Book Title: Swadhyay 1994 Vol 31 Ank 01 02
Author(s): Mukundlal Vadekar
Publisher: Prachyavidya Mandir Maharaja Sayajirao Vishvavidyalay
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ઉષા એમ. બ્રહ્મચારી
विपदा स्वाधि(धीना किमुत जडताचा परिणि(ण)ता मरुद्वा नैवास्यत्यथ धनशरद्वा न भविता ॥ ३४ ॥ हे विश्वासासनैकव्यसन तव धनप्रोन्नत तत्प्रसादात् कासारस्फारस्वीचि न खलु न भविता शेषशोषं गतोऽपि । किंतु क्लान्ताजकुंजे चलदलनिजवात यं पयः शेषमेकं मुञ्चतस्मिन् यथासौ शफरीपरिकर(:) प्राणिति प्राणशेषः ॥ ३५ ॥ शुष्कं सरस्तदपि शैवलमञ्जरीणामन्तस्तिभिलठति तापविसंस्थुलाङ्गाः । अत्रान्तरे यदि न वारिद वारिपूरैः संप्लाव्यसे तदनु किं मृतमण्डलेन ॥ ३६ ॥ उद्दामा(ना)बुदनान्द(द)नृत्त शिखिनीकेकातिरेकाकुले सुप्रापं३२ सलिलं स्थलेष्वपि त(स)दा निस्तर्षवर्षागमे । भीष्मे(म)ग्रीष्मभरे(टे) परस्परभयादालोक(च्य)माना(नं) दिशो ४ दानं ४ मीनकुलं न पालयति(सि) रे(चेत) कासार कासारताम् ॥३७॥ दिशा हाराकाराः शमितशमभाराश्च शमिना ३५ असूचीसंचाराः कृतमदविकाराश्च शिखिनाम् । हृताध्वव्यापारस्तुहिनकर(ण)सारा विरहिणीमनः कीणाङ्गारा. किरति जलधारा जलधरः ॥ ३८ ॥ कुतोऽप्यागत्य घटते विद्युद यत् क्वापि गड(च्छ)ति || न शक्यते३८ गतिं ज्ञातुं धनस्य च धनस्य 1 च ॥ ३९ ॥ नील्या तावदमी नराधिपतयो यान्ति प्रजां पुत्रकास्तावन्नीतिविदः स्वकर्मनिरतास्तावद् ऋषीणां तपः । तावन्मित्रकलत्रमातृपितरः स्नेहे स्थिताः सन्ततं ताय(था)त्त्वं प्रतिवत्सरं जलनिधे क्षोणीतले वर्षसि ॥ ४०॥ आश्वास्य पर्वतकुलं पवनोष्मतप्तं दुर्दाववाहिविधुराणि च काननानि । नानानदीनदशतानी(नि) च पूरयित्वा रिक्तोऽसि यज्जलद सैव तवोत्तमश्रीः ।। ४१ ।।
११ वर्धमान- ( नान्दनृत्त-) ३२ संप्राप्य ( सुप्राई) ३३ मुहुः ( दिशो). ३४ दीनं (दान) ३५ शमवतां (च शमिनां) ३६ कुत आगत्य (कृतोऽप्यागत्य). ३७ विघटय क्व न याति च-(बीजी म. माटे) ३८ लक्ष्यते ( शक्यते) ३९ चित्रा (ज्ञातुं) ४. धनस्य (धनस्य) ४१ धनस्य (घनस्य)
For Private and Personal Use Only

Page Navigation
1 ... 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108