SearchBrowseAboutContactDonate
Page Preview
Page 15
Loading...
Download File
Download File
Page Text
________________ अहिअप्पाऽहि. x. x x (सू०)॥९॥ व्याख्या-स मृगोऽहितात्मा, तथाऽहितं 'प्रज्ञानं ' बोधो यस्य सोऽहितप्रज्ञानो 'विषमान्तेन' कूटपाशादियुक्तेन प्रदेशेनोपागतः, अथवा 'विषमान्ते ' कूटपाचे प्रात्मानमनुपातयेत् , तत्र चासो बद्धः पदपावादीनऽनर्थबहुलान् अवस्थाविशेषान प्राप्तस्तत्र बन्धने 'पातं ' विनाशं 'निगच्छति' प्राप्नोति ॥९॥ दृष्टान्तयोजनामाह एवं तु समणा० x x x (सू०)॥१०॥ व्याख्या-' एवं ' पूर्वोक्तमृगदृष्टान्तेन, तुरवधारणे, एके श्रमणाः पाखण्डाश्रिता मिध्यादृष्टयोऽनार्या असदनुष्ठाना | अशङ्कितानि धर्मानुष्ठानानि शङ्कमानास्तथा शकितानि-एकान्तपक्षाश्रयणानि अङ्किनो मृगा इवानर्थमाजः स्युः॥१०॥ शहिताशङ्कितविपर्यासमाह धम्मपण्णवणा० x x x (सू०) ॥ ११ ॥ व्याख्या-'धर्मप्रज्ञापना' शान्त्यादि दवविधधर्मप्ररूपणा या सा प्रसिद्धा तां शकते, असद्धर्मप्ररूपणेयमिति मन्यन्ते, आरम्भांश्च-पापोदानभूतान् न शकन्ते, यतो 'अव्यक्ता' मुग्धाः सदसद्विवेकविकला 'अकोविदा: अपण्डिताः सच्छास्त्रावबोधविधुराः ॥ ११ ॥ तेषां सत्फलामावमाह सबप्पगं० x x x (स०) ॥ १२ ॥
SR No.600364
Book TitleSutrakritang Sutra Dipika Pratham Vibhag
Original Sutra AuthorN/A
AuthorHarshkulgani
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages56
LanguageSanskrit
ClassificationManuscript
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy