Book Title: Sutrakritang Sutra Dipika Pratham Vibhag
Author(s): Harshkulgani
Publisher: Jinshasan Aradhana Trust
Catalog link: https://jainqq.org/explore/600364/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ ॥ ॐ अहम् ॥ सूत्रकृताङ्ग-सूत्र-दीपिका। हर्षकुलगाण-रचिताप्रणम्य श्रीजिनं वीरं, गौतमादिगुरूंस्तथा । स्वान्योपकृतये कुर्वे, द्वितीयाङ्गस्य दीपिकाम् ॥ १॥ ___ इह हि प्रवचने चत्वारोऽनुयोगाः । तथाहि-चरण करणानुयोगः १, द्रव्यानुयोगः २, धर्मकथानुयोगः ३, गणितानु । योगश्च ४, तत्र प्रथमं श्रीमदाचाराङ्गं चरणकरणानुयोगप्राधान्येन व्याख्यातम् । अथेदं श्रीसूत्रकृताख्यं द्वितीयाङ्गं द्रव्यानुयोगप्राधान्येन व्याख्यायते । सूत्रकृताङ्गमिति च कः शब्दार्थः । उच्यते-' सूत्र' स्त्रपरसमयसूचनं कृतं येन तत्सूत्रकृतं, तदेवानमिति । तत्र श्रुतस्कन्धद्वयं, प्रथम श्रुतस्कन्धे षोडशाध्ययनानि द्वितीये सप्त । तत्र प्रथमश्रुतस्कन्धस्य प्रथमाध्ययने चत्वार उद्देशकाः, तत्रापि पूर्व प्रथमोद्देशकः तस्या[य]मादिश्लोकः । बुज्झिज्जा० x x x (सूत्रम् ) ॥१॥ व्याख्या-'बुध्येत ' जानीचाद, किं तत् ? 'बन्धन' बध्यते जोषोऽनेम बन्धनं ज्ञानावरणाधष्टप्रकार कर्म वद्धैतवों Page #2 -------------------------------------------------------------------------- ________________ N सूत्रकृताङ्ग सूत्र. दीपिका। LG स्कन्धस्य प्रथमाध्ययने | प्रथमो. द्देशकः। मिथ्यावादयो वा परिग्रहारम्भादयो वा बन्धनं जानीयादित्युक्तं, न च ज्ञानमात्रेण सिद्धिरित्याह । 'तिउद्विजा-परिजाणिआ' परिक्षाय त्रोटयेत्-अपनयेत् , आत्मनः पृथकार्यादित्यर्थः। अथ जम्बूस्वामी शिष्यः सुधर्मस्वामिनमाह, किमाहेति, श्रीवीरः किं बन्धनं 'आह' उक्तवान् ! किंवा जानन् बन्धनं त्रोटयति ? उत्तरमाह ॥१॥ चित्तमंत० x x x (सू०)॥२॥ व्याख्या-'चित्तवत्' सचित्तं द्विपदचतुष्पदादि, अचित्तं कनकरजतादि द्वयमपि 'परिगृह्य' परिग्रहं कृत्वा 'कृशमपि' स्तोकमपि स्वयं अन्यान् वा ग्राहयित्वा गृहतो वान्याननुजाय एवं दुःखान्न मुच्यते, परिग्रह एव परमार्थतोऽनर्थमूलमित्युक्तम् ॥ २॥ परिग्रहतवावश्यम्भावी आरम्भस्तस्मिश्च प्राणातिपात इति दर्शयति । सयं० x x x (सू०)॥३॥ व्याख्या-अथवा प्रकारान्तरेण बन्धनमेवाह-स परिग्रहवान् 'स्वयं' आत्मना प्राणान् अतिपातयेत्-जीवान् हिंस्यात् अथवा अन्यैः' परैरपि घातपति, प्रतश्चान्याननु जानीते, तदेवं कृतकारितानुमतिभिः प्राणिघातं कुर्वन् आत्मनो वैरं वर्द्धयति, ततश्च बन्धनान्न मुच्यत इति भावः ॥ ३ ॥ पुनर्बन्धनमेवाश्रित्याह जंसि कुले० x x x (सू०)॥४॥ व्याख्या-यस्मिन् कुले जातो या मित्रै र्यादिभिर्वा सह संवसेबरः, तेषु मित्रपितृमातृमार्यादिषु'ममायीति ममत्व Page #3 -------------------------------------------------------------------------- ________________ वान् लुप्यते, ममत्वजनितेन कर्मणा बाध्यते 'बालो' मूर्खः, विवेकरहितत्वादन्येषु च 'मूर्छितो' ममतबहुल इत्यर्थः ॥४॥ किं जानन् बन्धनं त्रोटयतीत्यस्योत्तरमाह वित्तं सोयरिआ० x x x (सू०)॥५॥ व्याख्या-'वित्तं' द्रव्य, तच्च सचित्तमचित्तं वा, सौदर्या भ्रातृ भगिन्यादयः, सर्वमेतद् वित्तादिकं संसारे पीडयमानस्य | जन्तोन त्राणाय न रक्षणाय भवतीति, एतत् 'सङ्ख्याय' ज्ञात्वा तथा जीवितं स्वस्पमिति 'सङ्ख्याय' अपरिज्ञया ज्ञात्वा प्रत्याख्यानपरिक्षया प्रत्याख्याय कर्मणः सकाशात् त्रुप्यति' अपगच्छत्यसौ, तुनिचये, त्रुट्येदेव, यदि वा 'कर्मणा' क्रियया संयमानुष्ठानरूपया बन्धनात् त्रुट्य ते-कर्मणः पृथग भवतीत्यर्थः ॥ ५॥ स्वसमयं प्रतिपाद्य परसमयं प्रतिपादयितुकाम आह एए गंथे० x x x (सू०)॥ ६ ॥ व्याख्या-'एतान् ' पूर्वोक्तान् 'ग्रन्थान् ' सूत्रार्थान् व्युत्क्रम्य' परित्यज्य 'एके' केचित् श्रमणब्राह्मगाः, श्रमणाः शाक्यादयो ब्राह्मगाश्च 'अयाणंता' परमार्थमजानाना 'विउस्ति 'त्ति विविधमुत्प्रावल्पेन 'सिता' बद्धाः स्वसमयेषु प्रतिबद्धवाः सन्तः कामेषु च सक्ता वन्त इति ॥ ६ ॥ साम्प्रतं नास्तिकमतमाश्रित्याह संति पंच० x x x (सू०) ॥ ७॥ Page #4 -------------------------------------------------------------------------- ________________ दीपिका। प्रथमश्रुतस्कन्धस्य प्रथमाध्ययने प्रथमो. द्देशकः। व्याख्या-सन्ति पञ्चमहाभूतानि इहास्मिल्लोके 'एकेषां' भूतवादिनामाख्यातानि-तचार्थकतानि, तैर्वा भूतबादि भिर्नास्तिकैराख्यातानि स्वयमङ्गीकृतानि परेषां च प्रतिपादितानि, चामूनि 'पुढवी' त्यादि पृथ्वी १ अपो-जलं २ तेजोअग्निः ३ वायुः ४ आकाशं ५ पञ्चमं येषां तानि । ननु साङ्ख्यादिभिरपि भूतानि मन्यन्त एव तत्कथं चार्वाकमतापेक्षयैव भूतोपन्यास इति चेदुच्यते-साङ्ख्यादिभिईि प्रधानाहकारादिकं तथा कालदिगात्मादिकं चान्यदपि वस्तुजातमङ्गीक्रियते, चार्वाकैस्तु भूतव्यतिरिक्तं नात्मादि किञ्चिन्मन्यते इति तन्मताश्रयेणैवायं सूत्रोपन्यास इति ॥७॥ चार्वाकमताङ्गीकारमेवाह एते पंच० x x x (सू०)॥८॥ व्याख्या-एतानि पश्च महाभूतानि 'तेभ्यो' भूतेभ्यः कायाकारपरिणतेभ्य एकः कश्चिचिद्रूपो भूताऽव्यतिरिक्त आत्मा भवति, न तु कश्चिदपरः परलोकयायी जीवाख्यः पदार्थोऽस्तीत्येवमाख्यातवन्तस्ते । ननु यदि भूतेभ्योऽन्यः कश्चिदात्मा नास्ति कथं तर्हि मृत इति व्यपदेश इत्याशङ्कायामाह-' अह तेसिं 'ति, अथ तेषां भूतानां विनाशेऽपगमे देहिनो देवदत्तादेविनाशो भवति, ततश्च मृत इत्युच्यते, न पुनर्जीवापगम इति । अत्रैतन्मतनिर्लोठनयुक्तयो वृत्तितोऽवसे याः ॥ ८॥ अथ एकात्माद्वैतवादमुद्दिश्याह जहा य० x x x (सू०) ॥९॥ व्याख्या-यथा, च शब्दोऽपि शब्दार्थे, स च भिन्नः पृथिव्याः स्तूपः पृथिव्येव वा स्तूपः पृथिवीसचाताख्योऽ. Page #5 -------------------------------------------------------------------------- ________________ वयवी, स च एकोऽपि यथा नानारूपः सरित्समुद्रपर्वतनगरमामाद्याधारतया विचित्रो दृश्यते, निम्नोनतमृदुकठिनरक्तपीतादिमेदेन वा दृश्यते, न च तावता पृधिवीत्वस्यै कस्य भेदो भवति, एवं भो! इति परामन्त्रणं, कृत्स्नोऽपि चेतनाचेतनरूपो लोक एको विद्वान् एक एवात्मा 'विद्वान् ' ज्ञानपिण्डः पृथिव्यादिभूताकारतया नाना दृश्यते, न च तावता तस्यैकस्यात्मतत्वस्य भेदो भवति ॥ ९ ॥ अस्योत्तरमाह एवमेगेति० x x x (सू०) ॥ १०॥ व्याख्या-एवमात्माद्वैतवादमाश्रिता एके जल्पन्ति 'मन्दा' जडाः, मन्दत्वं चैतेषां युक्तिविकलजीवाद्वैतपक्षाश्रयणात् । तथाहि-यद्यक एवात्मा स्यात्तदा एके कृषीवलादय आरम्भे जीवहिंसात्मके 'निश्रिता' आसक्ताः स्वयं पापं कृत्वा तीव्र नारकादि दुःखं 'निगच्छइ'त्ति आर्षस्वाद्बहुवचनार्थे एकवचनं, निश्चयेन गच्छन्ति, त एवारम्भमक्ता, नान्ये इत्येतन स्यात् यद्येक एवात्मा स्यात्तदा केनाप्य शुभे कर्मणि कृते सर्वेषां दुःखं स्यान्न चैवं दृश्यते, तस्मादेक एवात्मेति न युक्तम् ॥ १०॥ साम्प्रतं तजीव-तच्छरीर-वादिमतं पूर्वपक्षयनाह पत्तेअंकसिणे० x x x (सू०)॥ ११ ॥ व्याख्या-'प्रत्य' प्रतिशरीरमात्मानः 'कृत्स्नाः ' सर्वेऽपि ये 'बाला' अज्ञा ये च पण्डितास्ते सर्वेऽपि पृथग् व्यवस्थिताः, नहि एक एवात्मा सर्वव्यापी स्वीकार्यः, बालपण्डितादिविभागाऽभावप्रसङ्गात् । नन्वेवमात्मबहुत्वं जैनैरपि Page #6 -------------------------------------------------------------------------- ________________ সবা दीपिका A प्रथमश्रुतस्कन्धस्य प्रथमाध्ययने प्रथमोदेशकः। स्वीक्रियत एव, तस्किमिति परमतमाश्रित्य सूत्रमिदमुच्यते ! इत्याशङ्कायामाह-'संति 'ति-'सन्ति' विद्यन्ते जीवाः शरीरं यावत् , शरीराभावे तु न सन्ति, एतदेवाह-'पिच्चा न ते संति' प्रेत्य' परलोके ते जीवा न सन्ति, तेषां मते शरीराद्भिन्नः परलोकयायी न कश्चिदात्मारूपः पदार्थोऽस्तीति जैनेभ्यो भेदः । किमित्येवं ते मन्यन्त इत्याह-'पस्थि सत्तोववाइआ' औपपातिका-भवाद्भवान्तरगामिनः सन्चाः प्राणिनो 'नथि 'ति न संति । ननु भूतवादिनोऽस्य च तज्जीव-तच्छरीरवादिनः को भेद ? इत्यत्रोच्यते-भूतवादिनो भूतान्येव कायाकारपरिणतानि धावनचलनादिक्रियां कुर्वन्ति, अस्य तु कायाकारपरिणतेभ्यो भतेभ्यश्चेतनाख्य आत्मोत्सयते अभिव्यज्यते वा तेभ्यश्वामिन इत्यनयोर्विशेषः ॥ ११ ॥ तन्मतमेवाह नत्थि पुण्णे व० x x x (सू०) ॥ १२ ॥ व्याख्या-नास्ति पुण्यं पापं च नास्ति, अतो [नास्ति] अस्माल्लोकात् परोऽन्यो लोकः परलोको, यत्र पुण्यपापानुभव इति । अत्र हेतुमाह-शरीरस्य विनाशेन ‘देहिन' आत्मनोऽपि विनाशोऽभावो भवति तथा च दयते तन्मतलेशो, यथास्वभावादेव जगद्वैचित्र्यं, यदुक्तम्-"कण्टकस्य च तीक्ष्णत्वं, मयस्य विचित्रना। वर्णाश्च ताम्रचूडानां, स्वभावेन भवन्ति हि ॥१॥" इति ॥ १२ ॥ अयाक्रियावादिमाह कुव्वं च० x x x (सू०)॥१३॥ Page #7 -------------------------------------------------------------------------- ________________ __ व्याख्या-कुर्वन् कारयंश्च आत्मा न भवति, आत्मनो व्यापकत्वादमूर्तत्वाच्च कर्तृत्वानुपपत्तिः। तत एव कारयितृत्व मप्यात्मनो न युक्तं, एकश्च एवं' शब्दोऽतीतानागतकर्तुनिषेधको द्वितीयः समुच्चयार्थः । कर्तृत्व-कारयितृत्व-निषेधादन्यापि क्रिया तस्य नास्तीत्याह-सव्वं 'ति सा परिस्पन्दादिका देशाद्देशान्तरप्राप्तिरूपां क्रियां कुर्वन् आत्मा न विद्यते, सर्वव्यापित्वेनामृर्गत्वेन चाकाशस्येवात्मनो निष्क्रियत्वं साङ्ख्यमते, एवं ते उति एवमुक्तप्रकारेण ते साङ्ख्या: प्रगल्मिताः प्रागल्भ्यवन्तो धार्श्ववन्तो विद्यन्ते ।। १३ ॥ साम्प्रतं तजीव-तच्छरीराकारकवादिनोर्मतं निराकुर्वन्नाह जे ते उ वाइणो० x x x (सू०)॥ १४ ॥ व्याख्या-ये तावच्छरीरा व्यतिरिक्तात्मावादिनः 'एवं पूर्वोक्तयुक्त्या भूनाव्यतिरिक्तमात्मनमभ्युपगतवन्तस्ते निराक्रियन्ते, तेषां लोकश्चतुर्गतिभवरूपः सुभगदुर्भगनुरूपकुरूपेश्वरदारियादिगत्या जगद्वैचित्र्यरूपः कुतः स्यात् ', आत्मा. नङ्गीकारे पुण्यपापाभावे कथं विश्ववैचियरूपमित्यर्थः । ते च नास्तिमास्तमसोज्ञानरूपात् तमो यान्ति, ज्ञानावरणावृताः | पुनर्ज्ञानावरणरूपं तमः प्रविशन्ति अथवा सद्विवेकांत्रघंसित्वात्तमो-दुःखं, तस्मात्तमो-महादुःखं यान्ति, यतस्ते मन्दा जडाः परलोकनिरपेक्षत्वाच्चारम्भनिश्रिताः । अयमेव श्लोकोऽकारकादिमतमाश्रित्य किश्चिद्विवियते-ये वादिनोऽकारका:साङ्ख्याः सन्ति, तेषां लोको जरामरणशोकहर्षादिरूपो नारकतिर्यमादिरूपो निष्क्रिये सत्यात्मनि 'कुतः'कस्माद्धेतोः स्यात् । न स्यादित्यर्थः। ततश्च दृष्टेष्टवाधारूपातमसोजानाचे 'तमो' वेदनास्थानं यान्ति । यतो मन्दा बारम्भनिश्रि r-para Page #8 -------------------------------------------------------------------------- ________________ ali त्रता दीपिका। प्रथम श्रुतस्कस्धस्य प्रथमाध्ययने प्रथमोद्देशकः। ॥४ ॥ ताश्चेति साङ्ख्यमतं निरस्तम् ॥ १४ ॥ अथात्मषष्ठवादिमतमाह संति पंच० x x x x (सू०)॥१५॥ व्याख्या-सन्ति पञ्च महाभूतानि इहास्मिन् संसारे ' एकेषां ' आत्मषष्ठवादिनां सायानां वैशेषिकाणां च एत. दाख्यातं, भूतान्याख्यातानि वा । ते पुनर्वादिन एवमाहुः-यद्भूतानि आत्मषष्ठानि-आत्मा षष्ठो येषां तान्यात्मषष्ठानि, केषाश्चिद्वादिनामनित्यानि भूतान्यात्मा च न तथा एषामित्याह-आत्मा लोकश्च पृथिव्यादिरूपः शाश्वतो-नित्यः ॥ १५ ॥ शाश्वतत्वमेवाह दुहतो ते ण. x x x (सू०)॥ १६ ॥ व्याख्या-'ते' भूतपदार्था आत्मषष्ठा 'उभयतो' निर्हेतुकसहेतुकविनाशाभ्यां न विनश्यन्ति, बौद्धानां मते घटादिवस्तु हेतुं विनाऽपि क्षणे क्षणे विनश्यति, वैशेषिकाणां तु लकुटादियोगेन घटादीनां विनाशः, तेन द्विविधेनापि विनाशेन लोकात्मनोन विनाश इति तात्सर्यार्थः । यदिवा द्विरूपाचेतनाचेतनस्वभावान विनश्यन्ति, आत्मा चेतनस्वभावान्न विनश्यति, पृथिव्याद्या लोकाश्चाचेतनस्वभावान विनश्यतीति, न चोत्पद्यतेऽसत्-अविद्यमानं, सर्वेऽपि भावाः सर्वथा नियतिभावं नित्यत्वमागता:-प्राप्ताः ॥ १६॥ अथ बौद्धमतमाह पंचखंधे० x x x (सू०)॥ १७ ॥ Page #9 -------------------------------------------------------------------------- ________________ व्याख्या-एके बौद्धाः पञ्च स्कन्धान् वदन्ति । रूपस्कन्धः १, वेदनास्कन्धः २, विज्ञानस्कन्धः ३, सज्ञास्कन्धः ४, IN संस्कारस्कन्धः ५। तत्र रूपस्कन्धः पृथिवीत्वादयो रूपादयश्च १, वेदनास्कन्धः सुखदुःखा अदुःख सुखा च वेदना २, विज्ञानस्कन्धो रूपविज्ञानं रसविज्ञानमित्यादि ३, सज्ञास्कन्धः 'सञ्जा' निमित्तोद्ग्रहणात्मकः प्रत्ययः, सविकल्प ज्ञानमित्यर्थः ४, संस्कारस्कन्धः पुण्यापूण्यादि धर्मसमुदायः ५, न चैतेभ्योऽन्यः कश्चिदात्माख्यो पदार्थोऽस्तीति 'बाला' मूर्खास्ते, ते स्कन्धाः किंभूताः ? क्षणयोगिनः, क्षणे क्षणे विनश्वरा इत्यर्थः । पूर्ववादिभ्यो बौद्धव्यतिरेकमाह । 'अण्णो'त्ति यथा साङ्ख्यादयो भूतेभ्योऽन्यमात्मानमङ्गीकृतवन्तः, यथा च चार्वाकाः भूतेभ्योऽन्यमभिन्नमात्मानमिष्टवन्तस्तथा बौद्धा नैवाहु!क्तवन्तः तथा हेतुभ्यो जातो हेतुका-कायाकारपरिणतभूतनिष्पादितः, तथाऽहेतुको नित्य, इत्येवं तमात्मानं बौद्धा नाङ्गीकृतवन्त इति ॥ १७॥ तथाऽन्ये चतुर्भातुकं जगद्वौद्धा वदन्ती त्याह पुढवी आऊ० x x x (सू०)॥ १८॥ ___ व्याख्या-पृथिवी धातुः 'आपो' जलं धातुः, तथा तेजोवायुश्चेति धातवः एते चत्वारोऽपि धातको यदा 'एक्का उत्ति एकाकारपरिणतास्तदाकारतया जीवाख्यां लभन्ते, एवमाहु 'र्जानकाः' पण्डितंमन्या बौद्धाः ' एवमाहंसु आवरे' इति कचित्पाठः तत्र 'आवरे "त्ति अपरे बौद्धा इत्यर्थः॥१८॥ अथ पूर्वोक्तं सर्व दुर्मतीनामफलत्वं स्वदर्शनाङ्गीकारं च दर्शयत्राह Page #10 -------------------------------------------------------------------------- ________________ प्रथमवत पत्रकता सूत्र दीपिका ॥५॥ प्रथमाध्ययने प्रथमोदेशका अगारमावसंता वि० x x x (सू०)॥ १९॥ व्याख्या-'अगारं' गृहमावसन्तस्तिष्ठन्तो गृहस्था, आरग्या वा तापमादयः, प्रबजिताश्च शाक्यादयः, अपि सम्भावने, इदं ते सम्भावयन्ति, यथा-इदमस्मदीयं 'दर्शन' मतमापना-आश्रिताः सर्वदुःखेम्यो जीवा विमुच्यन्त इति ते वदन्ति ॥१९॥ | अथ तेषां निष्फलत्वमाहतेणावि संधि० x x x (सू०) ॥२०॥ ॥ २१ ॥ ॥ २२॥ ॥ २३ ॥ ॥२४॥ ॥ २५॥ व्याख्या-ते पञ्च पश्चभूतवाद्याद्याः सन्धि ज्ञानावरणादि कर्मविपररूपं नापि नै ज्ञावा, अज्ञात्वा इत्यर्थः । वाक्यालङ्कारे यथा जीवकमणोः सन्धिभिन्नत्वं भवति तथाऽज्ञात्वा मोक्षार्थ प्रवृत्ता इत्यर्थः । सन्धिविविधः द्रव्यसन्धिः कुब्वादेः भावसन्धिः कर्मविवररूपस्तं उत्तरोत्तरपदार्थपरिज्ञानं वा सन्धिस्तं अज्ञात्वा प्रवृत्ताः। ते कि भूता ? इत्याह-'न ते 'ति, ते जना-लोका न सम्यग् धर्मविदः, ये तु ते एवंविधवादिनस्ते 'ओवो' भवौषः, संसारतत्तागशीला न आख्याता जिनैः । अग्रेतनाः पञ्च श्लोकाः एवमेव व्याख्येयाः। परं संसार १, गर्भ २, जन्म ३, दुःख ४, मार ५, पारमा न भवन्तीति ज्ञेयम् ॥ २० ॥ २१ ॥ २२ ॥ २३ ॥ २४ ॥ २५ ॥ ते यत् प्राप्नुवन्ति तदाह नाणाविहाइं० x x x (सू०)॥ २६ ।। Page #11 -------------------------------------------------------------------------- ________________ riakik व्याख्या-नानाविधानि' अनेकप्रकाराणि दुःखानि अनुभवन्ति पुनः पुनः संसारचक्रमाले मृत्युन्याधिजराभिराकुले-व्याप्ते ॥ २६ ॥ तेषां दुःखफलमुपसंहारं चाह उच्चावयाणि० x x x (सू०)॥ २७॥ व्याख्या-'उच्चावचानी'ति अधमोचमानि स्थानानि 'गच्छन्तो' भ्रमन्तो गर्भाद्गममेष्यन्ति-यास्वन्त्यनन्तशः। नायपुत्ते'त्ति 'ज्ञातः' सिद्धार्थक्षत्रियस्तस्य पुत्रः श्रीमहावीरो जिन एवमुक्तवान् इति । ब्रवीमीति सुधर्मास्वामी जम्बूस्वामिनं प्रत्याहेति ॥ २७॥ इति श्रीसूत्रकृते द्वितीयाङ्गे प्रथमाध्ययने प्रथमोद्देशकव्याख्या सम्पूर्णा ॥१॥ उक्तः प्रथमोद्देशः, अथ द्वितीयोदेशकः कथ्यते । तस्यायमर्थसम्बन्धः आद्योदेशके भूतवादा[या] दिमतं प्रदर्य निराकृतं, इहाप्यवशिष्टं तदेवोपदय निराक्रियत इत्यनेन सम्बन्धेनागतस्यास्योद्देशकस्य सूत्रं यथा आघायं पुण० x x x (सू०)॥१॥ व्याख्या-पुनः 'एकेषां' नियतिवादिनामेतदाख्यातं, आख्यातमित्यत्र भावे क्त प्रत्ययः, तद्योगे च "वा क्लीच" इति कर्तरि षष्ठी । ततश्च नियतिवादिभिरिदमाख्यातमित्यर्थः। किं तदित्याह-'उववण्ण 'त्ति 'उपपन्ना' युक्त्या घटमानाः 'पृथक् ' अनेके जीवाः जीवसवे पञ्चभूततच्छरीवादिमतं निराकृतं पृथगित्यनेन आत्माऽद्वैतवादिनिरासश्च । Page #12 -------------------------------------------------------------------------- ________________ बत्रकृताङ्ग सत्र. दीपिका। प्रथमश्रुतस्कन्धस्य प्रथमाध्ययने द्वितीयोदेशकः। IS तेऽनेके जीवाः सुखं दुःखं देवनारकादिमवेषु वेदयन्ति' अनुमवन्ति, अनेनाकर्तृवादो निरस्तः। 'अदुवे 'त्ति अथवा 'लुप्यन्ते' स्थानात् स्थानान्तरं साम्पन्ते, एतेनोपपातिकत्वमप्युक्तम् ॥ १॥ नियतिवादिमतमेवाह श्लोकद्वयेन न तं सयं कडं० x x x (सू०)॥२॥ न सयं कडं न० x x x (सू०)॥३॥ व्याख्या-यत्तैः प्राणिभिरनुभूयते सुखं दुःखं स्थानविलोपनं वा, न ते तत्स्वयं-आत्मना पुरुषाकारेण कृतं दुःखं, दुःखस्य चोपलक्षणात्सुखमपि ग्राह्यं, सुखदुःखानुमत्रः पुरुषकारकतो न स्यादित्यर्थः। अनेन कालेश्वरस्वभावकर्मादिना च कुतः कृतं । णमित्यलकारे। कालादिभिरपि न कृतमित्यर्थः किन्तु नियतेरेव निष्पद्यते सर्वमिति । ततः सुखं सैद्धिकं, सिद्धौ-मोक्षे भवं सैद्धिक, यदि 'वा' दुःखं असैद्धिक-सांसारिकं, अथवा सैद्धिकमसैद्धिकं च सुखं, यथा सक् चन्दनाङ्गनाद्युपभोगक्रिया, सिद्धौ भवं सैद्धिकं, आन्तरं सुखमानन्दरूपमसैद्धिकं तथा सैद्धिकमसैद्धिकं च दुःखं, यथा कशाताडनाङ्कनादिक्रियासिद्धौ भवं सैद्धिकं-जरशिरोत्र्तिशूलादिरूपमङ्गोत्थमसैद्धिकं दुःखं । एतदुभयमपि सुखं दुःखं च न पुरुषाकारकृतं न चान्यैः कालादिभिः कृतं वेदयन्त्यनुभवन्ति पृथग् जीवाः, कथं तर्हि प्राणिनो सुखं दुखं च स्यादित्याह'संगइम'ति सम्यग् स्वपरिणामेन गतिर्यस्य यदा यत्र यत्सुखदुःखानुभवनं सा सङ्गतिर्नियतिस्तस्या भवं साङ्गतिकं, नियतिकृत्तमित्यर्थः ॥ ३॥ इहास्मिन् सुखदुःखानुभववादे एकेषां नियतिवादिनामिदमाख्यातं यदुक्तं तैः ॥६ ॥ Page #13 -------------------------------------------------------------------------- ________________ "प्राप्तव्यो नियतिवलाश्रयेण योऽर्थः, सोऽवश्यं भवति नृणां शुभोऽशुभो वा। भूतानां महति कृतेऽपि हि प्रयत्ने, नाभाव्यं भवति न भाविनोऽस्ति नाशः ॥१॥” इति ॥३॥ अस्योत्तरमाह एवमेयाणि० x x x (सू०) ॥४॥ व्याख्या-एवमेतानि पूर्वोक्तानि वचनानि जल्पन्तो नियतिवादिलो 'बाला' मुर्खाः, पण्डितमानिनः, स्वयमपण्डिता अपि आत्मानं पण्डितं मन्यमानाः । पुनः किम्भूताः नियता नियतमजानन्तः, किश्चिनियतिकृतमवश्यम्मावि नियतं, आत्मपुरुषाकारेश्वरादिकृतं किश्चिदनियतं, एवं द्विविधं वस्तु अजानन्तो नियतिकृतमेवैकान्तेनाश्रयन्तः । अत एवाऽबुद्धि का:-बुद्धिरहिता भवन्ति, पुरुषाकारादयोऽपि वस्तूत्पादकाः, यतः । 'न देवमिति सश्चिन्त्य, त्यजेदुद्यममात्मनः। अनुद्यमेन कस्तैलं, तिलेभ्यः प्राप्तुमर्हति ? ॥१॥" इति । इत्याद्यजानन्तोऽत एव निर्बुद्धिकाः॥४॥ एतद्वादिनामपायमाह एगमेगे उ० x x x (सू०)॥५॥ व्याख्या-एवमेके नियतिवादिनः पार्श्वस्था युक्तिसमूहादहिस्तिष्ठन्तीति पार्श्वस्थाः परलोकक्रियापार्श्वस्था वा, अथवा 'पाशः' कर्मबन्धनं तत्र स्थिताः, 'ते भुजो'त्ति ते भूयो विविधं 'प्रगरिमताः' धायॊपेताः, नियतिवादमगीकृत्यापि एवं पुनरपि स्वकायें परलोकक्रियासु च प्रवर्त्तमाना अत एव धार्थोपेताः न ते दुःखविमोचकाः आत्मानं Page #14 -------------------------------------------------------------------------- ________________ दीपिका। प्रथमश्रुत स्कन्धस्य प्रथमाध्ययने द्वितीयोदेशका दुःखान मोचयन्ति ॥५॥ नियतिवादिनो गता, अथाऽज्ञानिमतमाह जविणो मिगा० x x x (सू०)॥६॥ व्याख्या-यथा 'जविनो' वेगवन्तः सन्तो मृगाः परित्राणेन' शरणेन तर्जिना' रहिताः, अथवा 'परितान' वागुरादिवन्धनं, तेन ' तर्जिता भयम्प्रापिताः मन्तोऽङ्कितानि स्थानानि शङ्कन्ने, भयभ्रान्ताः सन्तो निर्भयान्यपि स्थानानि सभयतया मन्यन्ते शङ्कितानि च वागुरादीनि अशङ्कमानाः 'सम्पर्य यन्त' इत्युत्तरसूत्रेण सम्बन्धः ।। ६॥ परियाणियाणि० x x x (सू०) ॥७॥ ___ व्याख्या-परित्राणं सञ्जातं येषु तानि परित्राणितानि-शरणभूतानि स्थानानि मूढत्वात् शङ्कमाना:-समयानि मन्यमानाः 'पाशितानि' पाशयुक्तानि अशङ्कमानास्तेषु शङ्कामकुर्वाणाः अज्ञानेन भयेन च 'संविग्ग'ति सम्यग् व्याप्तास्तत्र तत्र वागुरादिके बन्धने सम्पर्ययन्ते, समेकीमावेन परिसमान्तात् अयन्ते गच्छन्तीति ॥ ७ ॥ इममेव दृष्टान्तमाश्रित्याह अह तं पवेज० x x x (सू०)॥८॥ व्याख्या-अथानन्तरमसौ मृगस्तद् 'बझं'ति 'वज्र' बन्धन कारणं रज्जु गुरादिवन्धं वा यदि 'लवेत् ' उपरिगच्छेत् 'वा' अथवा वर्धस्य अधो व्रजेत् तदा 'पदपाशात् ' वागुरादिवन्धनान्मुच्यते, एवं सन्तमपि समनपरिहरणो. सापायं मन्दो' जडोन'देहती 'तिन पश्यति ॥८॥ पाशमपश्यतो याऽवस्था स्याचामाह Page #15 -------------------------------------------------------------------------- ________________ अहिअप्पाऽहि. x. x x (सू०)॥९॥ व्याख्या-स मृगोऽहितात्मा, तथाऽहितं 'प्रज्ञानं ' बोधो यस्य सोऽहितप्रज्ञानो 'विषमान्तेन' कूटपाशादियुक्तेन प्रदेशेनोपागतः, अथवा 'विषमान्ते ' कूटपाचे प्रात्मानमनुपातयेत् , तत्र चासो बद्धः पदपावादीनऽनर्थबहुलान् अवस्थाविशेषान प्राप्तस्तत्र बन्धने 'पातं ' विनाशं 'निगच्छति' प्राप्नोति ॥९॥ दृष्टान्तयोजनामाह एवं तु समणा० x x x (सू०)॥१०॥ व्याख्या-' एवं ' पूर्वोक्तमृगदृष्टान्तेन, तुरवधारणे, एके श्रमणाः पाखण्डाश्रिता मिध्यादृष्टयोऽनार्या असदनुष्ठाना | अशङ्कितानि धर्मानुष्ठानानि शङ्कमानास्तथा शकितानि-एकान्तपक्षाश्रयणानि अङ्किनो मृगा इवानर्थमाजः स्युः॥१०॥ शहिताशङ्कितविपर्यासमाह धम्मपण्णवणा० x x x (सू०) ॥ ११ ॥ व्याख्या-'धर्मप्रज्ञापना' शान्त्यादि दवविधधर्मप्ररूपणा या सा प्रसिद्धा तां शकते, असद्धर्मप्ररूपणेयमिति मन्यन्ते, आरम्भांश्च-पापोदानभूतान् न शकन्ते, यतो 'अव्यक्ता' मुग्धाः सदसद्विवेकविकला 'अकोविदा: अपण्डिताः सच्छास्त्रावबोधविधुराः ॥ ११ ॥ तेषां सत्फलामावमाह सबप्पगं० x x x (स०) ॥ १२ ॥ Page #16 -------------------------------------------------------------------------- ________________ वाता NI दीपिका। प्रथमश्रुतस्कन्धस्य प्रथमाध्ययने द्वितीयो. द्देशकः । १८॥ व्याख्या-'सर्वात्मको ' लोमस्तं व्युत्कर्षों' मानस्तं सर्वां नूमं 'ति मायां तथा 'अप्पत्तियं 'ति क्रोधस्तं च विध्य ' अमांशः' न विद्यते कांशो यस्य सोऽकांशः स्यात् । अकांशत्वं च ज्ञानाद्भवति नाज्ञानादित्याह- एयमटुं 'ति एतमर्थ कर्मामावरूपं मृग व मृगो अज्ञानी 'चुए 'चि त्यजेत् ॥ १२॥ भूयोप्यज्ञानवादिनां दोषमाह जे एतं नाभि० x x x (सू०)॥१३॥ व्याख्या-य एतं कर्मक्षपणोपायं न जानन्ति मिथ्यादृष्टयोऽनार्यास्ते मृगा इव पाशबद्धा 'घातं' विनाशमेष्यन्ति| यास्यन्ति अन्वेषयन्ति वा, तद्योग्यक्रियाकरणात् 'अनंतशो' निरन्तरम् ।। १३ ॥ अज्ञानवादिनामेव क्षणान्तरमाह माहणा० x x x (सू०)॥ १४ ॥ व्याख्या-एके ब्राह्मणास्तथा 'श्रमणाः' परिव्राजकाः सर्वे स्वकमात्मीयं ज्ञानं वदन्ति, न च तानि सर्वेषां ज्ञानानि, अन्योन्यविरोधेन प्रवृत्तत्वात् , तस्मादज्ञानमेव श्रेय इत्याह 'सव्वलोयंसि 'त्ति सर्वस्मिल्लोके ये 'प्राणाः' प्राणिनस्ते 'किचन' सम्यग न जानन्ति ॥ १४ ॥ अथ दृष्टान्तमाह भिलक्खू० x x x (सू०) ॥१५॥ - व्याख्या-यथा म्लेच्छो'ऽनार्यः 'अम्लेच्छस्यार्यस्य' यदुक्तं भाषितं, तदनुमाषते, परमार्थशून्यं तद्भाषितमेवानुमापते, न च हेतुं विजानाति ॥ १५॥ दार्शन्तिके योजयति Page #17 -------------------------------------------------------------------------- ________________ एवमन्नाणिआ० x x x (सू०)॥ १६ ॥ व्याख्या-एव मज्ञानिकाः' सम्यगज्ञानरहिताः 'स्वकं आत्मीयं ज्ञानं प्रमाणत्वेन वदन्तोऽपि निश्चयार्थ न जानन्ति । इव' यथा म्लेच्छो निश्चयार्थमजानन् परोक्तमनुवदत्येवं तेऽपि 'अबोधिका' बोधरहिताः, ततोऽज्ञानमेव श्रेय इति ॥१६॥ इदानीमेतपणायाइ अण्णाणिआण. x x x (सू०) ॥१७॥ व्याख्या-'अज्ञानिकानां' अज्ञानमेव श्रेय इति वादिनां यो 'विमर्शो' विचारः स अज्ञानेऽज्ञानविषये 'न नियः | च्छति'न युज्यते, यतो ज्ञान सत्यमसत्यं वेति विमर्शः अज्ञानेन कृतेऽपराधे स्वल्पो दोषः, ज्ञानेन कृते महान् दोष इत्येवंभृतो विचारोऽपि तेषां न युज्यते, एवंविधविचारस्य ज्ञानरूपत्वादिति, अज्ञानवादे विचारो न युज्यते । तथा आत्मनोऽपि परं प्रधानमज्ञानवादं 'शासितु'मुपदेष्टुं नालं'न समर्थाः, स्वयमज्ञत्वात् , कुतो अन्येषां शिष्याणामुपदेष्टुं समर्था भवेयुः ॥ १७॥ यथा ते आत्मनः परेषां च शिक्षणेऽसमर्थास्तथा दृष्टान्तेनाह वणे मूढो० x x x (सू०)॥१८॥ व्याख्या-वनेऽरण्ये यथा कश्चिन्मूढो जन्तुर्मूढमेव ' नेतारं ' प्रापकमनुगच्छति आश्रयति, तदा तौ द्वावपि अकोविदौ' मार्गानिपुणौ सन्तौ तीव्र श्रोतो गहनं शोकं वा 'नियच्छतः ' प्राप्नुतः ॥ १८॥ दृष्टान्तान्तरमाह Page #18 -------------------------------------------------------------------------- ________________ सूत्रकृता प्रथमचुत दीपिका। प्रथमाध्ययने द्वितीयोदेशका अंधो अंधं० x x x (सू०)॥ १९ ॥ व्याख्या-यथाऽन्धः स्वयमन्यमन्धं पन्थानं नयन् 'दमधानं' वाञ्छितमार्गादन्यं दूरं मागं गच्छति । तथा 'उत्पथ' उन्मार्गमापद्यते 'जन्तुः प्राणी अन्धः । अथवा परं पन्थानमनुगच्छेन वाञ्छितम् ॥ १९ ॥ दार्शन्तिकमर्थमाह एवमेगे० x x x (सू०)॥२०॥ व्याख्या-' एवं ' पूर्वोक्तार्थेन एके भावमूढा 'नियागो' मोक्षः सद्धर्मों वा, तदर्थिनस्ते किउ वयं धर्माराधका इति जानन्तो अधर्म पापमेव 'आपोरन् ' प्राप्नुवन्ति । तथा तेऽसदनुठाना आजीविकादयो गोपाल कमतानुसारिणोऽज्ञानवादप्रवृत्ताः । सर्वथा ऋजुः 'सर्वर्जुः' संयमः सुधर्मों वा, तं न बजेयुन गच्छन्ति, न प्राप्नुवन्तीत्यर्थः। अया सर्वर्जुकं' सत्यं अज्ञानान्धा न वदेयुः ॥ २०॥ दूषणान्तरमाह एवमेगे० x x x (सू०) ॥ २१॥ व्याख्या-' एवं ' पूर्वोक्तनीत्या 'एके'ऽजानवादिनो 'वितर्काभि'र्मीमांसाभिः समतिकल्पनाभिः परमन्यं जैनादिकं न पर्युपासते न सेवन्ते, स्वमतमेव श्रेय इति ज्ञात्वा तदेव सेवन्ते, नान्यं ज्ञानादिवादिनं, तथा 'अप्पणोति आत्मीयवितर्कः सविचारैरयमस्मदीयो मागों ' मन्जु' निर्दोषत्वाद् व्यक्तः स्पष्टः ऋजुर्वा प्रगुणोऽकृटिलः हिर्यस्माचे दुर्मतयस्तत एवमाहुः ॥ २१ ॥ पुनस्तेषामेव दोषमाह Page #19 -------------------------------------------------------------------------- ________________ एवं तक्काइ० X x X ( सू० ) ॥ २२ ॥ ब्याख्या - एवं पूर्वोक्तन्यायेन ' तर्कया' स्वकल्पनया 'साधयन्तो ' वदन्तो धर्माधर्मयोरकोविदाः दुक्खं ते नातित्रोटयन्ति न अतिशयेनापनयन्ति, यथा शकुनिः पञ्जरं-पक्षी पञ्जरस्थो यथा पञ्जरं त्रोटयितुं बन्धनादात्मानं मोचयितुं न समर्थ, एवममापि संसारपञ्जरादात्मानं मोचयितुं नालम् ॥ २२ ॥ अथ एकान्तत्रादिमतं दूषयन्नाह सयं सयं० X X X ( सू० ) ॥ २३ ॥ व्याख्या - स्वकं स्वकमात्मीयमात्मीयं मतं प्रशंसन्तः । परकीयां वाचं ' गईन्तो 'निन्दन्तः, यथा साङ्ख्या नित्यवादिनो बौद्धं क्षणिकवादिनं निन्दन्ति तेऽपि साख्यान् एवमन्येऽपि ज्ञेयाः, एवं एकान्तवादिनो ये 'तु' खधारणे, तत्र तेष्वेव स्वमतेषु ' त्रिद्वस्यन्ते ' विद्वांस इवाचरन्ति । ते संमारं व्युच्छ्रिताः, विविधमने कप्रकारमुत्प्राबल्येन श्रिताः संसारे सम्बद्धा उषिताः स्युः || २३ || अथ क्रियावादिमतमाह अहावरं० X X X ( सू० ) ॥ २४ ॥ व्याख्या - अथाऽपरं 'पूर्वमाख्यातं ' पूर्वपूचितं क्रियावादिदर्शनं किम्भूताः क्रियावादिन १ इत्याह-'कम्मचिंत' चि कर्मणि ज्ञानावरणादिके चिन्ता कर्मचिन्ता, ततः 'प्रणष्टा' अपगता, यतस्ते चतुर्विधं कर्मबन्धं नेच्छन्ति, ततः कर्मचिन्ताप्रणष्टास्तेषामिदं मतं संसारस्य प्रवर्द्धनं स्यात् ॥ २४ ॥ कर्मचिन्तानष्टत्वमेवाह Page #20 -------------------------------------------------------------------------- ________________ बनाता दीपिका। प्रथमश्रुतस्कन्धस्य प्रथमाध्ययने द्वितीयो. द्देशकः । जाणं कारणऽट्टी० x x x (सू०)॥ २५ ॥ व्याख्या-जानन् यः प्राणिनो हिनस्ति ' कायेन' शरीरेण चा'ऽनाकुट्टी' अहिंसका, कोऽर्थः ? कोपादेनिमित्तान मनोव्यापारेण जीवान् हन्ति, न कायेन, तस्यानवयं, कर्मोपचयो न स्यादित्यर्थः। तथाऽबुधोऽजानन् कायेन हिनस्ति तस्यापि मनोव्यापारामावान कर्मबन्धः 'पुट्ठो'त्ति तेन कर्मणाऽसौ केवलमनोव्यापारकृतेन केवलकायक्रियोत्थेन वा स्पृष्ट एव वेदयति, स्पर्शमात्रेणैव तत्कर्मानुभवति, न तस्याधिको विपाकः, स्पर्शानन्तरमेव परिशटतीत्यर्थः ॥ २५ ॥ एवं तत्सावा कर्म अव्यक्तमेव, न स्पष्टं, कथं तर्हि कर्मोपचयः स्यादित्याह ___ संतिमे तउ० x x x (सू०) ॥ २६ ॥ व्याख्या-सन्त्यमूनि त्रीणि 'आदानानि ' कर्मोपादानि, यैः पापकर्म क्रियते, तान्याह-' अभिक्रम्य' सन्मुखं गत्वा स्वयं हन्ति १, परं प्रेष्य यत्कारयति २, कुर्वन्तं वा मनसाऽनुजानीते ३, एतत्कर्मोपादानत्रयम् । अयम्भावः-केवलं मनसा शरीरेण वा न कर्मबन्धः, किन्तु यत्र स्वयं कृतकारिताऽनुमतयः क्लिष्टाध्यवसायश्च तत्रैव कर्मबन्धः ॥ २६ ॥ एतदेव दर्शयति एए उ तउ० x x x (सू०) ॥ २७ ॥ व्याख्या-तुरवधारणे, एतान्येव त्रीणि व्यस्तानि समस्तानि कर्मादानानि, यैः पापं कम क्रियते । एवं सति यत्र W ॥१०॥ Page #21 -------------------------------------------------------------------------- ________________ 1 कृतकारितानुमतयः प्राणिहिंसायां न सन्ति तत्र भावविशुद्ध्या - रागद्वेषरहितबुद्ध्या प्रवर्त्तमानस्य सत्यपि प्राणातिपाते केवलेन मनसा मनोव्यापाररहितेन कायेन उभयेन वा विशुद्धबुद्धेर्न कर्मबन्धस्तदभावान्निर्वाणमभिगच्छति - प्राप्नोति ||२७|| भावशुद्धया प्रवर्त्तमानस्य हिंसायामपि कर्मबन्धो न स्यादित्यत्रार्थे दृष्टान्तमाह पुत्तं पिया० X X X ( सू० ) ॥ २८ ॥ व्याख्या - पिता पुत्रं ' समारभ्य व्यापाद्य आहारार्थं कस्याश्चित्तथाविधायामापोदि रागद्वेषरहितो ' असंयतो ' गृहस्थस्तन्मांस भुंजानोऽपि च शब्दोऽप्यर्थे, मेधावी संयतोऽपि भुञ्जानः कर्मणा नोपलिप्यते, यथा पितुः पुत्रं व्यापादयतोऽपि शुद्धमनसः कर्मबन्धो न स्यात्तथा तस्यारक्तद्विष्टस्य प्राणिवधे न कर्मबन्धः ॥ २८ ॥ एतद् दूषयन्नाह - मणसा जे० X X X ( सू० ) ॥ २९ ॥ व्याख्या - ये कुतोऽपि हेतोर्मनसा ' प्रदुष्यन्ति ' प्रद्वेषं यान्ति तेषां वचपरिणतानां शुद्धं चितं न विद्यते । एवं च यत्तैरुक्तं केवलमनः प्रद्वेषेऽपि ' अनवद्यं ' पापाभाव इति तत्तेषामतथं - मिध्या, यतस्ते न संवृत्तचारिणः, मनसोऽशुद्धत्वात् । तथाहि - कर्मबन्धे मुख्यो हेतुर्मन एव, यथा इर्यापथेऽनुपयुक्तो गच्छन् कर्मबन्धकः, उपयुक्तस्तु सहसाहिं कोऽपि न कर्मबन्धक इति ततः पुत्रं पिवेति दृष्टान्तो न समीचीन इति ॥ २९ ॥ अथ तेषामनर्थमाह इच्चेयाहिं० X X X ( सू० ) ॥ ३० ॥ Page #22 -------------------------------------------------------------------------- ________________ पत्रकता प्रथमश्रुत दीपिका प्रथमा ध्ययने तृतीयोदेशकः। व्याख्या-इत्येतामिः पूर्वोत्क्रामिदृष्टिमिर्मतैस्ते वादिनः सातमौरतनिश्रिताः इदमस्मन्मतं शरणमिति मन्यमाना नरा: पापमेव सेवन्ते कुर्वन्ति ॥ ३०॥ अत्रार्थे दृष्टान्तमाह जहा अस्ताविर्णि० x x x (सू०) ॥ ३१ ॥ ___व्याख्या-आश्राविणीं' सच्छिद्रां नावं यथा जात्पन्धः समारुन पार-तटमामन्तुमिच्छति, स नरो नाबो जलव्याप्तत्वात् 'अन्तरा'मध्ये एव विपीदति-जले निमजति ॥ ३१ ॥ दार्शन्तिकमर्थमाह एवं तु समणा० x x x (सू०)॥३२॥ त्तिबेमि ॥ व्याख्या-एवं नौदृष्टान्तेन एके श्रमणाः शाक्यादयो मिथ्यादृष्टयोऽनार्याः स्वमतानुसारेण संसारपारकाशिणोऽपि संसारमेवाऽनुपर्यटन्ति, संसार एवानन्तकालं भ्रमन्ति ॥ ३२ ॥ इति ब्रमीमीति पूर्ववत् ॥ इति श्री सूत्रकृनाङ्गे प्रथमाध्ययने द्वितीयोद्देशकः समाप्तः ॥ द्वितीयोदेशके स्वान्यसमयप्ररूपणा कता, तृतीयेऽपि सैवोच्यते इति-तस्येदमादिसूत्रम् जंकिंचि वि० x x x (सू०)॥१॥ व्याख्या-यत्किश्चिदाहारजातं स्वल्पं घनं वा पूतिकृत-माधाकर्मादि सिक्थेनापि युक्तं 'सद्धिति 'श्रद्धावता' भक्तिमतान्येनाऽपरागन्तुकान् उद्दिश्य ' ईहितं' कृतं, तत्साहस्रान्तरितमपि यो भुञ्जीत, [मद्वि] पथं गृहस्थपथं प्रवजितपक्षं ॥११॥ Page #23 -------------------------------------------------------------------------- ________________ Vाच सेवते, अयमर्थः आधाकर्मादिलवेनाऽपि संसृष्टं परकत्तमल्याहार यो मायेत, सोऽपि द्विपक्षासेवी स्यात् , किं पुन: स्वयमाहारं निष्पाद्य ये शाक्यादयो भुञ्जते ते सुतरां द्विपक्षासेविनः स्युरित्यर्थः। अथवा द्विपक्षमीर्यापथं साम्परायिकं वा बद्धनिकाचितभेदं वा कर्म, तत्सेविनः परतीथिकाः स्वयूध्या वा स्पुरिति ॥ १ ॥ अथ तगोजिनां विपाकं दृष्टान्तेनाह तमेव अविआणता० x x x (स०)॥२॥ उदयस्स x x x (स०) ॥३॥ ___ व्याख्या-तमाधाकर्माद्युपभोगदोषमविजानन्तो विषमे' कर्मबन्धे संसारे वाकोविदा:-कथं कर्मबन्धः स्यात्कथंचन स्यात् कथं संसारार्णवस्तीर्यत इत्यत्रानिपुणा दुःखिनः स्युः। दृशन्तमाह-मत्स्या यथा 'वेसालिअ 'चि विशाल: समुद्रस्तत्र भवा विशालाख्यजातिमत्रा वा विशाला एव वा वैशालिका-बृहच्छरीरा' उदकस्य' जलस्याम्यागमे समुद्रवेलायां सत्यां उदकस्य प्रभावेन नदीमुखमागताः, पुनर्वेलापगमे जले शुकवेगेनाऽगते सति ढकै ककैश्च पक्षिविशेषैरन्यैश्वामिषार्थिभिर्विलुप्यमानास्ते दुःखिनो मत्स्या 'घात' विनाशं यान्ति-प्राप्नुवन्तीति श्लोकद्वयार्थः ॥ २॥ ३॥ दान्तिकयोजनामाह एवं तु समणा० x x x (सू०)॥४॥ व्याख्या-एवमेके श्रमणाः शाक्यादयः स्वगृध्या वा वर्तमानमेव सुखं इहलोकसुखमाधाकर्माापमोगजमेषितुं शीलं येषां ते वर्तमानसुखैषिणो वैशालिका मत्स्या इस 'पातं ' विनाशमेश्यन्त्यऽनन्त शो यास्यन्ति बहुचारं संमारे भ्रमिष्यन्ति दुःखमनुभवन्तः ॥ ४ ॥ अथापराकानिमतमाह Page #24 -------------------------------------------------------------------------- ________________ बरकताङ्ग (सू०)॥५॥ मन्यत् अज्ञानं, इहामि दीपिका। दवन 'उतः'कृतं प्रथमश्रुत. स्कन्धस्य प्रथमाध्ययने तृतीयोदेशकः। ॥१२॥ . इणमन्नं तु x x x (सू०)॥५॥ व्याख्या-इदं वक्ष्यमाणमन्यत् अज्ञानं, इहास्मिल्लोके एकेषामाख्यातं । किं पुनस्तैराख्यातमित्याह-'देवउत्त'ति देवेन ' उप्तः' कृतं देवोतः देवपुत्रो वाऽयं लोकः ब्रह्मणा उप्तो-ब्रह्ममा कृतो वायं लोक इत्यपरे वदन्तीति ॥