SearchBrowseAboutContactDonate
Page Preview
Page 10
Loading...
Download File
Download File
Page Text
________________ प्रथमवत पत्रकता सूत्र दीपिका ॥५॥ प्रथमाध्ययने प्रथमोदेशका अगारमावसंता वि० x x x (सू०)॥ १९॥ व्याख्या-'अगारं' गृहमावसन्तस्तिष्ठन्तो गृहस्था, आरग्या वा तापमादयः, प्रबजिताश्च शाक्यादयः, अपि सम्भावने, इदं ते सम्भावयन्ति, यथा-इदमस्मदीयं 'दर्शन' मतमापना-आश्रिताः सर्वदुःखेम्यो जीवा विमुच्यन्त इति ते वदन्ति ॥१९॥ | अथ तेषां निष्फलत्वमाहतेणावि संधि० x x x (सू०) ॥२०॥ ॥ २१ ॥ ॥ २२॥ ॥ २३ ॥ ॥२४॥ ॥ २५॥ व्याख्या-ते पञ्च पश्चभूतवाद्याद्याः सन्धि ज्ञानावरणादि कर्मविपररूपं नापि नै ज्ञावा, अज्ञात्वा इत्यर्थः । वाक्यालङ्कारे यथा जीवकमणोः सन्धिभिन्नत्वं भवति तथाऽज्ञात्वा मोक्षार्थ प्रवृत्ता इत्यर्थः । सन्धिविविधः द्रव्यसन्धिः कुब्वादेः भावसन्धिः कर्मविवररूपस्तं उत्तरोत्तरपदार्थपरिज्ञानं वा सन्धिस्तं अज्ञात्वा प्रवृत्ताः। ते कि भूता ? इत्याह-'न ते 'ति, ते जना-लोका न सम्यग् धर्मविदः, ये तु ते एवंविधवादिनस्ते 'ओवो' भवौषः, संसारतत्तागशीला न आख्याता जिनैः । अग्रेतनाः पञ्च श्लोकाः एवमेव व्याख्येयाः। परं संसार १, गर्भ २, जन्म ३, दुःख ४, मार ५, पारमा न भवन्तीति ज्ञेयम् ॥ २० ॥ २१ ॥ २२ ॥ २३ ॥ २४ ॥ २५ ॥ ते यत् प्राप्नुवन्ति तदाह नाणाविहाइं० x x x (सू०)॥ २६ ।।
SR No.600364
Book TitleSutrakritang Sutra Dipika Pratham Vibhag
Original Sutra AuthorN/A
AuthorHarshkulgani
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages56
LanguageSanskrit
ClassificationManuscript
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy