Book Title: Swadhyay 1994 Vol 31 Ank 01 02
Author(s): Mukundlal Vadekar
Publisher: Prachyavidya Mandir Maharaja Sayajirao Vishvavidyalay

View full book text
Previous | Next

Page 62
________________ Shri Mahavir Jain Aradhana Kendra ૫ www.kobatirth.org एषा प्रोद्वृत्तमत्तद्विपकटकषणक्षुण (ण) वन्ध्योपलानां दावाग्नेः संप्रवृद्धा मलिनयति दिशां मण्डलं धूमलेखा || १८ || स्फीतं शीतं गतं क्व क्व शिशिरकिरणाः कास्ति हेमन्तमासः आस्ते पानीयपूर्णा मलिनजलधराः क्काद्य विद्युत्प्रतोदः || इत्युच्चैर्जल्पमानैरिव मुखमुखरैः झल्लिदूनैरुपेतो वात्योश्चागतोऽसौ प्रकटितविजयस्तम्भाचिह्नर्निदाघः मध्याह्नः । ઉષા એમ. બ્રહ્મચારી उन्मृष्टपत्राकलितालकान्ताः कण्ठेषु लग्ना जघनं स्पृशन्तः । स्तनरतने (ले)ष्वाहतिमादधाना गता वधूनां प्रियतां जलौघाः ॥ २० ॥ हृता (तोs) ङ्गरागस्तिलकं विमृष्टं लब्धान्तरैरेभिरि (र) तीव मत्वा । सुसंहितेनेति तदा जलानामादाय ( यि ) मध्यं न कुचद्वयेन ॥ २१ ॥ जलनिविजित वस्त्रव्यक्तनिम्नोन्नताभिः समकल तटभूमिः स्नानमात्रोच्छि (स्थि) ताभिः रुचिरकनककुम्भ श्रीमहाभोगतुङ्ग २२ २१ मुखर मुखभि: ( भुखमुख रे २३ - विलुलित- ( - निविजित - ) २५ कनकरुचिरकुम्भ - ( बीटी २ माटे ) २७ कर्कया नितरां ( कद्रूपानपरं) २८ Acharya Shri Kailassagarsuri Gyanmandir 1198 11 स्तनविनिहितहस्तस्वस्तिकाभिर्बहुभिः २९ ॥ २२ ॥ वाताकीर्णविशीर्णवीरणतृणश्रेणीझणत्कारिणी (णि) ग्रीष्मे सोमणि चन्द्र (ण्ड) सूर्य किरणप्रकाश्य (थ्य) मानाम्भसि || चित्तारोपित कामिनीमुखशशी (शि) ज्योत्स्नाहृतक्लान्तयो मध्याह्नेsपि सुखं प्रयान्ति पथिका ( : ) स्वं देशमुत्कण्ठिताः ॥ २३ ॥ प्रपापालिका || अङ्गुल्यग्रनिरोधतस्तनुतरां धारामियं कुर्वती कद्रूपानपरं २७ पयोनिपुणिका दातुं प्रपापालिका । विश्लिष्याङ्गुलिना करेण दशनापीडं शनैः निष्यं दौ.. पान्थ हे • त्तमस्य १८ ॥ २४ ॥ कथं चिन्तामणि एकस्मिन् दिवसे स्वयं वितरत ( : ) प्राप्तः मूल्यं यस्य न विद्यते भवति चेत् पृथ्वी समस्ता ततः । For Private and Personal Use Only डरतप्रत मुन्य स्तंभाजचिह्ननिघदाघैः । २४ परिगत ( समकल - ) २६ - धूभि: ( - बहुभि: ) नं. २४ नी योथी बीटी सा प्रभाग छ : स्पन्दो निस्पन्दोविलोचनस्त्वमपि हा जानासि पातुं पयः ।। २४ ।।

Loading...

Page Navigation
1 ... 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108