Book Title: Swadhyay 1994 Vol 31 Ank 01 02
Author(s): Mukundlal Vadekar
Publisher: Prachyavidya Mandir Maharaja Sayajirao Vishvavidyalay

View full book text
Previous | Next

Page 69
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सुभाषितपारिजात मे परिचय संविष्टा(ष्टो) ग्रामदेव्या कुटघटितकुटीकुट्य(ड्य)कोणैकदेशे शीते संवाति वायौ हिमकणिनि रणदन्तपक्तिद्वयामः ॥ पान्थः कन्या निशीथे परिकुथितजरत(त्त)तन्तुसन्तानगुर्वी ग्रीवापादाग्रजानुग्रहनटनचटत् कर्पटी प्रावृणोति ॥ ६८ ।। दृष्ट्वा रहस्यं रहसि प्रविश्य प्रकम्पमाना परिरभ्य कान्तान् । कान्ता रमन्ते वलितं च भीता कामः सकामः शिशिरेण जातः ।। ६९ ।। परिजनपदभृङ्गश्रेणी पिकाः पटुबन्दिनो हिमकर xxछत्रे मत्तद्विपो मलयानिलः । कृशतनुधनुर्वल्लीलीलाकटाक्षशरावली मनसिजमहावीरश्चोच्चैर्जयन्ति विभूतयः ।। ७० ॥ रतिपरिमलसिन्धुः कामिनीकेलिबन्धुः प्रथितभुवनवार्यो नागराणां विनोदः । जयति मकरकेतुर्मोहनश्चैकहेतु विरचितबहुसेवः कामभिः कामदेवः ।। ७१ ॥ इतिश्रीसुभाषितपारिजाते मन्त्रिकेशवात्मजमन्त्रिपमाकरविरचिते प्रथमशाखायो षड्ऋतुवर्णन पश्चमम्तबकः । अथ नवरसवर्णनम् । સવી = ૯ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108