SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra ૫૦ www.kobatirth.org विवक्षितमिदं नोचेपर्णपात्रादिकं तदा । क्रियेत न च तद्युक्तं हेतुपदेशबाधनम् ।। १०० ॥ भवेदपि च देशैक्यमङ्गप्रधानयोरपि । तदुक्तं नैव च तद्युक्तं वचनं तस्य बाधकम् ॥ १०१ ॥ किं च त्यागः प्रधानं तद्देवस्तस्य प्रशस्यते । कर्काचार्यमते सर्वा प्रणीताभ्यो ह्यांक्रिया ।। १०२ ।। अतः पूर्व प्रणीतानामुत्पत्तिः सर्वसंयुता । ब्रह्मणतो वृत्तिः पूर्वं तस्य कार्या विचारतः ॥ १०३ ॥ एवं प्रक्रिया भाष्ये दर्शिता पयादिसूत्रके । स्पयतृणप्रोक्षणार्थं तु प्रोक्षण्युत्पादने तथा ॥ १०४ ॥ युक्ता पुनः प्रणीतानामुत्पतिरिति योभ्यते । तत्संस्काराभिनिर्वृत्य से च स्वापतिपतितः ।। १०५ ।। इति सोमस्य भाष्येऽपि संप्रदाये तथा पौ । प्रवासे : पर सोमेऽग्रन्थोकं नेति घोषणा ।। १०६ ।। भाष्ये यद्यप्यनुज्ञात इति सूत्रस्य वर्णित | प्रयोजनं तथाप्यन्यत् ज्ञेयं यस्याप्रवासके ।। १०७ ।। प्रणीतानामिहोत्पत्तिः पद्मनाभेन दर्शिता । 1 इति सद्भिर्विचार्यैव युक्तं कार्यं प्रयत्नतः ॥ १०८ ॥ ये तु श्रीसंप्रदायेंन पदार्था दर्शिता इह । नान्येषां परिसंख्यार्थं तज्ज्ञेयास्तुपलक्षणाः ॥ १०९ ॥ अन्यथा मांसभक्षादेः प्रवृत्तिर्नवधेष्यते । व्रतस्य ग्रहणं चाग्निसंयोग्यपि प्रवर्तते ।। ११० ।। उपस्थाने तथा बाशीयोंगादप्यर्थकर्मतः । यत्तु मण्डनमिश्रेण x x त्यागे xx स्थितिः ।। १११ ।। सन्निधौ यजमानः स्यादुद्देशत्यागकारकः । असन्निधौ तु पत्नी स्यादुद्देशत्यागकारिका ।। ११२ ।। अपि तु पल्यायाद (म) ध्वर्युस्तदनुज्ञया । उन्मादे प्रवासे चार्ती कुवीतानुज्ञया विना ।। ११३ ।। सर्वदा यजमानो वा त्यजेत्तद्दिङ्मुखः शुचिः । इति नैमित्तिके ज्ञेया नित्ये स्वामीत्यदा ।। ११४ ।। प्रवसन् दक्षिणादानं तु कुर्यादित्यादिसूत्रतः । तथैव दक्षिणा [दानं] त्यागोऽषापि भवेदिति ।। ११५ ।। अथ स्मार्ते तु पक्षादी प्राजापत्यं तथैन्दवम् । आग्नेयं च तथा सौम्यं त्यागमग्नि यजेत्ततः ।। ११६ ।। For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir पटेर
SR No.536121
Book TitleSwadhyay 1994 Vol 31 Ank 01 02
Original Sutra AuthorN/A
AuthorMukundlal Vadekar
PublisherPrachyavidya Mandir Maharaja Sayajirao Vishvavidyalay
Publication Year1994
Total Pages108
LanguageGujarati
ClassificationMagazine, India_Swadhyay, & India
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy