Book Title: Swadhyay 1994 Vol 31 Ank 01 02
Author(s): Mukundlal Vadekar
Publisher: Prachyavidya Mandir Maharaja Sayajirao Vishvavidyalay

View full book text
Previous | Next

Page 65
________________ Shri Mahavir Jain Aradhana Kendra सुभाषिनपारिजात - परिचय www.kobatirth.org भूयो गर्जितमम्बुदप्रग (क ) टिला विद्युत्खमापूर दूरावग्रहपृष्टनिष्टि तदलं वृष्ट्या तत्रात (त्रैः) परम् । निर्दग्धा खिलशालिहालिकवधू सन्नद्ध नेत्रे ( : ) परं नैरास्या (या) दिह वर्षितव्यमधुना केदारपूरं पयः ॥ ४२ ॥ समुद्रः ॥ उच्चैरुन्मथितस्य तेन बलिना देवेन धिक्कर्मणा लक्ष्मीमस्य निरस्यता किमधिकं संजातमेतावता । गाम्भीर्यं किमयं जहाति किमयं पुष्णाति नाम्भोधरान मर्यादा किमयं भिनत्ति किमयं न त्रायते वाडवं ॥ ४३ ॥ अये वारांराशे कतिपयपयोबिन्दुनिवहै रीभिर्मा ग कुरु निरवलेपाः सुकृतिनः । न किं लोपामुद्रापतिसह चरक्रोड कुहरे भवान् स्पृष्टो दृष्टः प्रगटजलजन्तुव्यतिकरः ॥ ४४ ॥ माणिक्याकर पारिजातजनक श्रीकान्त लीलागृह पीयूषैकनिवास वासव नदीवेदाघदीक्षागुरो || धिक् क्षाराम्बुनिधेस्तत्रैवमखिलं रूपं तदभ्यागतो दिग्वासाक्षुधितश्चराचरगुरुर्देवोविषां (पं) पायितः ॥ ४५ ॥ नीरं वाडवपावकश्च गरलं पीयूषकुण्डानि च ग्रावाणो मणयश्च दैत्यपरिषद् दैत्यान्तकः सोऽपि च । इत्येतत्सकलं किल त्वयि सुखव्यासक्तमेवास्ति यत तद् गाम्भीर्यमिदं त्वदीयमुदघे कस्तोतुमूर्जस्वलः || ४६ || सत्यं रत्नाकरोऽसि त्वमपि सरितामालयो यज्जलानां रागिप्राप्ते प्रशस्ये सकलकुवलयामोदिचश्चत्कराये । सवृत्ते व्योमसद्योऽभ्युदयमुपगते यन्महीयस्त्वयोग्ये कर्मण्युत्तिष्ठमानः सगुणबहुमतिप्रीतिमाविष्करोषि ॥ ४७ ॥ नद्यः ॥ यद्यपि दिशि दिशि सरितः परितः परि (र) पूरिताम्भसः सन्ति । तदपि पुरन्दरतरुणीसङ्गतिसुखदायिनी गङ्गा ॥ ४८ ॥ आजन्मस्थितयो महीरुह इमे कामं कल्लोला ( : ) क्षणभङ्गुराः पुनरमी समुन्मूलिताः नीता ( : ) परामुन्नतिम् | कुले ( कामं ) ४२ तिष्ठ तिष्ठ ( - पृष्टनिष्टि- ) ४३ Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only 12

Loading...

Page Navigation
1 ... 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108