Book Title: Swadhyay 1994 Vol 31 Ank 01 02
Author(s): Mukundlal Vadekar
Publisher: Prachyavidya Mandir Maharaja Sayajirao Vishvavidyalay
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सुभाषितपारिजात
सय सोऽयं देववशादभूदतितरां काचोपमा सां(प्र)त किं कू(कु)मः किमुपास्महे क स सुहृद् यस्येदमावेद्यते ॥ २५ ॥ अनस्तमितसारस्य तेजसस्त द्विजृम्भितम् । जेम“पाषाणखण्डस्य मूल्यमल्पं वसुन्धरा ॥ २६ ॥ संनिन्ये रुधकेतनस्य मणयः किं नो(नो)ल्लसत्कान्तयः किं वा ते(s)पि जनेन भूषणपदं यस्यान्यशोभाभृतः ।। अन्यः को(5)पि तथापि कौस्तुभमणिः स्फीतान्तरदा(द्दी)धितियः पूषेव समुज्वलयति ** स्कारं मुरारेरुरः ॥ २७ ।। शीतं वृतं तथा स्फीतं रश्मितारं जलान्वितं ।। स्निग्धमाह्लादकं स्वच्छं मौक्तिकस्य गुणा दश ॥ २८ ॥ उत्तंसेषु न नर्त्तन३°क्षितिभुजां न प्र(प्रेक्षकैल(ल)क्ष(क्षि)ते(तः) कासां संलठना न च स्तनतटे लीलावतीनां क्वची(चित । कष्टं भोश्चिरमन्तरेच(ण) जलधेः देवाद्विशीर्णो(5)भवत खेलव्यालकुलाङ्गघर्षणपरी(रि)क्षीणप्रमाणो मणिः ।। २९ ।। यन्मुक्तामणयोऽम्बुधेरुदरतः क्षिप्ता महावि(वी)ची(चि)भि(:) पर्यन्तेषु लुठन्ति निर्मलरुचः स्पृष्टादृहासा इव ।। तत्तस्यैव परिक्षये(यो) जलनिधे(:) द्वि(र्दी )पान्तरालम्बिता(नो) रत्नानां (B) परिग्रहव्यसनिनः सन्त्येव सांयात्रिकाः ॥ ३०॥ मरकतमणे मागा खेदं किमत्र रुषापि ते परिणतिरियं प्राचीनानां तवैव हि कर्मणाम् | नरपतिशिरश्रूडारत्नप्रसाधनपण्डितो हृदि विनिहितः कण्ठे हृदं परिभ्रमते पुनः ॥ ३१ ॥ चिरमरत्न मुधा तरलधिसे तव न कश्चिदिहारित परीक्षकः ।। विधिवशेन परिच्युतमाकरात् त्वमपि काचमणिः कु(क)तमीश्वरः ॥ ३२ ॥ यस्य ब्र(व)ज्रमणेभैदि(दे) भिद्यन्ते लोहसूचयः । करोति तत्र किं नाम नारीनखविलेखमम् ॥ ३३ ॥ मेधः ॥ तृषार्ते पाथोद प्रलपति पुरश्चातकशिशोयंदतन्नैष्टुर्यं तदिह गदितुं न स्वरयति(सि)।
२१ येन (जेम)
३० नतिनः (नर्तन-)
For Private and Personal Use Only

Page Navigation
1 ... 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108