Book Title: Swadhyay 1994 Vol 31 Ank 01 02
Author(s): Mukundlal Vadekar
Publisher: Prachyavidya Mandir Maharaja Sayajirao Vishvavidyalay
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सुभाषितपारिजात-से पश्यिय
लीलादोलातिखेलारसरभमलसच्चीन चेलाश्चलानां चोला(ली)नामापिबन्तो मृगमदसुरभिस्वेद बिन्दूनमन्दान् ।। आलोल: केरलीनां कुचकलशलसत्कुङ्कुमालेपनेषु
श्लिष्यन्तो मालती(वी)नां मलयजम दुलाः" कञ्जुली(कीर्वान्तिवाताः।।१२।। वसन्तपथिकः ।।
भो पान्था(:) स्वगृहाणि गछ(च्छ)त सुखं सेवाक्षणो मुच्यतां मानं मानिनि मुञ्च बल्लभजने कोपानुबन्धेन किम् । आयातः कुसुमाकरः क्षपयति प्राणान् वियोगातुरे-- वित्येवं परपुष्टनादपटहो वक्ति च कामाज्ञया ।। १३ ।। एतस्मिन् दक्षिणाशानिलचलितलतालीनमत्तालिमालापक्षक्षोभावधूतश्च्युतबहु(ह)लरजोहादि हृद्ये वसन्ते ।। प्रेमस्वेदाबाहश्लथवलयलसत्प्रौढसीमन्ती(न्ति)नीनां मन्दः कण्ठग्रहोऽपि ग्लपयति हृदयं किं पुनर्विप्रयोगः ।। १४ ॥ वसन्ते वासन्तिद्रुमकुसुमसौरभ्यलहरीभ्रमभृङ्गश्रेणिरुचितविहगालापमधुरे ।। प्रियां स्मृत्वाऽनाथां विहृतहृदयो मन्मथवशादअहो हा हा हा हा हरिहरिभृतः कोऽपि पथिकः ।। १५ ।। अध्वन्यैर्मकरन्दशीकरसुरामत्तक्वणकोकिले मार्गे मार्गनिरोधिनी परिहृता शङ्के शुभाशङ्कया । पान्थस्त्रीवधपातकादुपनतं चण्डालचिह्नमधोरेखा(षा) खिखिणिकेव षट्पदमयी मां(भा)कारिणीसा(सं)हतिः ॥ १६ ॥ ग्रीष्मः ॥ कानि स्थानानि दग्धान्यतिशयगहनाः सन्ति के वा प्रदेशा: किं वा शेष वनस्य स्थितमिति पवनासङ्गविस्प्र(स्पष्टतेजाः ॥ चण्डज्वालावलीढ स्फुटिततरुतला२ प्रन्थिमुक्ताहासो दावाग्निः शुष्कवृक्षे शिष(ख)रिणिगहनेऽधिष्ठितः पश्यतीव ॥ १७ ॥ बाले मालेयमुञ्चन भवति गगनव्यापिनी नीरदानां किं त्वं पक्ष्मान्तवातै(न्तै)मलिनयसि मुधा वक्रमस्तु(श्रु)प्रवाहैः ॥
करे- (केर-)
१६ बाल- (चीन-) १. लोलन्तः-- (आलोल:-) १८
१२ --मधुरा: (.. मदुला: २० -तनुलता- (तरुतला-) स्वा०८
For Private and Personal Use Only

Page Navigation
1 ... 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108