SearchBrowseAboutContactDonate
Page Preview
Page 34
Loading...
Download File
Download File
Page Text
________________ सूत्रकृताङ्ग सूत्र दीपिका । ।। १७ ।। सूक्ष्मदर्शी अतोऽस्मान् पोषय अन्यथा त्वया प्रव्रज्या ग्रहणादिह लोकस्त्यक्तः अस्मत्परिपालनत्यागाच्च परलोकमवि त्वं जहासि त्यजसि ।। १९ ।। अनहिं मुच्छता असंत्रता नरा मोहं यांति सदनुष्ठाने च मुह्यन्ति । तथा विषमैरऽसंयतैर्विषमं असंयमं ग्राहिता असंयमे प्रवर्त्तितास्ते पापैः कर्मभिः पुनः प्रगस्मिता धृष्टताङ्गताः ॥ २० ॥ तम्हाद विक्ख पंडिए पावाओ विरतेऽभिनिव्बुडे । पणए वीरे महाविदं सिद्धिं पदं णेआउअधुवं ॥ २१ ॥ तस्माद् द्रव्यमतो मुक्तियोग्यं पण्डितः सन् ईक्षस्व-विचारय पापाद्विरतः अभिनिर्वृतः क्रोधादित्यागात् शीतीभूतः तथा वीराः कर्मविदारणसमर्था महावीथिं महामार्ग प्रणताः प्राप्ताः नान्ये महावीथिं किम्भूता सिद्धिपथं ज्ञानादिमार्ग प्रतिनेतारं प्रापकं ध्रुवमव्यभिचारं इति ज्ञात्वाऽसंयम प्रगल्भेर्न भाव्यमिति ॥ २१ ॥ मग मागतो मणत्रयमा कारण संवुडो । वित्तावित्तं च नायओ आरंसं च सुसंवडे चज्ज्ञिज्झासि चिबेमि !! कर्मणां वैदारिकं विदारणसमर्थ मार्गमागतो मनोवाक्काय संवृत्तस्त्यक्त्वा वित्तं धनं ज्ञातीन् स्वजनान् सावद्यारम्भं च सुसंवृत इन्द्रियैः संयमे चरेत इति ब्रवीमीति पूर्ववत् ॥ २२ ॥ वैतालियाख्यद्वितीयाध्ययनस्य प्रथमोद्देशकः ॥ प्रथमभूत स्कन्धस्य द्वितीया ने प्रथमो देशकः । | ॥ १७ ॥
SR No.600364
Book TitleSutrakritang Sutra Dipika Pratham Vibhag
Original Sutra AuthorN/A
AuthorHarshkulgani
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages56
LanguageSanskrit
ClassificationManuscript
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy