Book Title: Sutrakritang Sutra Dipika Pratham Vibhag
Author(s): Harshkulgani
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 46
________________ पत्रकृताङ्ग सूत्र IN -दीपिका। ॥ २३ ॥ अथ यः स साधुत्वे सर्वजन्तुवधस्तेन त्यक्तः, पुनः साधुत्वं मुक्त्वेदानी गृहस्थे जाते सर्वजन्तुवधो न त्यक्ता, पूर्वमसंयत १, INTी. आरतः संयतः २, इदानीमसंयतः ३, असंयतस्य सर्वजन्तुवधो न त्यक्तः, तदेवं जानीत निर्ग्रन्थास्तदेवमाजातव्यं । एवं यथाऽवस्थात्रयेऽप्यन्यथात्वं स्यात् एवं त्रसस्थावस्योरपि ज्ञेयम् ॥१५॥ स्कन्धस्व अथ तृतीयं दृष्टान्तं परतीथिकानुद्दिश्याहभगवं च णं उदाहु नियंठा खलु पुच्छियचा (इत्यादि) से एवमायाणियवं (सू०) ॥ १६ ॥ द्वितीयाव्याख्या-सुगमार्थमिदं सूत्रम् । तात्पर्यार्थस्तु अयम् , पूर्व परिव्राजकादयः सन्तोऽसम्भोग्या साधूनां, गृहीतश्रामण्याश्च ध्ययने साधूनां सम्भोग्याः पुनः श्रामण्यत्यागेऽसम्भोग्याः, एवं पर्यायान्यथात्वं त्रसस्थावराणामपि योज्यं ॥१६॥ एवं दृष्टान्तत्रयेण सप्तमोनिर्दोषां देशविरतिं प्रसाध्य पुनरपि तद्गतमेव विचारमाह | देशका। भयवं च णं उदाहु संतेगइया समणोवासगा भवंति ( इत्यादि ) जाव अयंपि भेदे से नो नेयाउए भवइ (सू०) ॥ १७ ॥ व्याख्या-भगवान् गौतम उदकं प्रत्याह-शान्तिप्रधाना एके श्रमणोपासका भवन्ति, तेषां च इदमुक्तपूर्व भवति, यथा-न खलु वयं शक्नुमः प्रव्रज्यां गृहीतुं, किन्तु वयं चतुर्दश्यष्टम्यादिषु तिथिषु सम्पूर्ण पौषधं सम्यगनुपालयन्तो विहरिष्यामः। तथा स्थूलपाणातिपातमृपावादादचादान मथुनपरिग्रहं प्रत्याख्यास्यामो द्विविधं कृतकारितभेदात् , श्राद्धस्य अनुमतेरनिषिद्वत्वात । त्रिविधेन' मनोवचनकायैः 'मा' निषेधे, पौषधस्थस्य मम कृते किश्चित् पचनपाचनादिकं मा कार्ट परेण मा कारयत, सर्वथाऽसम्भविनो वस्तुनोऽनुमतेरपि निषेधस्तत्रापि प्रत्याख्यास्यामः । ते श्रावका अभुक्त्वाऽपीत्वा- D ॥२३॥

Loading...

Page Navigation
1 ... 44 45 46 47 48 49 50 51 52 53 54 55 56