५॥ तथा ईसरेण x x x (सू०)॥६॥ व्याख्या-ईश्वरेण कृतो लोकः अपरे वदन्ति प्रधानादिकृतो लोका, सच्चरजस्तमोगुणानां साम्यावस्था प्रकृतिः, सैव प्रधानशब्दवाच्या । आदिशन्दान्नियतिकृतो लोक इत्यन्ये, लोको जीवाजीवसमायुक्तः सुखदुःखसमन्वितश्च ॥ ६॥ तथा सयंभुणा० x x x (सू०)॥७॥ व्याख्या-स्वयम्मुर्विष्णुरन्यो वा, स चैकाकी रतिं न लभते, ततोज्या शक्तिः समुत्पन्ना । तदनन्तरं जगत्सृष्टिरभूत इति महर्षिणा उक्तं । ततः स्वयम्भुवा लोकं निष्पाद्याऽतिसम्भारमयाद्यमाख्यो मारयतीति मारो व्यधायि, तेन मारेण 'संस्तुता' कृता माया, तया मायया च लोको म्रियते, न च तत्वतो जीवस्य मृत्तिरस्ति, अतो मायैषा, तेन लोकोऽशाश्वत इति गम्यते ॥७॥ तथा माहणा० x x x (सू०)॥८॥ व्याख्या-'ब्राह्मणा' द्विजातयः, श्रमणास्त्रिदण्डिप्रमुखा, एके अण्डेन कृतमण्डकृतं अण्डाजातं जगत् 'आहुः Page #25 -------------------------------------------------------------------------- ________________ वदन्ति, त्रह्मणाऽण्डं कृतं, ततो विश्वं जातं । एवंभूते जगति असौ ब्रह्मा ' तवं ' पदार्थसमूहमकार्षीत् कृतवान् ते च ब्राह्मणाद्याः परमार्थानभिज्ञा एवं मृषा वदन्ति ॥ ८ ॥ अथ तेषामुत्तरमाह सतेहिं० X X X सू० ) ॥ ९ ॥ ब्वाख्या – स्वकै- र्निजैः पर्यायै- रमिप्रायैर्लोकं कृतमब्रुवन् कथितवन्तस्ते 'तत्रं ' परमार्थ नाभिजानन्ति न च विनाशी लोकः कदाचिभिर्मूलतः, पर्यायरूपेण विनाश्यपि द्रव्यार्थतया नित्यस्वाद | लोकस्य ईश्वरादिकृतत्वनिषेधयुक्त यष्टीकातो ज्ञेयाः ।। ९ ।। अथ तेषां मृषावादिनां फलमाह - अमणुन्न० X X X (सू० ) ॥ १० ॥ व्याख्या- 'अमनोज्ञं' असदनुष्ठानं, तस्मादुस्पाद:- प्रादुर्भावो यस्य तत् अमनोज्ञसमुत्पादं दुःखं विजानीयात् प्राचः, अयमर्थः - स्वकृतादनुष्ठानादेव दुःखमुत्पद्यते, नेश्वरादेरिति, ते चैत्रं दुःखस्य समुत्पादमजानन्तः कथं दुःखस्य संवरं प्रति ज्ञास्यन्ति कारणोच्छेदादेव कार्योच्छेदः स्यात्, कारणं वाऽजानन्तः कथं दुःखोच्छेदाय यतिध्यन्ते । यत्नवन्तोऽपि दुःखोच्छेदं नाप्नुवन्तीति ॥ १० ॥ कृतवादिमत मेवाइ - सुद्धे अपावए० X X X ( सु० ) ॥। ११ ॥ व्याख्या-जयत्मा शुद्धझे, मनुष्यमव एव शुद्धात्तारो भूत्वा मोक्षेपापकः स्यात्, इदमेकेषां गोशालमतानुसारिणा २८ Page #26 -------------------------------------------------------------------------- ________________ सूत्रता सूत्र. दीपिका। ध्ययने यथा 'विकटाम्ब माख्यातं, पुनरयमात्माऽकर्मको भूत्वा क्रीडया प्रदेषेण वा तत्र मोशस्थ एवापराध्यति-रजसा लिप्यते, तस्य हि स्वशासन- प्रथमचुत पूजामन्यदर्शनपरामवमुपलभ्य 'क्रीडा' प्रमोदः स्यात्, स्वशासनपराभवदर्शनाच द्वेषा, ततोऽसौ क्रीडा-द्वेषाम्यां कर्मणा बध्यते, ततो भूयः संसारेऽवतरति ॥ ११॥ किन प्रथमाइह संवुडे० x x x (सू०)॥ १२ ॥ तृतीयो. व्याख्या-इह संसारे प्राप्तः सन् प्रव्रज्यामङ्गीकृत्य संवृतात्मा जातः सन् पश्चादऽपापा स्यात् । यथा 'विकटाम्बु' देशका उष्णोदकं 'नीरजस्कं' निर्मलं सत् वादोद्धृतरेणुयुक्तं 'सरजस्कं' मलिनं भूयः स्यात् । तथाऽयमात्मा त्रैराशिकानां मते राशियावस्थः स्यात् । यथा-पूर्व संसारावस्थायां सकर्मकः, ततो मोक्षेऽकर्मकः पुनः शासनपरामवदर्शनाद् द्वेपो. दयारसकर्मा स्यादिति ॥ १२ ॥ एतन्मतं क्षयति एआणुचिंति० x x x. (सू०) ॥१३॥ व्याख्या-'एतान् ' पूर्वोक्तान् वादिनोऽनुचिन्त्य 'मेधावी ' प्रज्ञावानेतदवधारयेद्यथा-न ते वादिनो 'ब्रह्मचर्ये' संयमानुष्ठाने बसेयः। यद्यपि ते संयमे स्थितास्तथापि न सम्यगनुष्ठातार इत्यवधारयेत, पृथक र सर्वेप्येते प्रावादकाः' परमतिनः स्वकं स्वकं-आत्मीयं दर्शनमाख्यातारः, शोभनत्वेन कथयितारा, स्वदर्शनं शुभं वदन्ति ते, न च तत्रास्था विधेयेति ॥ १३ ॥ कृतवादिमतमेव प्रकारान्तरेणाह IN३॥ न भूयः स्यात् । या सकर्मक, Page #27 -------------------------------------------------------------------------- ________________ .. सए सए० x x x (सू०) ॥१४॥ व्याख्या-ते कृतवादिनः स्वके स्वके 'उपस्थाने संयमावऽनुष्ठाने 'सिद्धिं' मोक्षममिहितवन्तो, नान्यथा, तथा सिद्धिप्राप्तेरधः प्रागपि 'वशवी' वश्येन्द्रियः स्यात् , अस्मन्मताश्रितः सांसारिकैः स्वभावैर्नामिभ्यते सर्वे 'कामा' अभिलाषा 'समर्पिता: सम्पमा यस्य स सर्वकामसमर्पितः, इहलोके इदृशः स्यात् । परलोके च मोक्षं यायात् इत्यर्थः॥१४॥ एतदेवाह सिद्धा य ते. x x x (सू०)॥१५॥ व्याख्या-तेऽस्मन्मताश्रिताः सिद्धाश्चारोगाश्च स्युः । अरोगग्रहणात् शारीरमानसानेकदुःखरहिताश्चेति ज्ञेयं । इहास्मिल्लोके एकेषां शैवादीनामिदमाख्यातं ते हि 'सिद्धिं 'मुक्तिमेव पुरस्कृत्याङ्गीकृत्य 'स्वाशये' स्वमतानुरागे 'अथिताः' सम्बडा नराः प्राकृतपुरुषाः पतिंमन्या इवेत्यर्थः ॥ १५ ॥ एतद्रणायाह असंवुडा० x x x (सू०)॥ १६ ॥ तिबमि व्याख्या-ते पाखण्डिनस्तत्वतोऽसंवृता अनादिकं संसार पुनः पुनर्प्रमिष्यन्ति, यदि कथञ्चित्तेषां स्वर्गावाप्तिस्तथाऽपि 'कल्पकालं' बहुकालं उत्पद्यन्ते सम्भवन्त्यासुराः, असुरस्थानोत्पमा अपि न प्रधानाः, किं तर्हि ? 'किस्विपिका' अधमा एवेति ॥ १६ ॥ ब्रवीमीति पूर्ववत् ।। . इति श्री सूत्रकृताङ्गदीपिकायां प्रथमाध्ययने तृतीयोद्देशकः समाप्तः ॥छः॥ Page #28 -------------------------------------------------------------------------- ________________ एकता दीपिका। प्रथमश्रुतस्कन्धस्य प्रथमा ध्ययने चतुर्थोद्देशकः। ॥१४॥ तृतीयोदेशकेऽत्यतीथिकानां कृस्सित्तावमुक्तमिहापिः तदेवोयत इत्यर्थसमस्याइस्योद्देशकस्येदमादिस्त्रम् एते जिआ० x x x (सु०)॥१०॥ व्याख्या-एतेऽन्यमतिनो 'जिता' अभिभूता रागद्वेषादिभिः, मो इति शिष्यामन्त्रणं, एवं त्वं जानीहि, यथा-एते. शरणं कस्यचित्राणाय न समर्थाः। 'जत्थति यत्राऽजाने वालोजो लग्नः सन् अवसीदति । तत्र ते व्यवस्थिताः 'बालापण्डिअमाणिणो' इति क्वचित्पाठस्तत्र बाला' निर्विवेका अपण्डिताः अपि पण्डितमानिनः कस्याऽपि न त्राणाय स्युरित्यर्थः। तत्कृत्यमाह-'हिचा णं'ति-'हित्वा त्यक्त्वा पूर्वसंयोग-धनस्वजनादिकं, णमिति वाक्यालङ्कारे, सिताबद्धाः परिग्रहारम्मेषु, पुनः किम्भूताः ‘कृत्यं ' कार्य पचनपचनादि, तस्योपदेशं गच्छन्ति इति कृत्योपदेशगा। अथवा 'सिया' इत्यापत्वात् स्युर्मवेयुः । कृत्यं सावधानुष्ठान, तत्प्रधानाः कृत्या-गृहस्थास्तेषामुपदेश: "संकप्यो० x x x. (सू०) ॥१॥" संरम्भ समारम्भरूपः, स विद्यते येषां ते कृत्योपदेशिका, प्रबजिता.अपि कर्तव्यदृहस्थेभ्यो न मियन्त इत्य एवम्भूतेषु तीथिकेषु सत्साधुना यत्कर्तव्यं तदाह । तं च भिक्खू ० x x x (सू०)॥२॥ व्याख्या-तं' पाखण्डिलोकं 'परिवाय' सम्यग् हात्वा भिक्षुः १. संयतो विद्वान् तेषु न मूर्छयेत् , तैः सह ॥१४॥ Page #29 -------------------------------------------------------------------------- ________________ सम्बन्ध न, कुर्यात् । किं तर्हि कुर्यात् ! इत्याह-अनुवर्षवान् , उत्कर्षों मदस्तं अकुर्वन् तथा अप्रलीनोऽ-सम्बद्धस्तीथि केषु गृहस्थेषु पार्श्वस्थादिषु वासं श्लेषमकुर्वन् 'मध्येन' रागद्वेषयोरन्तरालेन सश्चरन् मुनि-जगत्त्रयवेदी यापये-दात्मानं वर्तयेत् । तेषु निन्दा बस्य प्रशंसां च परिहरन् साधुर्मध्यस्थवृत्या चरेदित्यर्थः ॥ २॥ कथं तीथिकास्त्राणाय न स्युरित्याह सपरिग्गहा य० x x x (सु०)॥३॥ व्याख्या-'सपरिग्रहा' धनादियुक्ताः, धनाद्यमावेऽपि शरीरोपकरणादौ मूविन्तः सारिग्रहा एव तथा 'सारम्मा।' सावधव्यापाराः इतीह विचारे एकेषां आख्यातं, यथा-किमनया शिरस्तुण्डमुण्डनादिक्रियया गुरोरनुग्रहाद्यदा परमाक्षरा वाप्तिर्मवति तदा मोवः स्यादेवं भाषमाणास्ते न त्राणाय स्युः । ये त्रातुं समस्तानाह- अपरिग्रहा' धर्मोपकरणं विना शरीरोपभोगाय स्वल्पोऽपि न विद्यते परिग्रहो येषां तेऽपरिग्रहा अनारम्माब, तान् भिक्षुः' साधुः शरणं परिव्रजेत् ' गच्छेत् , तेषां शरणं यायादित्यर्थः ॥ ३ ॥ परिग्रहारम्भवर्जनं यथा स्याचथाह कडेसु घास० x x x (सू०)॥४॥ . व्याख्या-कृतेषु' गृहस्थैः स्वार्थ निष्पादितेषु ओदनादि पिण्डेषु पासमाहारं 'एषयेत् ' याचेत इति षोडशोद्गम-2 दोषत्यागः सूचितः, तथा 'विद्वान् । संयमनिपुणो 'दत्तं' परैराशंसादोषरहितैनिभेयसबुख्या वितीर्ण, तत्र एषणां-ग्रहणेषणा चरेत् । दमित्यनेर षोडशोत्पादनादोषाः एषणां चरेदित्यनेन दश एषणादोषाश्च सूचिता, एतद्दोषत्यागेन पिण्डं गृहीया. Page #30 -------------------------------------------------------------------------- ________________ न्यूत्रकृताङ्ग सूत्र · -दीपिका । ला १५ ॥ दित्यर्थः । ' अगृद्धोऽमूच्छितो 'विप्रमुक्तो ' रागद्वेषरहितच आहारे स्थादिति पञ्चद्रासैषणा दोषत्यागयुक्तः । स एवम्भूतो भिक्षुः परेषामपमानं परिवर्जयेत्, तपोमदं ज्ञानमदं च न कुर्यादित्यर्थः, आत्मनः सकाशात् परान् हीनान् न पश्येदिति तात्पर्यम् ॥ ४ ॥ स्वमतं प्रख्याप्य पुनः परमतं दर्शयति लोगवायं ० X X X ( सू० ) ॥ ५ ॥ व्याख्या— लोकानां पाखण्डिकानां वादमङ्गीकारं 'निसामिज्जा' निशामयेत् - जानीयात् । तद्दर्शयति इह संसारे केषाञ्चित् इदमाख्यातं यथा 'विपरीता' मिथ्या या प्रज्ञा, तथा 'सम्भूतं ' उत्पन्नं विपर्यस्तबुद्धिप्रथितमित्यर्थः । तथा अन्यैरविवेकिभिर्यदुक्तं ' तदनुगं' तत्सदृशं अविवेकिजनवाक्यसदृशमिति ॥ ५ ॥ लोकवादमेवाह अनंते णितिए० X X X ( सू० ) ॥ ६ ॥ व्याख्या - न विद्यते अन्तो यस्येत्यनन्तः नित्यः शाश्वतो निरन्वयनाशेन न नश्यति यो याडगिह भवे स परभवेऽपि ताश एव, पुरुषः पुरुष एव अङ्गना अङ्गनैवेति । अथवाऽनन्तो ऽपरिमितो निश्वधिकस्तथा 'नित्यः' अप्रच्युतानुत्पन्नस्थिरैकरूपः । तथा शाश्वतः कार्यद्रव्यं भवदपि प्रान्ते परमाणुत्वं न त्यजति । तथा न विनश्यति दिगात्माकाशाद्यपेक्षया । तथा अन्तवान् लोकः, सप्तद्वीपा वसुन्धरेति परिमाणोक्तास्तादृक् परिमाणो 'नित्यः' इति ' धीरः ' साहसिको व्यासादिश्तीव पश्यति ।। ६ ।। किच प्रथमभूत FREE प्रथमा ध्ययने चतुर्थी देशकः । ॥ १५ ॥ Page #31 -------------------------------------------------------------------------- ________________ अपरिमाणं० x x x (सू०)॥७॥ व्याख्या-न विद्यते परिमाणमियत्ता क्षेत्रतः कालतो वा यस्य तद्-अपरिमाणं विजानाति कश्चिचीर्षिक: अपरिमित. ज्ञोऽसौ अतीन्द्रियरष्टा न पुनः सर्वज्ञः यद्वाऽपरिमितज्ञोऽभिप्रेतार्थातीन्द्रियदर्शी, न पुनः सर्वदर्शी । यदुक्तम्| "सर्व पश्यतु बा मा वा, इष्टमर्थ तु पश्यतु । कीटसङ्ख्यापरिज्ञानं, तस्य न कोपयुज्यते ॥१" इति। इह केषां सर्वज्ञापहववादिनामिदमाख्यातं, तथा सर्वत्र क्षेत्रे काले वा 'सपरिमाणं' परिमाणयुक्तं, धी-बुद्धिस्तया राजते इति धीर, इत्येवमसावतीव पश्यति, दिव्यं वर्षसहस्रं ब्रह्मा स्वपिति, तावत्कालं न पश्यति किश्चित् , पुनस्तावन्तं| कालं जागर्ति तत्र पश्यति एवं बहुधा प्रवृत्तो लोकवादः ॥ ७ ॥ अस्योत्तरमाह जे केइ तसा पाणा० x x x (सू०) ॥८॥ ___ व्याख्या-ये केचित्रमाः प्राणिनस्तिष्ठन्ति, अथवा स्थावराः, तेषां स्वकर्मपरिणत्याऽयं पर्यायोऽस्ति, 'अंजु'तिप्रगुणोऽव्यभिचारी, तेन पर्यायेण ते त्रसस्थावराः स्युः । त्रसत्वमनुभूय कर्मपरिणत्या स्थावराः स्थावरत्वमनुभूप त्रसाथ भवन्तीति, ततो यो यादृगिहमवे स परभवेऽपि तादृगिति नियमो न युक्तः ॥ ८॥ अत्र दृष्टान्तमाह उरालं जगओ० x x x (सू०) ॥९॥ व्याख्या-'उदारं' स्थूलं जगतो योग, औदारिकाः प्राणिनो गर्मकललार्बुदरूपादवस्थाविशेषाद्विपरीतं बालकुमार-यौर Page #32 -------------------------------------------------------------------------- ________________ बतात बत. दीपिका नादिकं उदारं योग परिसमन्तात् 'अयंते' गच्छन्ति संपर्य यन्ते । असमर्थः । औदारिकशरीरिणो मनुष्यादेालकुमाराद्यवस्था प्रथमश्रुतविशेषाः प्रत्यक्षेण दृश्यन्ते, न पुनर्यादृक् प्राक ताहगेत्र सर्वदेति । एवं सर्वेषां स्थावरजङ्गमानामन्यथा मवनं ज्ञेयं । तथा आ. स्कन्धस्य क्रान्ता पीडिता दुःखेन सर्वे जन्तवस्ततस्ते अहिंमिता भवन्ति तथा कार्य। अथवाऽकान्त' अप्रियं दुःखं येषां तेऽकान्तदुःखाच. प्रथमाशन्दात् प्रियसुखाश्च, अतः सर्वान्न हिंस्यादिति दृशन्तो दर्शित उपदेशश्च दत्तः ॥९॥ किमर्थ सचान हिंस्यादित्याह ध्यय ने एवं खु नाणिणो० x x x (सू०)॥ १०॥ चतुर्थों व्याख्या-खुनिश्चये, एतदेव बानिनः सारं यकिञ्चन प्राणिजातं न हिनस्ति । 'अहिंसा समता चैव' एतावत् | द्देशकः। विजानीयात् । कोऽर्थः । यथा मम मरणं दुःखं चाप्रियं एवं सर्वस्य प्राणिलोकस्यापीति, एवं ज्ञात्वा न हिंस्यात्प्राणिनः उप लक्षणान्मृषा न ब्रूयान्नादत्तं गृह्णीयानाऽब्रह्म सेवत न परिग्रहं कुर्यादिति ॥१०॥ मूलगुणानुक्त्वोत्तरगुणानाह उसिए य० x x x (सू०)॥ ११॥ व्याख्या-विविधमनेकधा 'उषितः' स्थितो दशविधसामाचार्या ब्युषितः, विमता आहारादौ गृद्धिर्यस्य स विगतगृद्धिः साधुः, आदीयते प्राप्यते मोक्षो येन तत् आदानीय-ज्ञानादित्रयं, तत्सम्यग् रक्षयेत् । तथा चर्यापनशय्यासु, चर्या-गमनं आसनं-निपीदनस्थानं शय्या-वसतिः, संस्तारको वा, तेषु तथा भक्त पाने चाऽन्तशः सम्यगुपयोगवता भाव्यं । अयमर्थः । ईर्यामाषणादाननिक्षेपप्रतिष्ठापनसमितिषु उपयुक्तनाऽन्तशो भक्तपानं यावषिर्दोषमन्वेषणीयं ॥ ११ ॥ पुनरुत्तरगुणानाह-INMan Page #33 -------------------------------------------------------------------------- ________________ एतेहिं तिहिं० x x x ॥१२॥ व्याख्या-एतानि त्रीणि स्थानानि, यथा-ईर्यासमितिरित्येकं स्थानं १, आसनं शय्येत्यादानभाण्डमात्रनिक्षेपणा. समितिरिति द्वितीयं २, भक्तं पानमित्येतेन एषणासमितिः, मक्तपानार्थं च प्रविष्टस्य भाषणासम्भवादापासमितिराक्षिप्ता, मति चाहारे उच्चारप्रश्रवणादीनां सद्भावात् प्रतिष्ठापनसमितिरप्यायात, इति तृतीयं स्थानं ३, एतेषु त्रिषु स्थानेषु सम्यग् यतः संगत, आमोक्षाय परिव्रजेदित्युत्तरश्लोकेन सम्बन्धः तथा सततं मुनिः 'उत्कर्षों' मानः 'चलनः' क्रोधः 'मंति गहनं मायेत्यर्थः, संसारमध्ये सर्वदा भवतीति ' मध्यस्थो' लोभः, च समुच्चये, एतान् मानादीन् कषायान् 'विगिंचए'त्ति विवेचये-दात्मनः पृथक्कुर्यात् । ननु क्रोध एवादी सर्वत्र स्थाप्यते, अत्र तु कथं मान ? इति चेदुच्यते-माने सत्य ऽवश्यम्भावी क्रोधा, क्रोधे च सति मानः स्यानवेत्यर्थस्य दर्शनाय क्रमोल्लङ्घनमिति ॥ १२ ॥ उपसंहारमाह समिए य० x x x (सू०) ॥१३॥ तिबमि ॥ व्याख्या-पञ्चसमितिमिः समितः साधुः पश्चमहाव्रतोपेतत्वात् पञ्चप्रकारसंवरसंवृतः, च शन्दाद्गुप्तिगुप्तस्तथा गृहपाशादिषु 'सिता' बद्धा गृहस्थास्तेषुऽसितो न बद्धो-न मूञ्छितो भिक्षुर्भावभिक्षुः, आसमंतात् मोक्षाय परिसमंतात् ब्रजेः, संयमानुष्ठानरतो भवेस्त्वमिति शिष्यस्योपदेशः । इतिः समाप्ती, ब्रवीमीति पूर्ववत् ॥ १३ ॥ इति तपागच्छाधिपश्रीहेमविमलसूरीश्वरशिष्यहर्षकुलप्रणीतायां श्रीसूत्रकृताङ्गदीपिकायां प्रथमं समयाध्ययनं समाप्तम् ॥ ॥ श्रीरस्तु॥ Page #34 -------------------------------------------------------------------------- ________________ सूत्रकृताङ्ग सूत्र दीपिका । ।। १७ ।। सूक्ष्मदर्शी अतोऽस्मान् पोषय अन्यथा त्वया प्रव्रज्या ग्रहणादिह लोकस्त्यक्तः अस्मत्परिपालनत्यागाच्च परलोकमवि त्वं जहासि त्यजसि ।। १९ ।। अनहिं मुच्छता असंत्रता नरा मोहं यांति सदनुष्ठाने च मुह्यन्ति । तथा विषमैरऽसंयतैर्विषमं असंयमं ग्राहिता असंयमे प्रवर्त्तितास्ते पापैः कर्मभिः पुनः प्रगस्मिता धृष्टताङ्गताः ॥ २० ॥ तम्हाद विक्ख पंडिए पावाओ विरतेऽभिनिव्बुडे । पणए वीरे महाविदं सिद्धिं पदं णेआउअधुवं ॥ २१ ॥ तस्माद् द्रव्यमतो मुक्तियोग्यं पण्डितः सन् ईक्षस्व-विचारय पापाद्विरतः अभिनिर्वृतः क्रोधादित्यागात् शीतीभूतः तथा वीराः कर्मविदारणसमर्था महावीथिं महामार्ग प्रणताः प्राप्ताः नान्ये महावीथिं किम्भूता सिद्धिपथं ज्ञानादिमार्ग प्रतिनेतारं प्रापकं ध्रुवमव्यभिचारं इति ज्ञात्वाऽसंयम प्रगल्भेर्न भाव्यमिति ॥ २१ ॥ मग मागतो मणत्रयमा कारण संवुडो । वित्तावित्तं च नायओ आरंसं च सुसंवडे चज्ज्ञिज्झासि चिबेमि !! कर्मणां वैदारिकं विदारणसमर्थ मार्गमागतो मनोवाक्काय संवृत्तस्त्यक्त्वा वित्तं धनं ज्ञातीन् स्वजनान् सावद्यारम्भं च सुसंवृत इन्द्रियैः संयमे चरेत इति ब्रवीमीति पूर्ववत् ॥ २२ ॥ वैतालियाख्यद्वितीयाध्ययनस्य प्रथमोद्देशकः ॥ प्रथमभूत स्कन्धस्य द्वितीया ने प्रथमो देशकः । | ॥ १७ ॥ Page #35 -------------------------------------------------------------------------- ________________ अथ सप्तमाध्ययनमारभ्यते ॥ अस्य च नालन्दीयमिति नाम, तस्या यमर्थः-नालन्दा-राजगृहनगरे वाहिरिका, तस्यां भवं नालन्दीयमिति । पूर्वसकलेन सूत्रकृताङ्गेन साध्वाचारः प्ररूपितः, अत्र तु श्रावकविधिरुच्यते । तस्येदं सूत्रम् ___ तेणं कालेणं तेणं समएणं रायगिहे नामं नयरे होत्था, ( इत्यादि ) जावपडिलवा (सू० ) ॥ १ ॥ व्याख्या-तस्मिन् काले तस्मिन् समये-जसरे राजगृहं नाम नगरमभवत् रिद्धिस्फीतं समृद्धं वर्णको वाच्यः, यावत् | 'प्रतिरूपं ' अनन्यसदृशं । तस्य नगरस्य बहिरुत्तरपूर्वस्यां दिशि नालन्दानाम बाहिरिकाऽऽसीत् , सा चानेकभवनशतसनिविष्टा नैकगृहसङ्कीर्णेत्यर्थः ॥१॥ तत्थ णं नालंदाए बाहिरियाए लेवे नाम गाहावई हुत्था ( इत्यादि ) अपरिमूए आवि होत्था (सू० ) ॥२॥ ___ व्याख्या-तस्यां नालन्दायां लेपो नाम 'गृहपतिः' कुटुम्बिक आसीत् । स च आढयो 'दीप्तस्तेजस्वी 'वित्तो' विख्यातो विस्तीर्णविपुलभवनशयनासनयानवाहनाकीणों बहुधनो बहुजातरूपरजत 'आयोगा' अर्थोपायाः 'प्रयोगा' प्रयोजनानि, तैः 'सम्प्रयुक्तः' संयुतः इतश्चेतश्च विक्षिप्तप्रचुरभक्तपानो बहुदास्यादिपरिसतो बहुजनस्यापरिभूत आसीत् ॥ २॥ से णं लेवे नाम गाहावई समणोवासए याविहुत्था (इत्यादि) अप्पाणं मावेमाणे एवं च णं विहरद (सू०) ॥ ३ ॥ व्याख्या-स लेपो नाम गृहपतिः श्रमणोपासकोऽभिगतजीवाजीव इत्यादि, 'निग्गंथे 'त्ति आर्हते प्रवचने निःशक्तिः Page #36 -------------------------------------------------------------------------- ________________ पत्रकता द्वितीय दीपिका ॥१८॥ निष्कासितोऽन्यमतनिराकाङ्घिः, 'विचिकित्सः' चित्तप्लुतिविद्वज्जुगुप्सा वा, तद्रहितो निर्विचिकित्सो ' लब्धार्थो' ज्ञाततचा 'गृहीतार्थः' स्वीकृतमोक्षमार्गः विशेषतः पृष्टोऽर्थो येन स पृष्टार्थः पृष्टार्थत्वादेव विनिश्चितार्थ 'अभिगतः प्रतीतोर्थों येन स तथा, अस्थिमिजा-ऽस्थिमध्यं, यावद्ध में प्रेमानुरागेण रक्तोऽत्यन्तं सम्यक्त्तवासितचित्त इत्यर्थः। केनचिद्धर्म पृष्टः प्राह-अयमायुष्मन् ! जैनधर्मोऽर्थः-सत्यं परमार्थरूपः, शेषः सर्वोऽप्यनर्थः । 'ऊसियफलिह 'त्ति 'उच्छ्रितं' प्रख्यातं स्फटिकवनिर्मलं यशो यस्य 'अप्रावृत्तं' अस्थगितं द्वारं गृहस्य येन सोऽप्रावृतद्वारः, परतीथिकोऽपि गृहं प्रविश्य धर्म यदि वदेव , तदनुमतस्य परिजनोऽपि सम्यक तत्वाचालयितुं शक्यते, तभीत्या न द्वारप्रदानमित्यर्थः। प्रीतिकारी राजा अन्तःपुरेऽपि प्रवेशो यस्य स तथा, कोऽर्थः ? राजान्तःपुरे हि कोऽपि न प्रवेश्यस्तत्राप्यसौ प्रतीतगुणत्वेन प्रवेशयोग्य इत्यर्थः । तथा चतुर्दश्यष्टम्यादिषु तिथिषु उद्दिष्टासु महाकल्याणकसम्बन्धितया पुण्यतिथित्वेन प्रसिद्धासु, तथा पौर्णमासीषु च तिसष्वपि चातुर्मासिकतिथिषु एवंभूतेषु धर्मदिवसेषु 'सुष्टु' अतिशयेन प्रतिपूर्ण सम्पूर्णमाहारशरीरसत्कारब्रह्मचर्याऽव्यापार रूपं पौषधमनुपालयन् तथाविधान् सद्गुणान् श्रमणान् एषणीयेन शुद्धनाशनादिना प्रतिलाभयन् बहुभिः शीलवतगुणविरमण प्रत्याख्यान-पौषधोपवासैरात्मानं भावयन् । एवं पूर्वोक्तप्रकारेण, च समुच्चये णं वाक्यालङ्कारे, विहरति-आस्ते ॥ ३॥ तस्स णं लेवस्स गाहावइस्स नालंदाए वाहिरियाए (इत्यादि) किण्हे, वाओ वणसंडस (सू०) ॥४॥ ___व्याख्या-तस्य लेपस्य गृहपतेः सम्बन्धिनी नालन्दायाः पूर्वोत्तरस्यां दिशि गृहोपयुक्तशेषद्रव्येण कृता [इति शेष द्रव्यानाम् ] उदकशालाऽऽसीदने कस्तम्मशतसनिविष्टा प्रासादीया यावत्प्रतिरूपा, तस्यायोत्तरपूर्वदिग्मागे हस्तियामाख्यो स्कस्थस्य द्वितीयाध्ययने सप्तमोद्देशकः। समावसेषु 'सुष्टु अन्यतया पुण्यतिप्रितीतगुणत्वेन जातका ॥१८॥ Page #37 -------------------------------------------------------------------------- ________________ वनखण्ड आसीत , कृष्ण इत्यादि वर्णको वनखण्डस्य वाच्यः॥४॥ तस्सिं च णं गिहपएसंमि भयवं गोयमे विहरद ( इत्यादि) उदए पेढालपुत्ते भयवं गोयमं एवं वयासी (सू०) ॥ ५ ॥ व्याख्या-तस्मिन् वनखण्डे गृहप्रदेशे भगवान् गौतमो विहरति, तस्मिन्नारामे स्थितः । अथ उदकारव्यो निर्ग्रन्थ पेढालपुत्रः पार्थापत्यस्य-पार्थशिष्यस्याऽपत्यं शिष्यः । स च मेदार्यो गोत्रेण 'जेणेव'त्ति यस्यां दिशि गौतमस्तत्रागत्येदं तं प्राह-आयुष्मन् भो गौतम ! अस्ति मम कश्चित्प्रदेशः पृष्टव्यः, तं प्रदेशं मम यथाश्रुतं त्वया यथादर्शितं श्रीवीरेण तथा 'व्यागृणीहि' कथय, स चायं भगवान् यदि वा सह वादेन सवादं पृष्टस्तमुदकं पेढाललघुपुत्रमेवमवादीत् । अपि चायुष्मन् उदक ! श्रुत्वा त्वदीयं प्रश्नं निशम्य चावधार्य गुणदोषविचारेण सम्यग् ज्ञास्येहं, तदुच्यता विश्रब्धं त्वया स्वाऽभिप्रायः 'सचायं स सदाचं वा उदकः पेढालपुत्रो गौतम एवं अवादीत् ॥५॥ आउसो गोयमा! अस्थि खलु कुमार पुत्तियानाम समणा निग्गंथा (इत्यादि) तेसिं च णं थावर कायंसि उववण्णाणं ठाण मेयं धत्तं (सू०) ॥६॥ ___व्याख्या-मो गौतम ! 'अत्थि' मन्ति कुमारपुत्रा नाम निर्ग्रन्था युष्मदीयं प्रवचनं प्रवदन्तः, तथाहि- गृहपति' श्रमणोपासकं ' उपसम्पन्न ' नियमग्रहणोद्यतं प्रत्याख्यापयन्ति-प्रत्याख्यानं कारयन्ति । तद्यथा-त्रसेषु 'दण्डं' हिंमांनिहाय त्यक्त्वा प्राणातिपातनिवृत्ति कुर्वन्ति । नन्नत्थति' नान्यत्र स्वमतेरन्यत्र राजाधभियोगेन यः प्राणिघातो न तत्र निवृनि रिति, तत्र म्थूलप्राणिविशेषणाचदन्येषां जीवानां हिंसानुमतिदोषः स्यादित्याशङ्कावान् प्राह-गाहावइ| चोर 'ति, अस्यार्थोऽग्रे मावायष्यते । एवंह 'त्ति, उदक एवाह एहमिति वाक्यालङ्कारे । एवं प्रत्याख्यानं कुर्वतां श्राद्धानां २९ Page #38 -------------------------------------------------------------------------- ________________ सूत्रकृताङ्ग सूत्र दीपिका । ॥ १९ ॥ दुष्प्रत्याख्यातं भवति, प्रत्याख्यानभङ्गसद्भावाचथा एवं 'प्रत्याख्यापयतां ' प्रत्याख्यानं कारयतां 'यतीनां ' साधूनां दुष्टं प्रत्याख्यानदानं भवति, एवं प्रत्याख्यानं कुर्वन्तः कारयन्तश्च स्वां प्रतिज्ञामतिचरन्त्य - तिलङ्घपन्ति ' कस्स णं तं हेउं ' कस्माद्धेतोरित्यर्थः । प्रतिज्ञाभङ्गकारणमाह- 'संसारिया' इत्यादि, सांपारिकाः खलु प्राणिनः स्थावरा अपि प्राणिनसतया प्रत्यायान्ति त्रसाथ स्थावरत्वेनेति । एव मति प्रतिज्ञालोपः स्यात्, यथा नागरिको न इंतव्य ' इति प्रतिज्ञा येन कुता स यदि उद्यानस्थं नागरिकं हन्यात्तदा तस्य किं प्रतिज्ञालोपो न स्यात् ? एवमत्रापि येन त्रसवध निवृत्तिः कृता स यदि तमेव संस्थावर काय स्थितं हन्ति तदा तस्य किं न भवेत् प्रतिज्ञालोपः ? भवत्येवेत्यर्थः, त्रसकापान्मुच्यमानाः स्थावर काये उत्पद्यन्ते स्थावर कायान्मुच्यमानास्तु त्रसकाये, न च किञ्चिल्लिङ्गमस्ति येन ज्ञायतेऽयं सोऽभूत् पूर्वं स्थावरो वेति । 