________________
वनखण्ड आसीत , कृष्ण इत्यादि वर्णको वनखण्डस्य वाच्यः॥४॥
तस्सिं च णं गिहपएसंमि भयवं गोयमे विहरद ( इत्यादि) उदए पेढालपुत्ते भयवं गोयमं एवं वयासी (सू०) ॥ ५ ॥
व्याख्या-तस्मिन् वनखण्डे गृहप्रदेशे भगवान् गौतमो विहरति, तस्मिन्नारामे स्थितः । अथ उदकारव्यो निर्ग्रन्थ पेढालपुत्रः पार्थापत्यस्य-पार्थशिष्यस्याऽपत्यं शिष्यः । स च मेदार्यो गोत्रेण 'जेणेव'त्ति यस्यां दिशि गौतमस्तत्रागत्येदं तं प्राह-आयुष्मन् भो गौतम ! अस्ति मम कश्चित्प्रदेशः पृष्टव्यः, तं प्रदेशं मम यथाश्रुतं त्वया यथादर्शितं श्रीवीरेण तथा 'व्यागृणीहि' कथय, स चायं भगवान् यदि वा सह वादेन सवादं पृष्टस्तमुदकं पेढाललघुपुत्रमेवमवादीत् । अपि चायुष्मन् उदक ! श्रुत्वा त्वदीयं प्रश्नं निशम्य चावधार्य गुणदोषविचारेण सम्यग् ज्ञास्येहं, तदुच्यता विश्रब्धं त्वया स्वाऽभिप्रायः 'सचायं स सदाचं वा उदकः पेढालपुत्रो गौतम एवं अवादीत् ॥५॥ आउसो गोयमा! अस्थि खलु कुमार पुत्तियानाम समणा निग्गंथा (इत्यादि) तेसिं च णं थावर कायंसि उववण्णाणं ठाण मेयं धत्तं (सू०) ॥६॥ ___व्याख्या-मो गौतम ! 'अत्थि' मन्ति कुमारपुत्रा नाम निर्ग्रन्था युष्मदीयं प्रवचनं प्रवदन्तः, तथाहि- गृहपति' श्रमणोपासकं ' उपसम्पन्न ' नियमग्रहणोद्यतं प्रत्याख्यापयन्ति-प्रत्याख्यानं कारयन्ति । तद्यथा-त्रसेषु 'दण्डं' हिंमांनिहाय त्यक्त्वा प्राणातिपातनिवृत्ति कुर्वन्ति । नन्नत्थति' नान्यत्र स्वमतेरन्यत्र राजाधभियोगेन यः प्राणिघातो न तत्र निवृनि रिति, तत्र म्थूलप्राणिविशेषणाचदन्येषां जीवानां हिंसानुमतिदोषः स्यादित्याशङ्कावान् प्राह-गाहावइ| चोर 'ति, अस्यार्थोऽग्रे मावायष्यते । एवंह 'त्ति, उदक एवाह एहमिति वाक्यालङ्कारे । एवं प्रत्याख्यानं कुर्वतां श्राद्धानां
२९