SearchBrowseAboutContactDonate
Page Preview
Page 1
Loading...
Download File
Download File
Page Text
________________ ॥ ॐ अहम् ॥ सूत्रकृताङ्ग-सूत्र-दीपिका। हर्षकुलगाण-रचिताप्रणम्य श्रीजिनं वीरं, गौतमादिगुरूंस्तथा । स्वान्योपकृतये कुर्वे, द्वितीयाङ्गस्य दीपिकाम् ॥ १॥ ___ इह हि प्रवचने चत्वारोऽनुयोगाः । तथाहि-चरण करणानुयोगः १, द्रव्यानुयोगः २, धर्मकथानुयोगः ३, गणितानु । योगश्च ४, तत्र प्रथमं श्रीमदाचाराङ्गं चरणकरणानुयोगप्राधान्येन व्याख्यातम् । अथेदं श्रीसूत्रकृताख्यं द्वितीयाङ्गं द्रव्यानुयोगप्राधान्येन व्याख्यायते । सूत्रकृताङ्गमिति च कः शब्दार्थः । उच्यते-' सूत्र' स्त्रपरसमयसूचनं कृतं येन तत्सूत्रकृतं, तदेवानमिति । तत्र श्रुतस्कन्धद्वयं, प्रथम श्रुतस्कन्धे षोडशाध्ययनानि द्वितीये सप्त । तत्र प्रथमश्रुतस्कन्धस्य प्रथमाध्ययने चत्वार उद्देशकाः, तत्रापि पूर्व प्रथमोद्देशकः तस्या[य]मादिश्लोकः । बुज्झिज्जा० x x x (सूत्रम् ) ॥१॥ व्याख्या-'बुध्येत ' जानीचाद, किं तत् ? 'बन्धन' बध्यते जोषोऽनेम बन्धनं ज्ञानावरणाधष्टप्रकार कर्म वद्धैतवों
SR No.600364
Book TitleSutrakritang Sutra Dipika Pratham Vibhag
Original Sutra AuthorN/A
AuthorHarshkulgani
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages56
LanguageSanskrit
ClassificationManuscript
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy