________________
दीपिका।
प्रथमश्रुत स्कन्धस्य प्रथमाध्ययने द्वितीयोदेशका
दुःखान मोचयन्ति ॥५॥ नियतिवादिनो गता, अथाऽज्ञानिमतमाह
जविणो मिगा० x x x (सू०)॥६॥ व्याख्या-यथा 'जविनो' वेगवन्तः सन्तो मृगाः परित्राणेन' शरणेन तर्जिना' रहिताः, अथवा 'परितान' वागुरादिवन्धनं, तेन ' तर्जिता भयम्प्रापिताः मन्तोऽङ्कितानि स्थानानि शङ्कन्ने, भयभ्रान्ताः सन्तो निर्भयान्यपि स्थानानि सभयतया मन्यन्ते शङ्कितानि च वागुरादीनि अशङ्कमानाः 'सम्पर्य यन्त' इत्युत्तरसूत्रेण सम्बन्धः ।। ६॥
परियाणियाणि० x x x (सू०) ॥७॥ ___ व्याख्या-परित्राणं सञ्जातं येषु तानि परित्राणितानि-शरणभूतानि स्थानानि मूढत्वात् शङ्कमाना:-समयानि मन्यमानाः 'पाशितानि' पाशयुक्तानि अशङ्कमानास्तेषु शङ्कामकुर्वाणाः अज्ञानेन भयेन च 'संविग्ग'ति सम्यग् व्याप्तास्तत्र तत्र वागुरादिके बन्धने सम्पर्ययन्ते, समेकीमावेन परिसमान्तात् अयन्ते गच्छन्तीति ॥ ७ ॥ इममेव दृष्टान्तमाश्रित्याह
अह तं पवेज० x x x (सू०)॥८॥ व्याख्या-अथानन्तरमसौ मृगस्तद् 'बझं'ति 'वज्र' बन्धन कारणं रज्जु गुरादिवन्धं वा यदि 'लवेत् ' उपरिगच्छेत् 'वा' अथवा वर्धस्य अधो व्रजेत् तदा 'पदपाशात् ' वागुरादिवन्धनान्मुच्यते, एवं सन्तमपि समनपरिहरणो. सापायं मन्दो' जडोन'देहती 'तिन पश्यति ॥८॥ पाशमपश्यतो याऽवस्था स्याचामाह