो विक्षेप दक्षिणस्य प्रचलितच (ब) लयन्स्फो (स्फा) र कोलाहलानि । श्वासात्रुट्यद्वचांसि द्रुततरकरोत्क्षेप लोकनि स्रस्तत्र प्रमोदं दधति मृगदशां कन्दुकक्रीडितानि ॥ ५८ ॥ अमन्दमणिनू पुरक्कणि (ण) (न) चातुरीचङ्क्रमं घ. रुणितं x x ३ मेखलास्खलिततारहारछ (चल) टम् ॥ इदं तरलकङ्कणावलि विशेषवाचालित (तं) मनो हरति सुभ्रुवः किमपि कन्दुकक्रीडितम ५४ ॥ ५९ ॥ वायुः || हुणीसीमन्तेति ॥ पान्थः ॥ हे पान्थ (:) प्रियत्रियोगहुतभुग्ज्वालानभिज्ञोऽसि किम् किंवा नास्ति तव प्रिया गतघृणः किं वा विहीनो धिया । येनास्मिन्नवकुङ्कुमारुणरुचिव्यासङ्गध(घ)र्मोचिते कुन्दानन्दितमत्तषट्पदकुले काले गृहान्निर्गतः ॥ ६० ॥ शिशिरः । अङशुकमिव शीतभयात्संस्त्यानत्वछ (च्छ) लेन हिमवलयम् ५५ | अम्भोरपि गृहीतं पश्यत शिशिरस्य माहात्म्यम् ॥ ६१ ॥ प्रावरणैरङ्गारैगर्भगृहस्तनतद्वैश्च दयितानाम् । सन्ततिमाढ्यानां निपतति शीतं दरिद्रस्य ॥ ६२ ॥ पीनोन्स (तु) ङ्गपयोधराः परिलसत् सम्पूर्णचन्द्राननाः । कान्ता नैव गृहे गृहे न च दृशं (ढं) जात्यं न काश्मीरजम् ताम्बूलं न न तूलिका न च पटी तैलं न गन्धाविलं सद्यः पाचितसान्द्रका १ नवकाः शीतं कथं गम्यते ॥ ६३ ॥ द्वारं गृहस्य वि (पि) हितं शयनस्य पार्श्वे (E) लत्युपरि तूलपटो गरीयान् । ५२ - चारुचारिक्रमं ( - चातुरीचमं ) ५४ क्रीडनम् (क्रीडितम् ) ५५ ६५ गोघृतपाचिता ( पाचितसान्द्रका) ५३ सणञ्झणित (रुणित x x) - धवलम् (-वलयम् ) For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir १३

Loading...

Page Navigation
1 ... 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108