'तेसिं च णं' तेषां त्रसानां स्थावरकाये उत्पन्नानां श्राद्धस्थारम्भवतः 'स्थानमिदं' स्थावराख्यं घात्यं स्यात् एवं नागरिकदृष्टान्तेन त्रसमेव नतेः प्रतिज्ञालोपः स्यात् ।। ६ ।। उदकः पुनः स्वाभिप्रायमाह - एवंण्डं पश्ञ्चक्खंताणं सुपश्च्चक्खायं भवई, पञ्चक्खावे माणाणं सुपञ्चकखावियं भवइ (इत्यादि) अवियाई आउसो गोयमा ! तुब्भंपि एवं रोयई (सू०) ७ व्याख्या - एवं प्रत्याख्यानं कुर्वतां सुप्रत्याख्यानं भवति, एवं प्रत्याख्यापयन्तां च तदेव, एवं प्रत्याख्यानं कुर्वतां कारयतां च न स्वप्रतिज्ञालोपः । 'णण्णत्थे'त्यादि, एवं गृहस्थः प्रत्याख्याति - 'त्रसभूतेषु' वर्त्तमानकाले सस्वेनोत्पन्नेषु प्राणिषु 'दण्डं' व 'निहाय त्यक्त्वा प्रत्याख्यानं करोति, तदिह भूतत्वविशेषणात् स्थावरपर्यायप्राप्तस्य वधेऽपि न प्रतिज्ञालोपः, नान्यत्राsभियोगेन राजाद्यभियोगादन्यत्र प्रत्याख्यानं गृहपतिचौरविमोक्षणतयेति सम्यगुक्तं, तस्माद्भूतत्व विशेषणाङ्गीकारे द्वितीय श्रुत स्कन्धस्व द्वितीया sura समो देवकः ॥ ॥ १९ ॥ Page #39 -------------------------------------------------------------------------- ________________ यथा क्षीरविकृतिप्रत्याख्यायिनो दधिभक्षणेऽपि न प्रतिज्ञामङ्गः, तथा सभूता न हंतव्या इति प्रतिज्ञावतः स्थावरहिंसायामपि न प्रत्याख्यानातिचारः, एवं विद्यमाने सति 'भाषायाः' प्रत्याख्यानवाचः पराक्रमे-भूतविशेषणादोषपरिहारसामर्थे एवं दोषपरिहारोपाये सति केचन क्रोधाद्वा लोमादा श्रावकं निर्विशेषणमेव प्रत्याख्यापयन्ति तेषां मृपावादः स्यात् , गृह तां च व्रतलोपः । तदेवमयमपि नोऽस्मदीयोऽङ्गीकारः । किं भवतां नो 'नैयायिको' न्यायोपपत्रो भवति ? अपि च आयुष्मन् गौतम ! एष पक्षस्तुभ्यमपि रोचते ॥७॥ ___ सवायं भगवं गोयमे उदयं पेढालपुत्तं एवं वयासी (इत्यादि) तेसिं च णं तसकायंसि उववन्नागं ठाणमेयं अघत्तं (मू०)॥८॥ व्याख्या-सवादं भगवान् गौतमस्तं उदकं पेढालपुत्र एवमवादीत-आयुष्मन् उदक ! नो खलु अस्मभ्यं एतद् रोचते, यदिदं त्रसकायविरतौ भूतत्वाविशेषणं तदस्मभ्यं न रोचत इत्यर्थः । एवं सति ये श्रमणा वा ब्राह्मगा वा एवं आख्यान्ति ते यथार्थों भाषां न भाषन्ते किन्तु अनुतापिनी भाषां भाषन्ते, अन्यथा भाषणे हि परस्यानुतापो भवति, ते अभ्याख्यान्ति श्रमणोपासकान्, असद्भूतदोषप्रकटने नाम्याख्यानं ददते 'जेहिं ति येष्वपि अन्येषु जीवेषु ये 'संयमयन्ति' संयमं कुर्वन्ति, तद्यथा-' ब्राह्मणा मया न हन्तव्या' इत्युक्ते स यदा वर्णान्तरे तिर्यक्षु वा स्थितस्तद्वधे ब्राह्मणवध आपद्यते, भूतशब्दविशेषणाभावात् । एवं शूकरादिन हन्तव्य इत्यादि विशेषव्रतानि ते'ऽभ्याख्यान्ति' दूषयन्ति, कस्माद्धेतोः? यस्मात्सांसारिका | प्राणास्त्रसाः स्थावरत्वेन स्थावरानमत्वेन प्रत्यायान्ति, त्रसकायाचदायुष्केन मुच्यमानाः स्थावरकाये, स्थावरकायाच्च तयोग्यकर्मणा मुच्यमानाखसकाये उत्पद्यन्ते, तेषां त्रसकाये समुत्पन्नानां स्थानमेतत्त्रसकायाख्यमघात्यं-अधाताई भवति, स्थूल Page #40 -------------------------------------------------------------------------- ________________ सूत्रकृताङ्ग सूत्र दीपिका । ॥ २० ॥ प्राणिघातान्निवृत्तः श्राद्धस्तन्निवृध्या च त्रसस्थानमघात्यं स्यात्, तस्य तीव्राध्यवसायोत्पादकत्वाल्लो कगर्हितत्वाच्च स्थावरकायाच्चानिवृत्त इति तत् स्थानमस्य घात्यमिति ॥ ८ ॥ उदक आह सवायं उदए पेढालपुत्ते भगवं गोयमं एवं वयासी अन्नदा ( इत्यादि) अयंपि भेदो से नो नेआउए भवइ ( सू० ) ॥ ९ ॥ व्याख्या - उदको गौतममवादीत् - हे आयुष्मन् ! गौतम ! कतशन् प्राणिनो यूयं वदथ त्रसप्राणिन इति अथ सद्वाचं गौतम उदकमवादीत् - आयुष्मन् उदक ! यान् प्राणिनो यूयं वदथ त्रसभूतान् त्रसत्वेन वर्तमाना नातीता नाप्येष्याः, तानेव वयं वदामसा इति, ये ( ? ) यान् वयं वदाम सांस्तान् यूयं वदथ त्रसभूतान् एते द्वे स्थाने तुल्ये एकार्थे एव, नात्र कश्चिदर्थभेदः, एवं सति अयं युष्मदीयः पक्षः किं 'सूपनीततरो' युक्तियुक्तः ? त्रसभूताः प्राणा इत्ययं तु पक्षो दुष्प्रणीततरोऽयुक्तः प्रतिभासते, कोऽयं व्यामोहो भवतां ? येन शब्दभेदादिकं पक्षमाक्रोशथ द्वितीयं त्वभिनन्दथ, इत्ययं देशाङ्गीकारो भक्तां नो नैयायिको न न्यायोपपन्नः उभयोरपि पक्षयोस्तुल्यत्वात् ॥ ९ ॥ कुमतनिषेधमाह - भगवं च णं उदाहु-संतेगइया मणुस्सा भवंति ( इत्यादि) तंपि तेसिं कुसलमेव भवइ ( सू० ) ॥ १० ॥ व्याख्या - भगवान् गौतमः पुनराह सन्ति 'एके' केचन मनुष्याः येषां साधोर्धर्मकथकस्य पुर इदमुक्तं भवति - यथा न खलु वयं 'मुण्डा भत्रितुं' प्रव्रज्यां ग्रहीतुं शक्नुमः, अगारादनगारितां प्रव्रजितुं, वयं ' आनुपूर्व्येण ' क्रमेण क्रमेण 'गोत्रं' साधुत्वमनुष्लेषयिष्यामः । कोऽर्थः ? वयं देशविरतिं पालयामः, ततः क्रमेण चारित्रं, तत ( १ ) एवं ते 'सङ्ख्यां' व्यवस्थां श्रावयन्ति - प्रत्याख्यानं कुर्वन्तः प्रकाशयन्ति, ते एवं व्यवस्थां स्थापयन्ति सूपस्थापयन्ति च नान्यत्राभियोगेन, अभियोगो द्वितीय श्रुत स्कन्धस्य द्वितीया ध्ययने. सप्तमो देशकः । ॥ २० ॥ Page #41 -------------------------------------------------------------------------- ________________ -- - - राजाभियोगादिस्तेन त्रसं घ्नतोऽपि न व्रतमङ्गः, तथा गृहपति-चौरविमोक्षणतयेति । ____ अस्यार्थः कथागम्यः, सा चेयं-रत्नपुरे रत्नशेखरराज्ञा स्वान्तःपुरादिस्त्रीणां स्वैरक्रीडारूपः कौमुदीमहोत्सवोऽनुज्ञातः, पुरुषेण केनापि नगरमध्ये न स्थेयमित्याघोषणा कारिता, नृपादयः पुरुषाः सर्वेऽपि उद्याने सायं जग्मुः। एकस्य वणिजः षट् पुत्राः क्रयविक्रयादिव्यग्राः पुरमध्ये एव तस्थुः, स्थगितानि गोपुराणि, ततो निष्क्रान्ते महे राज्ञारक्षकाणामुक्तं-पश्यत नगरे कोऽपि नरोऽस्ति न वेति ? तर्विलोकयद्भिः षट्पुत्रास्ते दृष्टा, राज्ञो निवेदिताः, राज्ञा कुपितेन षण्णामपि वधः समादिष्टस्ततस्तपिता शोकाकुलो राजानं विज्ञापयति स्म, देव ! मा कृथाः कुलक्षयमस्माकं, सबंधनं गृह्यतां, मुच्यतां पुत्राः ।। एवमुक्तेऽपि राजा कथमपि न मुश्चति पुत्रान, ततः पिता सर्वपुत्रघातप्रवृत्तं राजानं ज्ञात्वा पश्चानां मोचनं याचितवान् , राजा पश्चापि न मुश्चति, ततश्चत्वारो याचिता तथाऽपि न मन्यते नृपस्ततस्त्रयो याचितास्तेऽपि न मुक्तास्ततो द्वौ मार्गितो, तावपि अमुञ्चन्तं नृपंमेकं पुत्रं याचितः, समग्रपौरजनविज्ञप्तो नृपः पुत्रमेकं ज्येष्टं मुक्तवान् । अत्रेयं दृष्टान्तयोजना ।। सम्यक्त्ववान् श्राद्धः सर्वप्राणातिपातविरतिं कर्तुमशक्तो नृपस्थानीयषट्कायपितृतुल्येन साधुना प्रेरितोऽपि सर्वविरतिं नाङ्गीकुरुते, षडपि जीवकायान्मोचयति साधुः, श्राद्धस्तु षण्णां मोचनेऽशक्तो ज्येष्टमेकं त्रसकायं मुश्चति, पालयतीत्यर्थः साधुरेकमोचनेनाऽपि कृतार्थमात्मानं मन्यते । यथा च तस्य वणिजो न शेषपञ्चपुत्रवधानुज्ञा एवं साधोरपि न शेषप्राणिवधा. नुमतिः किन्तु यदेव व्रतं गृहीत्वा यानेव स्थूलसचान् सङ्कल्पवधनिवृत्तो रक्षति श्राद्धः, तनिमितं कुशलानुबन्ध एवेत्याह'तसेहिं' सेभ्यो 'दण्डं' हिंसां त्यक्त्वा यावद्विरमति तावत्तस्य कुशलं पुन्यमेवेति ॥१०॥ Parishad - Page #42 -------------------------------------------------------------------------- ________________ सूत्रकृताङ्ग सूत्र दीपिका । ॥ २१ ॥ तसावि वुच्चति तसा (इत्यादि ) ते महाकाया ते चिरट्ठिइया ( सू० ) ॥ ११ ॥ व्याख्या - सा अपि द्वीन्द्रियादयोऽपि त्रमा उच्यन्ते । सामसम्भारकृतेन कर्मणा स्युः, सम्मारो नाम कर्मणोsari विपाकानुभवेन वेदनं, तच्च त्रसनाम प्रत्येकनाम इत्यादिकं त्रसत्वेन संबद्धं यदायुष्कं उदयप्राप्तं स्यात्तदा त्रसनामादिकर्मणा सा उच्यन्ते, सायुर्यदा क्षीणं स्यात्र पकायस्थितिश्च क्षीणा स्यात् सा च जधन्ये नान्तर्मुहूर्तः उत्कृष्टतः सातिरेकसहस्रद्रयसागरमानास्ततस्ते त्रसायुस्त्यजन्ति, अन्यान्यपि तत् सहचरकर्माणि त्यक्त्वा स्थावरत्वेन प्रत्यायान्ति, स्थावरा अपि तथैव कर्मणा स्थावरत्वेनोत्पद्यन्ते, एवं सति स्थावर कार्य घनतः श्राद्धस्य कथं स्थूलप्राणातिपातनिवृत्तित्रतमङ्ग १ इति । किञ्च 'थावर आउं'ति, यदा स्थावरायुष्कमपि क्षीणं स्यात्तथा स्थावर काय स्थितिश्व, सा जघन्येनान्तर्मुहूर्तम्, उत्कृष्टतोऽनन्तकाल - मसङ्ख्येयाः पुद्गलपरावर्ताः, ततस्ते स्वायुः परित्यज्य 'भूयते' पुनरपि परलोकतया स्थावर काय स्थितेरभावात्सामर्थ्यास्त्रसत्वेन प्रत्यायान्ति, ते त्रसाः प्राणा अप्युच्यन्ते त्रमा अध्युच्यन्ते महाकायास्ते योजनलक्षप्रमाणशरीरविकुर्वणात् । चिरस्थितिकास्ते भवस्थित्यपेक्षया त्रयस्त्रिंशत्सागारायुष्कभावात् । ततस्त्रमनिवृत्तिरेव श्राद्धेन कृता न तु स्थावराणां, नागरिकदृष्टान्तोप्ययुक्तः, नागरिको न हन्तव्य इति प्रतिज्ञां कृत्वा बहिःस्थितं तमेव पर्यायापनं घ्नतो व्रतभङ्ग इति त्वत्पक्षः, स चायुक्त, यो हि नगर धर्मैरुपेतः स बहिःस्थोऽपि नागरिक एवातः पर्यायापन इति विशेषणमयुक्तं, सर्वथा नगरधर्मत्यागेतु तमेवेति नोपपद्यते स चान्य एवेति । तथा त्रसत्वत्यागाद्यदा स्थावरत्वं प्राप्तस्तदाऽन्य एवायमिति, ततो न व्रतभङ्गः ॥ ११ ॥ पुनरुदकः प्राह द्वितीयश्रुत स्कन्धस्य द्वितीया ध्ययने सप्तमो देशका | ॥ २१ ॥ Page #43 -------------------------------------------------------------------------- ________________ सवायं उदए पेदालपुते भयवं गोयम एवं वयासी (इत्यादि) तेसिं च णं थावरकासि उववण्णाणं ठाणमेयं धत्तं (सू०) ॥१२॥ ___व्याख्या-सवादमुदको गौतममवादीत-हे गौतम ! नास्ति स कश्चित् पर्यायो यस्मिन्नेकप्राणातिपातविरमणेऽपि श्रमणोपासकस्य 'दण्डो' वधो 'निक्षिप्तः ' परित्यक्तः स्यात् । कोऽर्थः १ श्राद्धेन समुद्दिश्य प्रत्याख्यानं कृतं, संसारिणां चान्योन्यगमनसम्भवात् , त्रसाः सर्वेऽपि स्थावरत्वं प्राप्तास्तदा सानामभावानिर्विषयं प्रत्याख्यानमित्यर्थः 'कस्स णं'ति केन हेतुना इदमुच्यते ? सांसारिकाः खलु प्राणाः स्थावरात्रपतया त्रपा अपि स्थावरतया प्रत्याख्यान्ति, स्थावरकायाद्विप्रमुच्यमानाः स्वायुषा 'स' निखशेषकास्त्रसकाये समुत्पद्यन्ते, त्रसकायादपि तदायुषा मुच्यमानाः सर्वे स्थावरकाये समुत्पद्यन्ते, तेषां त्रसानां स्थावरकायोत्पन्नानां स्थानमेतद्घात्यं, यथा केनचित् प्रतिज्ञातं मया नगरनिवासी न हन्तव्यः तच उद्वसितं नगरं, ततो निर्विषयं प्रत्याख्यान, एवमत्राऽपि त्रमानामभावानिर्विषयत्वमिति ॥ १२ ॥ अथ गौतमः प्राह-सदाचं सवार्य भगवं गोयमे उदयं पेढालपुत्तं एवं वयासी ( इत्यादि) अयंपि मेदे से णो नेयाउए भवद (सू०)॥ १३ ॥ व्याख्या-सदाचं गौतम उदकमवादीत्, अस्माकमिति मगधदेशे सर्वजनप्रसिद्धं संस्कृतमेवोच्चार्यते तथैवात्र पठितं, तदे वमस्माकं सम्बन्धिना वक्तव्येन नैतदशोभनं, किन्तर्हि ? युष्माकमेवाऽनुपवादेन एतदशोभनमिति, अस्मद्वक्तव्येनास्य चोद्यस्यानुत्थानमेव । तथाहि-नैतद्भूतं न च भवति नापि च भविष्यति यत्सर्वेऽपि स्थावरानसत्वं प्रतिपद्यन्ते स्थावराणामानंत्यात् सानां चासङ्ख्येयत्वेन तदाधारत्वं न युक्तं, तसा अपि स्थावरत्वं न प्रतिपना न च प्रतिपद्यन्ते नापि प्रतिपत्स्यन्ते, न च Page #44 -------------------------------------------------------------------------- ________________ चकवाङ्ग सूत्र दीपिका । ॥ २२ ॥ कदाचित्रतशून्यः संसारः स्यादिति मत्रदाक्षेपो वृथैत्र अस्त्ययं पर्यायो यच्छ्रमणोपासकस्य सर्वप्राणिभित्रसत्वेन भूतैरुत्पनैर्दण्डो निक्षिप्तो-वस्त्यक्तः, केन हेतुनेत्याह-'संसारिया' इत्यादि, पूर्ववत्, यावत् सकाये उत्पन्नानां स्थानमेतदधात्यं स्यात् । ते च त्रसाः प्राणा उच्यन्ते सा अप्युच्यन्ते, ते महाकायाविरस्थितिकाः, ते त्रसा बहवो, यैः श्राद्धस्य सुप्रत्याख्यातं भवति, भवदभिप्रायेण सर्वस्थावराणां त्रसत्वेनोत्पत्तेः, तेऽल्पतरका यैः श्राद्धस्याप्रत्याख्यानं भवति, अल्पशब्दोऽभाववाचकः, न सन्त्येव स्वदभिप्रायेण ते जीवा येषु अप्रत्याख्यानमिति । एवं ' से ' तस्य श्राद्धस्य महतखसकायाद् उपशान्तस्य विरतस्य सुप्रत्याख्यानं स्यादिति । एवं सति यद्ययं वदथ अन्यो वा वदति यन्नात्स्यसौ पर्याय इत्यादि सुगमं । यावन्नो नेयाऊए भवति ।। १३ ।। अथ त्रसानां स्थावरत्वं प्राप्तानां वधेऽपि न व्रतभङ्गः स्यादित्यत्र दृष्टान्तत्रयमाह - भगवं च णं उदाहु नियंठा खलु पुच्छिन्ना (इत्यादि) से एवमायाणितव्वं ( सू० ) ॥ १४ ॥ व्याख्या – भगवान् गौतम 'उदाह' उक्तवान् निर्ग्रन्थाः पृष्टव्याः, निर्ग्रन्थानां सर्वेषामप्येतत्सम्मतमिति ज्ञापनाय निर्ग्रन्थप्रश्नः । किमुक्तवानित्याह-शान्तिप्रधाना इद्द केचिन्मनुष्याः स्युः तेषां एवमुक्तपूर्वं भवति-अयं व्रत ग्रहण विशेषः स्यात् । यथा-ये इमे मुण्डाभूत्वाऽगारान्निर्गत्यानगारितां प्रतिपन्नाः, एतेषामुपरि मया मरणान्तो दण्डो निक्षिप्तो- वधस्त्यक्तः, as ? नापि यतीनाश्रित्य व्रतं गृहीतं, यथा- यावज्जीवं मया यतयो न हन्तव्या इति, ये च इमे 'गारं ' गृहमावसन्ति तेषां दण्डो न त्यक्तः, गृहस्थानां हिंसा न प्रत्याख्याता इत्यर्थः । तत्र केचित् श्रमणाः कियन्तमपि कालं प्रव्रज्यां प्रतिपालय, कालमानमाह - ' वासाणि 'त्ति, वर्षाणि चत्वारि पश्च वा षड् दश वा अस्योपलक्षणादन्योऽपि कालविशेषो ज्ञेयस्तमेवाह द्वितीय श्रुत स्कन्धस्य द्वितीया ने सप्तमो देशकः । ॥ २२ ॥ Page #45 -------------------------------------------------------------------------- ________________ अस्पतरं प्रभूततरं च कालं तथा 'देसं दूइज्जित्त'त्ति विहृत्य कर्मोदयाद्नेहमावसे युगृहस्था भवेयुः, एवम्भूतः पर्यायः किं सम्भाव्यते ? उत नेति प्रष्टा निर्ग्रन्था प्रत्यूचुः हन्त गृहवासं व्रजेयुः। तस्य च ' यतिवधगृहीतव्रतस्य तं गृहस्थं ध्नतः किं | व्रतमङ्गो भवेत् उत नेति ? ते आहुति, एवं श्राद्धस्य त्रसवधनिवृत्तस्य स्थावरत्वं प्राप्तं त्रसं धनतो न स्याद्वतभङ्गः॥१४॥ अथ द्वितीयं दृष्टान्तं प्रत्याख्यातृविषयगतं दर्शयन्नाह भगवं च णं उदाहु नियंठा 'खलु' पुच्छियव्वा ( इत्यादि ) से एवमायाणियब्वं ( सू०)॥ १५ ॥ व्याख्या-भगवान् गौतमः प्राह-निर्ग्रन्थाः प्रष्टव्याः, इह खलु गृहपतयो वा गृहपतिपुत्रा वा तथाप्रकारेषु श्रेष्ठलेषु उत्पद्य धर्मश्रवणार्थमागच्छेयुस्तेषां धर्म आख्यातव्यः ? इति पृष्टे श्रमणा आहुः-हंत आख्यातव्यः । किं ते तथाप्रकार शुद्धं धर्म श्रुत्वा एवं वदेयुः १ इदमेव निर्ग्रन्थसम्बन्धि प्रवचनं सत्यं यावत सर्वदुःखप्रहीणमार्गः 'इत्थंति अत्र स्थिता जीवा सिद्ध्यन्ति यावत्सर्वदुःखानामन्तं कुर्वन्ति, तदाज्ञया तथा गच्छामस्तथा चेष्टामहे यावत् तथा' उत्थया' प्रयत्नेन प्राणिनां 'संयमेन ' हिंसानिवृपया ' संयमामो' संयम कुर्मों, यथा जिनाबा, एवं ते वदेयुः इति पृष्टे श्रमणा आहुः-हंत बदेयुः। पुनः श्रमणान् पृच्छति-किं ते तादृशयोग्याः कल्पन्ते प्रव्राजयितुं ? श्रमणा आहु-ईन्त कल्पन्ते इत्यादि । 'तेसिं च णं' तैस्तथाविधैः सर्वजीवेभ्यो दण्डस्त्यक्तः, एवंविधास्ते विहरन्तो वर्षाणि चत्वारि पश्च वा पह दश वा अल्पतरं बहुतरं वा कालं देशग्रामादावुद्यतविहारेण विहृत्य पश्चात्पतितपरिणामास्सन्तोऽगारं व्रजेयुः । गृहस्था भवेयुरित्यर्थः । निर्ग्रन्था पृष्टोचरमाहुः-हन्त व्रजेयुः तेषां सर्वप्राणिभ्यो दण्डो नो निक्षिप्तः, तेषामवस्थात्रयमाह-पूर्व गृहस्थत्वे सर्वजन्तुवधो न त्यक्तः, Page #46 -------------------------------------------------------------------------- ________________ पत्रकृताङ्ग सूत्र IN -दीपिका। ॥ २३ ॥ अथ यः स साधुत्वे सर्वजन्तुवधस्तेन त्यक्तः, पुनः साधुत्वं मुक्त्वेदानी गृहस्थे जाते सर्वजन्तुवधो न त्यक्ता, पूर्वमसंयत १, INTी. आरतः संयतः २, इदानीमसंयतः ३, असंयतस्य सर्वजन्तुवधो न त्यक्तः, तदेवं जानीत निर्ग्रन्थास्तदेवमाजातव्यं । एवं यथाऽवस्थात्रयेऽप्यन्यथात्वं स्यात् एवं त्रसस्थावस्योरपि ज्ञेयम् ॥१५॥ स्कन्धस्व अथ तृतीयं दृष्टान्तं परतीथिकानुद्दिश्याहभगवं च णं उदाहु नियंठा खलु पुच्छियचा (इत्यादि) से एवमायाणियवं (सू०) ॥ १६ ॥ द्वितीयाव्याख्या-सुगमार्थमिदं सूत्रम् । तात्पर्यार्थस्तु अयम् , पूर्व परिव्राजकादयः सन्तोऽसम्भोग्या साधूनां, गृहीतश्रामण्याश्च ध्ययने साधूनां सम्भोग्याः पुनः श्रामण्यत्यागेऽसम्भोग्याः, एवं पर्यायान्यथात्वं त्रसस्थावराणामपि योज्यं ॥१६॥ एवं दृष्टान्तत्रयेण सप्तमोनिर्दोषां देशविरतिं प्रसाध्य पुनरपि तद्गतमेव विचारमाह | देशका। भयवं च णं उदाहु संतेगइया समणोवासगा भवंति ( इत्यादि ) जाव अयंपि भेदे से नो नेयाउए भवइ (सू०) ॥ १७ ॥ व्याख्या-भगवान् गौतम उदकं प्रत्याह-शान्तिप्रधाना एके श्रमणोपासका भवन्ति, तेषां च इदमुक्तपूर्व भवति, यथा-न खलु वयं शक्नुमः प्रव्रज्यां गृहीतुं, किन्तु वयं चतुर्दश्यष्टम्यादिषु तिथिषु सम्पूर्ण पौषधं सम्यगनुपालयन्तो विहरिष्यामः। तथा स्थूलपाणातिपातमृपावादादचादान मथुनपरिग्रहं प्रत्याख्यास्यामो द्विविधं कृतकारितभेदात् , श्राद्धस्य अनुमतेरनिषिद्वत्वात । त्रिविधेन' मनोवचनकायैः 'मा' निषेधे, पौषधस्थस्य मम कृते किश्चित् पचनपाचनादिकं मा कार्ट परेण मा कारयत, सर्वथाऽसम्भविनो वस्तुनोऽनुमतेरपि निषेधस्तत्रापि प्रत्याख्यास्यामः । ते श्रावका अभुक्त्वाऽपीत्वा- D ॥२३॥ Page #47 -------------------------------------------------------------------------- ________________ स्नात्वा च पौषधयुक्तस्वादासन्दीपीठिकातः प्रत्यारुह्याऽवतीर्य सम्यक् पौषधं कृत्वा कालं कृतवन्तस्ते किं सम्यकृतकाला उतासम्यक् ? एवं पृष्टैनिर्ग्रन्थैश्वश्यमेवं वक्तव्यं-ते सम्यक्का लगताः, एवं कालगतानामत्रश्यं भावी देवलोकोत्पादस्तत्रो. त्पन्नाच ते त्रसा एव ततश्च कथं निर्विषयता प्रत्याख्यानस्येति || १७ || पुनः श्राद्धोद्देशेन प्रत्याख्यानविषयं दर्शयति भगवं चणं उदाहु संतेगइया समणोवासगा भवंति ( इत्यादि) जाव अपि मेदे से णो णेयाउए भवइ ( सू० ) ॥ १८ ) व्याख्या - गौतमः प्राह-' सन्ति 'विद्यन्ते 'एके' केचन श्रमणोपासकास्तेषामेतदुक्तपूर्वं भवति, यथा न शक्नुमो वयं प्रव्रज्यां ग्रहीतुं नापि चतुर्दश्यादिषु सम्यक् पौषधं पालयितुं, वयं चापश्चिमया संलेखनक्षपणया क्षपितकायाः, यदि वा 'संलेखनजोषणया ' सेवनया 'जोषिताः' सेविता, उत्तमार्थगुणैरेवम्भूताः सन्तो भक्तपानं प्रत्याख्याय 'काल' दीर्घकालमनवकाङ्क्षमाणा विहरिष्यामः । कोऽर्थः १ न खलु वयं दीर्घकालवतं पालयितुं समर्थाः, किन्तु वयं सर्वमपि प्राणातिपातादिकं प्रत्याख्याय संलेखनया संलिखित कायाश्चतुर्विधाहारत्यागेन जीवितव्यं कुसमर्थ । इति सूत्रेणैवाह - 'सव्वं पाणाइवाय' मित्यादि, यावचे तथाकालगताः, किं वक्तव्यमेतत्स्यात् ? सम्यक् ते कालगता इति पृष्टा निर्ग्रन्था आहुर्यथा ते सन्मनसः शोभनचित्ताः कालगता इति । ते कालं कृत्वा सुरलोकेषूत्पद्यन्ते, तत्र चोत्पन्ना यद्यपि इन्तुं न शक्यन्ते तथापि त्रसत्वाचे श्राद्धस्य त्रसवधनिवृतिप्रत्याख्यानस्य विषयाः स्युः ॥ १८ ॥ पुनः प्रत्याख्यानविषय माह भगवं चणं उदाहु संतेगइया मणुस्सा भवंति तं जहा ( इत्यादि) मेरे से णो णेयाउए भवइ ( सू० ) ॥ १९॥ Page #48 -------------------------------------------------------------------------- ________________ सूत्र यकृताङ्गा व्याख्या-भगवानाह एके केचन मनुष्या एवम्भूता भवन्ति तद्यथा-महारम्भा महापरिग्रहा इत्यादि सुगम-यावद्यैरा- द्वितीय दानं प्रथमव्रतग्रहण, तत आरम्य मरणान्तं यावइंडो निक्षिप्तस्त्यक्ता ते च तस्माद्भवात् स्वायुषं जहति, त्यक्त्वात्र सजीवितं श्रुतदीपिका। स्वकं पापमादाय-गृहीत्वा दुर्गतिगामिनः स्पा, महारम्भपरिग्रहत्त्वाचे मृता नरके नारकत्रसत्वेनोत्पन्नाः सामान्येन प्राणिन स्कन्धस्य उच्यन्ते, विशेषतस्तु वसा महाकाया इत्यादि पूर्ववत् ॥ १९॥ द्वितीया॥२४॥ पुनःप्रत्याख्यानविषयं दर्शयति ध्ययने भगवं च णं उदाहु संतेगझ्या मणुस्सा भवंति, तं जहा (इत्यादि) जाव णो णेयाउए भवइ (सू०) ॥२०॥ सप्तमो. व्याख्या-पूर्वोक्तेभ्यो महारम्भादिभ्यो विपरीताः सुशीलाः साधवः, एते च सामान्यश्रावकास्तेऽपि त्रसेष्वेव देवेषू- IN द्देशकः। स्पद्यन्ते, ततोऽपि न निर्विषयं प्रत्याख्यानम् ॥ २०॥ किश्च भगवं च णं उदाहु संतेगइया मणुस्सा भवंति तं जहा (इत्यादि) जाव नो नेयाउए भवद (सू०) ॥ २१ ॥ ___ व्याख्या-सुगममिदं सूत्रम् । एते चारपेच्छादिविशेषणा अवश्यं प्रकृतिभद्रतया सद्गतिगामित्वेन प्रसेपूत्पद्यन्ते | ॥ २१ ॥ किश्चान्यत् भगवं च णं उदाहु संतेगइया मणुस्सा भवंति तं जहा (इत्यादि) जाव नो नेयाउए भवइ (सू० ) ॥ २२ ॥ व्याख्या-एके मनुष्या एवम्भूताः स्युः 'आरण्यका' अरण्यवासिनः, आवासथिका ग्रामनिमन्त्रिकाः 'केण्हुइ रह| स्सिया' क्वचिकायें रहस्यकाः, एते सर्वेऽपि तीर्थिकविशेषाः, ते च नो बहुसंयताः क्रियासु, नो बहु प्रतिविरताः सर्व Page #49 -------------------------------------------------------------------------- ________________ जन्तुवधान निवृत्ताः, सत्यामृषाणि वाक्यानि परेषु एवं वक्ष्यमाणप्रकारेण प्रयुञ्जन्ति एवं विप्पडिवेदेति' क्वचित् पाठः, एवंविध प्रकारेण प्रतिवेदयन्ति ज्ञापयन्ति, यथा-अहं न हन्तव्योऽन्ये हन्तव्या, अहं नाज्ञापयितव्योऽन्य आज्ञापयितव्या इत्यादीन्युपदेशवाक्यानि ददति । एवम्भूतास्ते कामासक्ताः किश्चिदज्ञानतपः पराः कालं कृत्वाऽन्यतरेष्वसुरीयेषु स्थानेषु किल्बिषिकेषु असुरदेवाधमेषु उत्पद्यन्ते, अथवा प्राण्युपघात कोपदेशदातारो भोगमूच्छिता ' असूर्येषु नित्यान्धकारेषु किल्विषप्रधानेषु नरकस्थानेषु समुत्पद्यन्ते ते च देवा नारका वा त्रसत्वं न व्यभिचरन्ति तेषु च यद्यपि द्रव्यप्राणातिपातो न सम्भवति तथापि भावप्राणातिपातस्य विरतेर्विषयतां प्रतिपद्यन्ते । ततो देवलोकायुता नारकाद्वत्ता वा क्लिष्टपञ्चेन्द्रियतिर्यक्षु हीन मनुष्येषु वा एडमूकतया तमोरूपतया अन्धवधिरतया प्रत्यायान्ति, ते चावस्थाद्वयेऽपि त्रसत्वं न व्यभिचरन्ति, ततो न निर्विषयं प्रत्याख्यानं, एषु च द्रव्यप्राणातिपातोऽपि सम्भवति ।। २२ ।। अथ प्रकटमेव विरतिविषय माहभगवं च णं उदाहु संतेगइया पाणा दीहाउया, ( इत्यादि) जाव नो नेयाउए भवइ ( सू० ) || २३ || व्याख्या - भगवानाह - यो हि प्रत्याख्यानं गृह्णाति तस्मात् दीर्घायुष्काः प्राणिनस्ते च नारकमनुष्यदेवा द्वित्रि चतुष्पञ्चेन्द्रियास्तिर्यञ्चश्च सम्भवन्तिः ततः कथं निर्विषयं प्रत्याख्यानमिति । शेषं सुगमम् || २३ || भगवं च णं उदाहु संतेगइया पाणा समाउया, ( इत्यादि) जाब नो नेयाउए भवइ ( सू० ) ।। २४ ।। व्याख्या - इदं समायुष्कसूत्रं पूर्ववत् ।। २४ ।। भगवं च णं उदाहु संतेगइया पाणा अप्पाउया (इत्यादि) जाव नो नेयाउए ( सू० ) ॥ २५ ॥ ३० Page #50 -------------------------------------------------------------------------- ________________ I सूत्रकृताङ्ग सूत्र दीपिका। व्याख्या-इदमल्पायुष्कसूत्रमपि स्पष्टं । नवरं यावत्चे न नियन्ते तावत् प्रत्याख्यानस्य विषयः, सेषु वा समुत्पन्नाः संतो विषयतां प्रतिपद्यन्ते ॥ २५ ॥ पुनः श्रावकाणां दिग्वताश्रयेण प्रत्याख्यानविषयं दर्शयति ।। भगवं च णं उदाहु संतेगइया समणोवासगा भवंति, (इत्यादि) जाव अयंपि मेदे से० (सू०) ॥ १॥ २६ ॥ व्याख्या-सुगम, नवरं- देसावगासियंति पूर्वग्रहीतस्य दिगवतस्य योजनशतादिकस्य यत्प्रतिदिनं सक्षिप्तं योजनगतव्रतादिमानं करोति, तद्देमावकाशिकमुच्यते, तथाहि-'पुरत्थापाईण'मिति, 'पुरत्थ 'त्ति प्रातरेव प्रत्या. ख्यानावसरे दिगाश्रितमेवम्भूतं प्रत्याख्यानं करोति, यथा-' प्राचीनं' पूर्वाभिमुखं पूर्वदिशि एतावन्मयाऽद्य गन्तव्यं 'प्रतीचीन' पश्चिमायां दिशि दक्षिणस्यां 'उदीच्या' उत्तरस्यां एतावद् गन्तव्यं, एवं प्रत्यहं प्रत्याख्यानं करोति, तेन च व्रतेन गृहीतपरिमाणात् परेण दंडो निक्षिप्तो-वधस्त्यक्तः, ततश्च स श्रावकः सर्वजीवेषु क्षेमकरोऽहमस्मीत्यध्यवसायी स्यात्, तत्र गृहीतपरिमाणे देशे ये आरेण त्रसाः येषु श्रावकस्यादानतः प्रथमव्रतादारभ्यामरणान्तं दण्डस्त्यक्तः, ते त्रसाः स्वायुष्कं परित्यज्य तत्रैव गृहीतमानदेश एवं त्रसत्वेन प्रत्यायान्ति, गृहीतपरिमाणदेशे वसायुकं परित्यज्य त्रसेम्वेवोत्पद्यन्ते, ते श्राद्धस्य सुप्रत्याख्यानं स्यादुभयथापि त्रसत्वसद्भावादिति । शेषं सुगमम् ॥ २६ ॥ तत्थ आरेणं जे तसा पाणा ( इत्यादि) जाव अयंपि मेदे से णो० (सू०) ॥ २ ॥२७॥ व्याख्या-अत्र आराद्देशवर्तिनखसा आराद्देशवर्तिषु स्थावरेषु उत्पद्यन्ते ॥२७॥ द्वितीय श्रुतस्कन्धस्य द्वितीयाध्ययने सप्तमो. देशकः। ॥२५॥ ॥ २५॥ Page #51 -------------------------------------------------------------------------- ________________ तत्थ जे आरेणं तसा पाणा (इत्यादि) (सू०)॥३॥ २८॥ व्याख्या-अत्र आराद्देशतिनखसा गृहीतपरिमाणाद्देशाद् बहिर्ये त्रमा स्थावराश्च तेवत्पद्यन्ते ॥२८॥ तत्थ जे आरेणं थावरा पाणा (इत्यादि) अयंपि मेदे से णो० (सू०) ॥ ४ ॥२९॥ व्याख्या-आराद्देशवर्तिनो ये स्थावरास्ते आरादेशवर्तिनो ये प्रसास्तेपुत्पद्यन्ते ॥ २९ ॥ तत्थ जे ते आरेणं जे थावरा पाणा (इत्यादि) अयंपि भेदे से णो० (सू०)॥५॥ ३० ॥ व्याख्या-आराद्देशवर्तिनो ये स्थावरास्ते तेषु तद्देशवर्तिध्वेव स्थावरेवृत्पद्यन्ते ॥३०॥ __तत्थ जे ते बारेणं थावरा पाणा ( इत्यादि ) जाव अयंपि मेदे से णो० (सू०)॥ ६ ॥ ३१ ॥ व्याख्या-परदे( १ आराद्दे )शवर्तिनो ये स्थावरास्ते गृहीतपरिमाणस्थे (परदेशवर्ति)षु त्रसस्थावरेषत्पद्यन्ते ॥३१॥ तत्य जे ते परेणं तसा थावरा पाणा ( इत्यादि ) जाव अयंपि मेदे से णो णेयाउए भवइ (सू०)॥७॥ ३२ ॥ व्याख्या-परदेशवर्तिनो ये प्रसाः स्थावरास्ते आराद्देशवर्त्तिषु वसेत्पद्यन्ते ॥ ३२॥ तत्थ जे ते परेणं तसा थावरा पाणा ( इत्यादि ) जाव अयपि मेदे से णो० (सू०)॥८॥ ३३ ॥ व्याख्या-परदेशवर्तिनो ये त्रसाः स्थावराः प्राणास्ते आराद्देशवर्तिषु स्थावरवृत्पद्यन्ते ॥ ३३ ॥ तस्थ जे ते परेणं तसा थावरा पाणा (इत्यादि) जाव अयंपि भेदे से नो नेयाउए भवइ (सू०)॥९॥ ३४ ॥ व्याख्या-परदेशवर्जिनो ये त्रसाः स्थावरास्ते परदेशवम्वेिव प्रसस्थावरेस्पयन्ते । एवं नवापि सूत्राणि भणितानि, Page #52 -------------------------------------------------------------------------- ________________ सूत्रकृताङ्ग Hal द्वितीय दीपिका। परप्रश्नस्यात्यन्तावसति (इत्यादि) जाव नासाः सर्वथा उन ॥ २६ ॥ सम्भव तत्र यत्र प्रसास्तत्रादानशः प्रथमव्रतग्रहणादारभ्य श्रावकेणामरणान्तो दण्डः परित्यक्त इति योज्यं, यत्र तु स्थावरास्त. त्रार्थाय दण्डो न निक्षिप्तो-न त्यक्तः, अनर्थाय च दण्डः परित्यक्त इति । शेषं सुगमम् ॥ ३४ ॥ तदेवं बहुदृष्टान्तः श्रावकप्रत्याख्यानस्य सविषयतां प्रसाध्याधुना परप्रश्नस्यात्यन्तासम्बद्धतां दर्शयन्नाह भगवं च णं उदाहु न एयं भूयं न एयं भवं न एयं भविस्संति (इत्यादि) जाव नो नेयाउए भवई (सू०) ॥ ३५ ॥ व्याख्या-गौतमस्वामी उदकं प्राह-नैतद् भृतं नैतद् भाव्यं नैतद् भविष्यं यत् त्रसाः सर्वथा उच्छेत्स्यन्ति स्थावरा एव भविष्यन्ति, तथा स्थावरा उच्छेत्स्यन्ति त्रसा एव भविष्यन्ति, एतद्द्वयं न सम्भवति, नहि कदाप्येवं सम्भवोऽस्ति यत् प्रत्याख्यानिनमेकं विहायान्येषां नारकाणां द्वीन्द्रियादितिरश्चां मनुष्याणां देवानां च सर्वथाप्यभावः। एवं हि त्रसप्रत्याख्यानं निर्विषयं स्याद्यदि प्रत्याख्यानिनो जीवत एव नारकाद्यास्त्रसाः समुच्छिद्यन्ते, न चायं प्रकारः सम्भवी, स्थावराणां चाऽनन्तत्वान्नासङ्ख्येयेषु से घृत्पादसम्भवः, एवं सति यद् वदत यूयमन्यो वा वदति, तद्यथा नास्त्यऽसौ पर्यायो यत् श्रावकस्यैकत्रसविषयो दण्डत्याग इति, तदेवं त्वदीयं प्रेयं सर्वमशोभनमिति ॥ ३५॥ अथोपसंहारमाहभगवं च णं उदाहु आउसंतो उदगा! जे खलु समणं वा माहणं वा परिभासेइ ( इत्यादि ) दिसि पहारेत्थ गमणाए (सू०) ॥३६॥ व्याख्या-गौतमस्वाम्याह-आयुष्मन् उदक! जे खलु 'श्रमणं' यथोक्तक्रियाकारिणं 'माहनं वा' सद्ब्रह्मचर्योपेतं 'परिभाषते ' मैत्री मन्यमानोऽपि निन्दति । सम्यग् ज्ञानं दर्शनं चारित्रं च 'आगम्य' प्राप्य पापानां कर्मणामकरणाय स्कन्धस्य द्वितीयाध्ययने सप्तमोदेशकः। ॥२६॥ Page #53 -------------------------------------------------------------------------- ________________ उत्थितः स खलु तुच्छप्रकृतिः पण्डितंमन्यः 'परलोकस्य' सद्गतेः 'पलिमन्थाय' विघाताय तिष्ठति । यः पुनमहासवः सागरवद्गम्भीरः श्रमणादीन 'परिभाषते ' न निन्दति, तेषु च परमां मैत्री मन्यते सम्यग् ज्ञानादीन्यनुगम्य पापकर्मणामकरणायोत्थितः स खलु परलोकविशुद्ध्या तिष्ठति, अनेन वाक्येन परनिन्दावर्जनाद्यथास्थितार्थकथनेन श्रीगौतमः स्वौद्धत्यं परिहरति स्म, एवं श्रीगौतमेन यथास्थितार्थज्ञापितोऽप्युदको यदा गौतममनाद्रियमाणो यस्या एवं दिशः प्रादुर्भुतस्तामेव दिशं गमनाय प्रधारितवान्-चिंतितवान् ॥ ३६॥ तदा गौतमः प्राह ___ भगवं च णं उदाहु आउसंतो उदगा! ( इत्यादि ) जाव कल्लाणं मंगलं देवयं चेइयं पज्जुवासद (सू०) ॥ ३७॥ व्याख्या-भगवान् गौतम आह-हे आयुष्मन् उदक ! यः खलु तथाभूतस्य श्रमणस्य ब्राह्मणस्य वा 'अन्तिके समीपे एकमप्यायं धार्मिकं सुवचनं श्रुत्वा निशम्याऽवधार्य आत्मन एव तदनुत्तरं योगक्षेमपदमित्यवगम्य सूक्ष्मया बुद्ध्या प्रत्युपेक्ष्यविचार्य अहमनेन योगक्षेमपदमनुत्तरं 'लम्भितः' प्रापितः सन् सोऽपि ताबल्लौकिकोऽपि तमुपदेशदातारमाद्रियते-पूज्योऽय मिति जानाति कल्याणं मङ्गलं देवतां चैत्यमित्र पर्युपास्ते, प्राकृतजनोऽपि चेद्धितोपदेशदातारं पूजयति तदा किं पुनर्वाच्य मनुत्तरधर्मोपदेशकपूजायां विवेकिजनस्येति भावः ॥ ३७॥ तए णं से उदए पेढालपुत्ते भगवं गोयमं एवं वयासी ( इत्यादि) एवमेव जहा णं तुब्मे वयह (मू०) ॥ ३८ ॥ व्याख्या-उदको गौतमस्वामिनमाह, यथा-एतेषां पदानां पूर्वमज्ञाततयाऽश्रवणतया अनाकर्णनेन 'अबोध्या' श्रवणेप्यनवबोधात् ' अभिगमेन' बोधेऽपि सम्यगप्रतिपस्याऽदृष्टानामश्रुतानामविज्ञातानां 'अनिसृष्टानां ' गुरुणाऽदत्ताना Page #54 -------------------------------------------------------------------------- ________________ सूत्रकृता सूत्र दीपिका। ॥२७॥ अनिदानां स्थिरतयाऽस्थापिताना 'अनुपधारितानां ' अनवधारितानां निर्णीतानां न श्रद्धानं कृतवान् न प्रत्याख्यान- द्वितीय रुचिं च कृतवान् । इदानीं तु युष्मदन्तिके श्रुत्वा ज्ञात्वा च दृष्टान्तादिविशेषणविशिष्टानां पदानां एनमर्थ श्रधेऽहं रुचिंच करोमि एवमेदद् यथा यूयं वदथ ॥ ३८ ॥ स्कन्धस्य तए णं भगवं गोयमे उदयं पेढालपुत्तं एवं वयासी-(इत्यादि) धम्मं उवसंपज्जित्ताणं विह रित्तए (सू०)॥ ३९ ॥ द्वितीयाव्याख्या-ततः श्रीगौतम उदकमवादीद्यथा-अस्मिन्नर्थे श्रद्धानं कुरु-हे आर्य ! प्रत्ययं रुचिं च कुरु, एवमेतद्यथा ध्ययने वयं वदामः तथा त्वं प्रत्येहि । ततः स उदकः श्रीगौतममेवमवादीत-इच्छाम्यहं भदन्त ! युष्मत्समीपे चातुर्यामिकाच्चतुर्बत सप्तमोरूपाद्धर्मात् पश्चयामिकं पञ्चमहाव्रतरूपं सप्रतिक्रमणं धर्ममुपसम्पद्य-स्वीकृत्य विहर्तुमिति ॥ ३९ ॥ देशकः। तए णं से भगवं गोयमे उदयं पेढालपुत्तं गहाय जेणेव समणे भगवं महावीरे तेणेव उवागच्छद (इत्यादि) सपडिक्कमणं धम्म उवसंपजिवाणं विहाइ तिबेमि (सू०) ॥४०॥ ॥ नालंदइज्ज सत्तमं अज्ज्ञयणं समत्तं ॥ व्याख्या-ततो भगवान् गौतमस्तं प्राक्प्रतिपन्नश्रीपार्श्वशासनव्रतमुदकं गृहीत्वा यत्र श्रीवीरो भगवाँस्तत्रैवोपा- | गच्छति । ततः स उदकः श्रमण भगवन्तं श्रीवीरं त्रिकृत्वा आदक्षिणं प्रदिक्षिणं करोति, तिस्रः प्रदक्षिणाः करोतीति, कृत्वा च वन्दते नमस्यति, वन्दित्वा नमस्यित्वा च एवमवादीत-इच्छामि भदन्त ! युष्मदन्तिके चातुर्यामाद्धर्मात्पञ्चमहाबतिकं धर्ममुपसम्पद्य विहर्तुमिति । ततः श्रीवीरस्तमुदकमेवमवादी-यथासुखं देवानुप्रिय! मा प्रतिबन्ध-धर्मान्तरायं IN२७॥ Page #55 -------------------------------------------------------------------------- ________________ कार्करिति । ततः स उदकः श्रीवीरान्तिके पश्चमहाव्रतिकं ग्रहणायोत्थितः, भगवतापि तस्य सप्रतिक्रमणः पञ्चमहाव्रतिको धर्मोऽनुज्ञातः, स च तं धर्ममुपसम्पद्य-स्वीकृत्य विहरति । इति परिसमाप्त्यर्थे ब्रवीमीति पूर्ववत् । सुधर्मास्वामी स्वशिष्या. निदमाह-तद्यथा सोऽहं ब्रवीमि येन मया भगवदन्तिके श्रुतमिति ॥ ४०॥ ___ नालन्दीयाख्यमिदं सप्तमाध्ययनं समाप्तम् ॥ तत्समाप्तौ च समाप्तोऽयं द्वितीयः श्रुतस्कन्धः । तत् सम्पूर्ती च सम्पूर्णेयं श्रीसूत्रकृताङ्गदीपिका ॥ अथ प्रशस्तिः । निस्तन्द्रचन्द्रचारुणि, चन्द्रकुले चरण चातुरीमाजः। विख्याततपेत्याख्या, जगति जगच्चन्द्रसूरयोऽभूवन् तेषां दोशमुषां, सन्ताने सुकृतमश्चयविताने । श्रीसोमसुन्दरगुरू-त्तमा क्षमासङ्गमा अभवन् तत्पदृस्कुटकमला-भाले कालेयतिलकमङ्काशाः । श्रीमुनिसुंदरगुरवः, कामितसम्पत्तिसुरतरवः चारयेऽपि मारतीति-रुदपादि वादिवर्गे यैः। श्रीजयचन्द्रमुनीन्द्राः, पारीन्द्रास्ते परगजेषु तत्पदविशदस्थाने, स्थाने शृङ्गारसारतां भेजुः। श्रीरत्नशेखरा इति, जगति यतः ख्यातिमापुस्ते तेषामनंकपडे, गुणसवे प्रभावकषपट्टे । प्राप्ताधिकनिष्ठाः, श्रीलक्ष्मीसागराः शिष्टाः ॥१॥ ॥२॥ ॥३॥ ॥४॥ ॥६॥ Page #56 -------------------------------------------------------------------------- ________________ सूत्रकृताङ्ग प्रशस्तिः / दीपिका। भत्सितकलिकालुष्याः, शिष्यास्तेषां यथार्थनामानः / श्रीसुमतिसाधुगुरखो लक्ष्मीसुरभीकारसद्यशोगुरवः // 7 // तत्पट्टे प्रवादेप्सित-पूरणचिन्तामणीयमानानाम् / लब्धाधिकमानानां, सुहेमविमलाभिधानानाम् // 8 // सूरीन्द्रगच्छनायक-पदवीप्राप्तप्रभाप्रतिष्ठानाम् / शिष्याणुर्गुणशासन-जननीतिथि सम्मिते 61583) वर्षे // 9 // विबुधविन्ध्थें चंच्या(?)x स्वस्य स्मृतये परोपकृतये च / सूत्रकृताङ्गस्यैतां, हर्षकुलो दीपिकामलिखत् // 10 // काश्चित्प्रमाणयुक्ती-प्रथयं नात्र सुगमताहेतोः। तत एव नैव विहितो, लक्षणसन्धिस्तथा क्यापि // 11 // सूत्रासङ्गतमत्रा-वादि कथश्चिन्मया यदवतया / तच्छोधयन्तु सुधियः, कृपया मात्सर्यमुत्साय // 12 // ग्रन्थमितिरनुमिताऽत्र च, सप्तसहस्राणि किश्चिनानि / विबुधजनवाच्यमानोऽयं, ग्रन्थोऽयं जगति जयतु चिरम् // 13 // // 28 // x “विबुधनामकशिष्यः" इति मुद्रितायाम् / // 28 //