________________
बतात
बत. दीपिका
नादिकं उदारं योग परिसमन्तात् 'अयंते' गच्छन्ति संपर्य यन्ते । असमर्थः । औदारिकशरीरिणो मनुष्यादेालकुमाराद्यवस्था प्रथमश्रुतविशेषाः प्रत्यक्षेण दृश्यन्ते, न पुनर्यादृक् प्राक ताहगेत्र सर्वदेति । एवं सर्वेषां स्थावरजङ्गमानामन्यथा मवनं ज्ञेयं । तथा आ.
स्कन्धस्य क्रान्ता पीडिता दुःखेन सर्वे जन्तवस्ततस्ते अहिंमिता भवन्ति तथा कार्य। अथवाऽकान्त' अप्रियं दुःखं येषां तेऽकान्तदुःखाच.
प्रथमाशन्दात् प्रियसुखाश्च, अतः सर्वान्न हिंस्यादिति दृशन्तो दर्शित उपदेशश्च दत्तः ॥९॥ किमर्थ सचान हिंस्यादित्याह
ध्यय ने एवं खु नाणिणो० x x x (सू०)॥ १०॥
चतुर्थों व्याख्या-खुनिश्चये, एतदेव बानिनः सारं यकिञ्चन प्राणिजातं न हिनस्ति । 'अहिंसा समता चैव' एतावत् | द्देशकः। विजानीयात् । कोऽर्थः । यथा मम मरणं दुःखं चाप्रियं एवं सर्वस्य प्राणिलोकस्यापीति, एवं ज्ञात्वा न हिंस्यात्प्राणिनः उप लक्षणान्मृषा न ब्रूयान्नादत्तं गृह्णीयानाऽब्रह्म सेवत न परिग्रहं कुर्यादिति ॥१०॥ मूलगुणानुक्त्वोत्तरगुणानाह
उसिए य० x x x (सू०)॥ ११॥ व्याख्या-विविधमनेकधा 'उषितः' स्थितो दशविधसामाचार्या ब्युषितः, विमता आहारादौ गृद्धिर्यस्य स विगतगृद्धिः साधुः, आदीयते प्राप्यते मोक्षो येन तत् आदानीय-ज्ञानादित्रयं, तत्सम्यग् रक्षयेत् । तथा चर्यापनशय्यासु, चर्या-गमनं आसनं-निपीदनस्थानं शय्या-वसतिः, संस्तारको वा, तेषु तथा भक्त पाने चाऽन्तशः सम्यगुपयोगवता भाव्यं । अयमर्थः । ईर्यामाषणादाननिक्षेपप्रतिष्ठापनसमितिषु उपयुक्तनाऽन्तशो भक्तपानं यावषिर्दोषमन्वेषणीयं ॥ ११ ॥ पुनरुत्तरगुणानाह-INMan