________________
तत्थ जे आरेणं तसा पाणा (इत्यादि) (सू०)॥३॥ २८॥ व्याख्या-अत्र आराद्देशतिनखसा गृहीतपरिमाणाद्देशाद् बहिर्ये त्रमा स्थावराश्च तेवत्पद्यन्ते ॥२८॥
तत्थ जे आरेणं थावरा पाणा (इत्यादि) अयंपि मेदे से णो० (सू०) ॥ ४ ॥२९॥ व्याख्या-आराद्देशवर्तिनो ये स्थावरास्ते आरादेशवर्तिनो ये प्रसास्तेपुत्पद्यन्ते ॥ २९ ॥
तत्थ जे ते आरेणं जे थावरा पाणा (इत्यादि) अयंपि भेदे से णो० (सू०)॥५॥ ३० ॥ व्याख्या-आराद्देशवर्तिनो ये स्थावरास्ते तेषु तद्देशवर्तिध्वेव स्थावरेवृत्पद्यन्ते ॥३०॥
__तत्थ जे ते बारेणं थावरा पाणा ( इत्यादि ) जाव अयंपि मेदे से णो० (सू०)॥ ६ ॥ ३१ ॥ व्याख्या-परदे( १ आराद्दे )शवर्तिनो ये स्थावरास्ते गृहीतपरिमाणस्थे (परदेशवर्ति)षु त्रसस्थावरेषत्पद्यन्ते ॥३१॥
तत्य जे ते परेणं तसा थावरा पाणा ( इत्यादि ) जाव अयंपि मेदे से णो णेयाउए भवइ (सू०)॥७॥ ३२ ॥ व्याख्या-परदेशवर्तिनो ये प्रसाः स्थावरास्ते आराद्देशवर्त्तिषु वसेत्पद्यन्ते ॥ ३२॥
तत्थ जे ते परेणं तसा थावरा पाणा ( इत्यादि ) जाव अयपि मेदे से णो० (सू०)॥८॥ ३३ ॥ व्याख्या-परदेशवर्तिनो ये त्रसाः स्थावराः प्राणास्ते आराद्देशवर्तिषु स्थावरवृत्पद्यन्ते ॥ ३३ ॥
तस्थ जे ते परेणं तसा थावरा पाणा (इत्यादि) जाव अयंपि भेदे से नो नेयाउए भवइ (सू०)॥९॥ ३४ ॥ व्याख्या-परदेशवर्जिनो ये त्रसाः स्थावरास्ते परदेशवम्वेिव प्रसस्थावरेस्पयन्ते । एवं नवापि सूत्राणि भणितानि,