Book Title: Swadhyay 1994 Vol 31 Ank 01 02
Author(s): Mukundlal Vadekar
Publisher: Prachyavidya Mandir Maharaja Sayajirao Vishvavidyalay

View full book text
Previous | Next

Page 66
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ઉષા એમ. બ્રહ્મચારી अन्त:पाहबहिर्गहार परि' भरपि भ्राम्यन्ति गन्धद्विपा भ्रातः शोण न सो(s)स्ति यो न हसति त्वत्संपदो(दां) विप्लवान् ।। ४९ ॥ .... .... .... .... .... .... .... .... .... .... .... भ्यः । भृङ्गी सङ्गीतभङ्गी श्रुतिसुभगदिशो वासराः शारदीनाः । किं च व्याकोशपङ्केतहमधुरमुखीं(खी) संचरच्चश्चरीकः । श्रेणी वेणी सनाथां रमयति तरुणः पद्मिनीमशुमाली ॥ ५० ।। अथोवगूढे शरदा शशाङ्के शरद्ययौ शान्ततडित्कटाक्षा४७ ॥ रवि ॥ अथ भ्रमरी(र क्रीडा ॥ चेलाञ्चलेन चलहारलताप्रकाण्डेर्वेणीगुणेन च बलात्व लयीकृतेन । हेलाहितभ्रमरकभ्रममण्डलीभिश्च्छत्रत्रयं रचयतीव चिरं नतन्त्रः ।। ५१ ।। भ्रमात्प्रकीर्णे भ्रमरीषु किंचित् चलीञ्चले चञ्चललोचनानाम(याः) । कुचौ कदाचिज्जघनं युवानो विलोक्य साफल्यमवापुरक्ष्णोः ॥ ५२ ॥ परिभ्रमन्त्या भ्रमरीविनोदे नितम्बबिम्बाद् विगला कु(क)लम् । विलोक्य कस्याश्चन कोमलाङ्गया(:) पुंभावमन्या(:) सुदृशो ववाञ्छुः ॥ ५३ ।। वायुः । वान्ति रात्री क्लान्तकामिनी" सुदृशो५°ऽनिलाः । ललनालोलधम्मिल(ल्ल)मल्लिकामोदवासिताः ।। ५४ ॥ शरत्पथिकः । हेमन्तः ॥ हे हेमन्त म्मरिष्यामि त्वय्यतीते गुणद्वयम् | अयत्नशीतलं वारि निशाश्च सुरतक्षमाः ॥ ५५ ॥ प्रौढारविन्दद्युतिभृतिविदलत् कुन्दमाद्यद्विरेफे काले प्रालेयवातप्रच(ब)लतविकसद्दाममन्दारदाम्नि । येषां नो कण्ठलग्ना क्षणमपि तुहिनक्षोदर(द)क्षा मृगाक्षी तेषामायात(मि)यामा यमसदनसमा यामिनी याति यूनाम् ॥५६॥ प्रालेयशैलशिखरानिलसंप्रयोगात्(गः) प्रोत्फुल्लकुन्दमकरन्दह(हतालिवृन्दः । ४४ -परिग्रहो (-बहिर्गहार) ४५ -बहि (-परि) ४६ प्रावृडथयौ (शरद्ययौ) ૪૭ હસ્તપ્રતમાં માત્ર એક જ લીટી છે બીજી લીટી આ પ્રમાણે છે--- __ कासां न सौभाग्यगुणोऽङ्गानानां नष्टः परिभ्रप्ट पयोधराणाम् ।। ४८ चलत् (बलात्) ४९ -रतिक्लान्त (-क्लान्तकामिनी) ५० -सुहृदो-- (-सुदृशो-) ५१ नूनम् (यूनाम् ) For Private and Personal Use Only

Loading...

Page Navigation
1 ... 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108