SearchBrowseAboutContactDonate
Page Preview
Page 29
Loading...
Download File
Download File
Page Text
________________ सम्बन्ध न, कुर्यात् । किं तर्हि कुर्यात् ! इत्याह-अनुवर्षवान् , उत्कर्षों मदस्तं अकुर्वन् तथा अप्रलीनोऽ-सम्बद्धस्तीथि केषु गृहस्थेषु पार्श्वस्थादिषु वासं श्लेषमकुर्वन् 'मध्येन' रागद्वेषयोरन्तरालेन सश्चरन् मुनि-जगत्त्रयवेदी यापये-दात्मानं वर्तयेत् । तेषु निन्दा बस्य प्रशंसां च परिहरन् साधुर्मध्यस्थवृत्या चरेदित्यर्थः ॥ २॥ कथं तीथिकास्त्राणाय न स्युरित्याह सपरिग्गहा य० x x x (सु०)॥३॥ व्याख्या-'सपरिग्रहा' धनादियुक्ताः, धनाद्यमावेऽपि शरीरोपकरणादौ मूविन्तः सारिग्रहा एव तथा 'सारम्मा।' सावधव्यापाराः इतीह विचारे एकेषां आख्यातं, यथा-किमनया शिरस्तुण्डमुण्डनादिक्रियया गुरोरनुग्रहाद्यदा परमाक्षरा वाप्तिर्मवति तदा मोवः स्यादेवं भाषमाणास्ते न त्राणाय स्युः । ये त्रातुं समस्तानाह- अपरिग्रहा' धर्मोपकरणं विना शरीरोपभोगाय स्वल्पोऽपि न विद्यते परिग्रहो येषां तेऽपरिग्रहा अनारम्माब, तान् भिक्षुः' साधुः शरणं परिव्रजेत् ' गच्छेत् , तेषां शरणं यायादित्यर्थः ॥ ३ ॥ परिग्रहारम्भवर्जनं यथा स्याचथाह कडेसु घास० x x x (सू०)॥४॥ . व्याख्या-कृतेषु' गृहस्थैः स्वार्थ निष्पादितेषु ओदनादि पिण्डेषु पासमाहारं 'एषयेत् ' याचेत इति षोडशोद्गम-2 दोषत्यागः सूचितः, तथा 'विद्वान् । संयमनिपुणो 'दत्तं' परैराशंसादोषरहितैनिभेयसबुख्या वितीर्ण, तत्र एषणां-ग्रहणेषणा चरेत् । दमित्यनेर षोडशोत्पादनादोषाः एषणां चरेदित्यनेन दश एषणादोषाश्च सूचिता, एतद्दोषत्यागेन पिण्डं गृहीया.
SR No.600364
Book TitleSutrakritang Sutra Dipika Pratham Vibhag
Original Sutra AuthorN/A
AuthorHarshkulgani
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages56
LanguageSanskrit
ClassificationManuscript
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy