Book Title: Sutrakritang Sutra Dipika Pratham Vibhag
Author(s): Harshkulgani
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 7
________________ __ व्याख्या-कुर्वन् कारयंश्च आत्मा न भवति, आत्मनो व्यापकत्वादमूर्तत्वाच्च कर्तृत्वानुपपत्तिः। तत एव कारयितृत्व मप्यात्मनो न युक्तं, एकश्च एवं' शब्दोऽतीतानागतकर्तुनिषेधको द्वितीयः समुच्चयार्थः । कर्तृत्व-कारयितृत्व-निषेधादन्यापि क्रिया तस्य नास्तीत्याह-सव्वं 'ति सा परिस्पन्दादिका देशाद्देशान्तरप्राप्तिरूपां क्रियां कुर्वन् आत्मा न विद्यते, सर्वव्यापित्वेनामृर्गत्वेन चाकाशस्येवात्मनो निष्क्रियत्वं साङ्ख्यमते, एवं ते उति एवमुक्तप्रकारेण ते साङ्ख्या: प्रगल्मिताः प्रागल्भ्यवन्तो धार्श्ववन्तो विद्यन्ते ।। १३ ॥ साम्प्रतं तजीव-तच्छरीराकारकवादिनोर्मतं निराकुर्वन्नाह जे ते उ वाइणो० x x x (सू०)॥ १४ ॥ व्याख्या-ये तावच्छरीरा व्यतिरिक्तात्मावादिनः 'एवं पूर्वोक्तयुक्त्या भूनाव्यतिरिक्तमात्मनमभ्युपगतवन्तस्ते निराक्रियन्ते, तेषां लोकश्चतुर्गतिभवरूपः सुभगदुर्भगनुरूपकुरूपेश्वरदारियादिगत्या जगद्वैचित्र्यरूपः कुतः स्यात् ', आत्मा. नङ्गीकारे पुण्यपापाभावे कथं विश्ववैचियरूपमित्यर्थः । ते च नास्तिमास्तमसोज्ञानरूपात् तमो यान्ति, ज्ञानावरणावृताः | पुनर्ज्ञानावरणरूपं तमः प्रविशन्ति अथवा सद्विवेकांत्रघंसित्वात्तमो-दुःखं, तस्मात्तमो-महादुःखं यान्ति, यतस्ते मन्दा जडाः परलोकनिरपेक्षत्वाच्चारम्भनिश्रिताः । अयमेव श्लोकोऽकारकादिमतमाश्रित्य किश्चिद्विवियते-ये वादिनोऽकारका:साङ्ख्याः सन्ति, तेषां लोको जरामरणशोकहर्षादिरूपो नारकतिर्यमादिरूपो निष्क्रिये सत्यात्मनि 'कुतः'कस्माद्धेतोः स्यात् । न स्यादित्यर्थः। ततश्च दृष्टेष्टवाधारूपातमसोजानाचे 'तमो' वेदनास्थानं यान्ति । यतो मन्दा बारम्भनिश्रि r-para

Loading...

Page Navigation
1 ... 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56