SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सुभाषितपारिजात-से पश्यिय लीलादोलातिखेलारसरभमलसच्चीन चेलाश्चलानां चोला(ली)नामापिबन्तो मृगमदसुरभिस्वेद बिन्दूनमन्दान् ।। आलोल: केरलीनां कुचकलशलसत्कुङ्कुमालेपनेषु श्लिष्यन्तो मालती(वी)नां मलयजम दुलाः" कञ्जुली(कीर्वान्तिवाताः।।१२।। वसन्तपथिकः ।। भो पान्था(:) स्वगृहाणि गछ(च्छ)त सुखं सेवाक्षणो मुच्यतां मानं मानिनि मुञ्च बल्लभजने कोपानुबन्धेन किम् । आयातः कुसुमाकरः क्षपयति प्राणान् वियोगातुरे-- वित्येवं परपुष्टनादपटहो वक्ति च कामाज्ञया ।। १३ ।। एतस्मिन् दक्षिणाशानिलचलितलतालीनमत्तालिमालापक्षक्षोभावधूतश्च्युतबहु(ह)लरजोहादि हृद्ये वसन्ते ।। प्रेमस्वेदाबाहश्लथवलयलसत्प्रौढसीमन्ती(न्ति)नीनां मन्दः कण्ठग्रहोऽपि ग्लपयति हृदयं किं पुनर्विप्रयोगः ।। १४ ॥ वसन्ते वासन्तिद्रुमकुसुमसौरभ्यलहरीभ्रमभृङ्गश्रेणिरुचितविहगालापमधुरे ।। प्रियां स्मृत्वाऽनाथां विहृतहृदयो मन्मथवशादअहो हा हा हा हा हरिहरिभृतः कोऽपि पथिकः ।। १५ ।। अध्वन्यैर्मकरन्दशीकरसुरामत्तक्वणकोकिले मार्गे मार्गनिरोधिनी परिहृता शङ्के शुभाशङ्कया । पान्थस्त्रीवधपातकादुपनतं चण्डालचिह्नमधोरेखा(षा) खिखिणिकेव षट्पदमयी मां(भा)कारिणीसा(सं)हतिः ॥ १६ ॥ ग्रीष्मः ॥ कानि स्थानानि दग्धान्यतिशयगहनाः सन्ति के वा प्रदेशा: किं वा शेष वनस्य स्थितमिति पवनासङ्गविस्प्र(स्पष्टतेजाः ॥ चण्डज्वालावलीढ स्फुटिततरुतला२ प्रन्थिमुक्ताहासो दावाग्निः शुष्कवृक्षे शिष(ख)रिणिगहनेऽधिष्ठितः पश्यतीव ॥ १७ ॥ बाले मालेयमुञ्चन भवति गगनव्यापिनी नीरदानां किं त्वं पक्ष्मान्तवातै(न्तै)मलिनयसि मुधा वक्रमस्तु(श्रु)प्रवाहैः ॥ करे- (केर-) १६ बाल- (चीन-) १. लोलन्तः-- (आलोल:-) १८ १२ --मधुरा: (.. मदुला: २० -तनुलता- (तरुतला-) स्वा०८ For Private and Personal Use Only
SR No.536121
Book TitleSwadhyay 1994 Vol 31 Ank 01 02
Original Sutra AuthorN/A
AuthorMukundlal Vadekar
PublisherPrachyavidya Mandir Maharaja Sayajirao Vishvavidyalay
Publication Year1994
Total Pages108
LanguageGujarati
ClassificationMagazine, India_Swadhyay, & India
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy